0% found this document useful (0 votes)
26 views10 pages

6th Chapter - Geeta

Uploaded by

kruti5
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
26 views10 pages

6th Chapter - Geeta

Uploaded by

kruti5
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 10

prqFkZ laLdj.k Ver 4.

1

olqnsolqra¼u~½ nsoa¼³~½] oaÿlpk.kwjenZue~A
nsodhijekuUna¼³~½] o`ÿ".ka¼e~½ oUns txn~xq#e~AA
vasudevasutaṁ(n) devaṁ(ṅ), kaṁsacāṇūramardanam,
devakīparamānandaṁ(ṅ), kṛṣṇaṁ(m) vande jagadgurum.

     


GEETA PARIWAR presents
6th chapter of Śrīmadbhagavadgītā
(ROMAN VERSION)
to learn the correct and pure pronunciation
with proper usage of anusvāra, visarga and āghāta
also highlighting the common mistakes in Geeta pronunciation.
Learngeeta.com

ॐ ीपरमा ने नम:
om śrīparamātmane namaḥ
Read ' ी(śrī)' as 'sh+ree' [not 'sree' or 'sri']

ीम गव ीता
Śrīmadbhagavadgītā
Read 'half द् (d)' in both the places [not 'complete 'द(da)']. Read ' ग(ga)' completely

अथ ष ोऽ ायः
atha ṣaṣṭho'dhyāyaḥ
In 'shashtho'dhyaayaha' read prolonged 'शो(sho)' [Don't pronounce 'ऽ'(अव ह) as 'अ(a)' here]
ीभगवानुवाच
śrībhagavānuvāca
अनाि तः (ख्) कमफलं(ङ् ), काय(ङ् ) कम करोित यः ।
स स ासी च योगी च, न िनरि न चाि यः ॥ 1 ॥
anāśritaḥ(kh) karmaphalaṃ(ṅ), kāryaṃ(ṅ) karma karoti yaḥ,
sa sannyāsī ca yogī ca, na niragnirna cākriyaḥ.
In 'sa sannyaasi' read short ' स(sa)’, Read 'nirag+nir+na'

śrīmad bhagavadgītā - 6th chapter geetapariwar.org (1/10)


यं(म्) स ासिमित ा :(र् ), योगं(न्) तं(म्) िव पा व।
न स स ो, योगी भवित क न॥ 2 ॥
yaṃ(m) sannyāsamiti prāhuḥ(r), yogaṃ(n) taṃ viddhi pāṇḍava,
na hyasannyastasaṅkalpo, yogī bhavati kaścana.
In 'na hyasan+nyasta+saṅkalpo' read complete 'न(na)'

आ ोमुनेय गं(ङ् ), कम कारणमु ते।


योगा ढ त ैव, शमः (ख्) कारणमु ते॥ 3 ॥
ārurukṣormuneryogaṃ(ṅ), karma kāraṇamucyate,
yogārūḍhasya tasyaiva, śamaḥ(kh) kāraṇamucyate.
Read ‘aaru+rukshor+muner+yogaṅ'
In 'yogaarooḍhasya' read complete ‘य(ya)'

यदा िह ने याथषु, न कम नुष ते।


सवस स ासी, योगा ढ दो ते॥ 4 ॥
yadā hi nendriyārtheṣu, na karmasvanuṣajjate,
sarvasaṅkalpasannyāsī, yogārūḍhastadocyate.
Learngeeta.com

Read ‘karma+svanu+shaj+jate', Read 'sarva+saṅkalpa+sannyaasee'


Read ‘yogaa+roodhas+tadochyate'

उ रे दा ना ानं(न्), ना ानमवसादयेत्।
आ ैव ा नो ब ु:(र् ), आ ैव रपुरा नः ॥ 5॥
uddharedātmanātmānaṃ(n), nātmānamavasādayet,
ātmaiva hyātmano bandhuḥ(r), ātmaiva ripurātmanaḥ.
Read ‘uddhare+daat+manaat+maanan'
Read ‘naatmaana+mavasaadayet'

ब ुरा ा न , येना ैवा ना िजतः ।


अना न ु श ु े, वतता ैव श ुवत्॥ 6 ॥
bandhurātmātmanastasya, yenātmaivātmanā jitaḥ,
anātmanastu śatrutve, vartetātmaiva śatruvat.
Read ‘bandhuraat+maat+manas+tasya', Read 'yenaat+maivaat+manaa'

िजता नः (फ्) शा , परमा ा समािहतः ।


शीतो सुखदःु खेषु, तथा मानापमानयोः ॥ 7 ॥
jitātmanaḥ(ph) praśāntasya, paramātmā samāhitaḥ,
śītoṣṇasukhaduḥkheṣu, tathā mānāpamānayoḥ.
In ‘sheetoshṇa+sukha+duḥkheshu' read short 'षु(shu)'
In ‘maanaapa+maanayoho' read complete 'प(pa)'

śrīmad bhagavadgītā - 6th chapter geetapariwar.org (2/10)


ानिव ानतृ ा ा, कूट थो िविजते यः ।
यु इ ु ते योगी, समलो ा का नः ॥ 8 ॥
jñānavijñānatṛptātmā, kūṭastho vijitendriyaḥ,
yukta ityucyate yogī, samaloṣṭāśmakāñcanaḥ.
In 'jñaana+vijñaana+trip+taatma' read complete 'न(na)' at both the places
Read 'sama+losh+ṭaashma+kaañchanaha'

सु ायुदासीन, म थ े ब ुषु।
साधु िप च पापेषु, समबु िविश ते॥ 9 ॥
Suhṛnmitrāryudāsīna, madhyasthadveṣyabandhuṣu,
sādhuṣvapi ca pāpeṣu, samabuddhirviśiṣyate.
Read 'suhrin+mitraar+yudaseena'
In 'madhyas+thad+veshya+bandhushu' read short 'षु(shu)', Read 'sama+buddhir+vishishyate'

योगी यु ीत सततम्, आ ानं(म्) रहिस थतः ।


एकाकी यतिच ा ा, िनराशीरप र हः ॥ 1 0 ॥
yogī yuñjīta satatam, ātmānaṃ(m) rahasi sthitaḥ,
Learngeeta.com

ekākī yatacittātmā, nirāśīraparigrahaḥ.


In 'yuñjeeta' read complete 'त(ta)', In 'yatachit+taatmaa' read complete 'त(ta)'
In ‘niraasheera+parigrahaha' read complete 'र(ra)'

शुचौ दे शे ित ा , थरमासनमा नः ।
ना ु तं(न्) नाितनीचं(ञ्), चैलािजनकुशो रम्॥11॥
śucau deśe pratiṣṭhāpya, sthiramāsanamātmanaḥ,
nātyucchritaṃ(n) nātinīcaṃ(ñ), cailājinakuśottaram.
Read 'sthira+maasana+maatmanaha', Read 'naatyuch+chhri+tan'
Read ‘chailaa+jina+kushot+taram'

त ैका ं(म्) मनः (ख्) कृ ा, यतिच े यि यः ।


उपिव ासने यु ाद् , योगमा िवशु ये॥ 1 2 ॥
tatraikāgraṃ(m) manaḥ(kh) kṛtvā, yatacittendriyakriyāḥ,
upaviśyāsane yuñjyād, yogamātmaviśuddhaye.
In ‘yata+chitten+driyakriyaha' read complete 'त(ta)', Read 'yuñ+jyaad'
In 'yoga+maatma+vishud+dhaye' read complete 'ग(ga)'

समं(ङ् ) कायिशरो ीवं(न्), धारय चलं(म्) थरः ।


स े नािसका ं(म्) ं(न्), िदश ानवलोकयन्॥13॥
samaṃ(ṅ) kāyaśirogrīvaṃ(n), dhārayannacalaṃ(m) sthiraḥ,
saṃprekṣya nāsikāgraṃ(m) svaṃ(n), diśaścānavalokayan.
Read ‘dhaarayan+nachalam', Read 'dishash+chaa+navalokayan'
śrīmad bhagavadgītā - 6th chapter geetapariwar.org (3/10)
शा ा ा िवगतभी:(र् ), चा र ते थतः ।
मनः (स्) संय म ो, यु आसीत म रः ॥14॥
praśāntātmā vigatabhīḥ(r), brahmacārivrate sthitaḥ,
manaḥ(s) saṃyamya maccitto, yukta āsīta matparaḥ.
Read 'brahma+chaarivrate', Read 'mach+chitto', In 'aaseeta' read complete 'त(ta)'

यु ेवं(म्) सदा ानं(म्), योगी िनयतमानसः ।


शा ं(न्) िनवाणपरमां(म्), म ं थामिधग ित॥15॥
yuñjannevaṃ(m) sadātmānaṃ(m), yogī niyatamānasaḥ,
śāntiṃ(n) nirvāṇaparamāṃ(m), matsaṃsthāmadhigacchati.
Read 'yuñjan+nevam'
Read 'mat+sanvsthaa+madhigachchhati'

ना त ु योगोऽ , न चैका मन तः ।
न चाित शील , जा तो नैव चाजुन॥16॥
nātyaśnatastu yogo'sti, na caikāntamanaśnataḥ,
na cātisvapnaśīlasya, jāgrato naiva cārjuna.
Learngeeta.com

Read ‘naatyash+natastu', In 'yogosti' read short 'ित(ti)'


Read ‘chaikaanta+manash+nataha'
Read ‘chaati+svapna+sheelasya'

यु ाहारिवहार , यु चे कमसु।
यु ावबोध , योगो भवित दःु खहा॥17॥
yuktāhāravihārasya, yuktaceṣṭasya karmasu,
yuktasvapnāvabodhasya, yogo bhavati duḥkhahā.
Read 'yuk+taahaara+vihaarasya', Read 'yukta+chesh+ṭasya'
Read 'yukta+svapnaa+vabodhasya'

यदा िविनयतं(ञ्) िच म्, आ ेवावित ते।


िनः ृहः (स्) सवकामे ो, यु इ ु ते तदा॥18॥
yadā viniyataṃ(ñ) cittam, ātmanyevāvatiṣṭhate,
niḥspṛhaḥ(s) sarvakāmebhyo, yukta ityucyate tadā.
Read 'aatman+yevaa+vatish+ṭhate', Read 'sarva+kaamebhyo'

यथा दीपो िनवात थो, ने ते सोपमा ृता।


योिगनो यतिच , यु तो योगमा नः ॥1 9 ॥
yathā dīpo nivātastho, neṅgate sopamā smṛtā,
yogino yatacittasya, yuñjato yogamātmanaḥ.
In 'sopamaa' read complete ‘प(pa)', Read 'neṅ+gate'
śrīmad bhagavadgītā - 6th chapter geetapariwar.org (4/10)
य ोपरमते िच ं(न्), िन ं (म्) योगसेवया।
य चैवा ना ानं(म्), प ा िन तु ित॥ 20॥
yatroparamate cittaṃ(n), niruddhaṃ(m) yogasevayā,
yatra caivātmanātmānaṃ(m), paśyannātmani tuṣyati.
In 'yatroparamate' read complete ‘र(ra)'
Read ‘chaivaat+manaat+maanam', Read 'pashyan+naatmani'

सुखमा कं(म्) य द् , बु ा मती यम्।


वेि य न चैवायं(म्), थत लित त तः ॥ 2 1 ॥
sukhamātyantikaṃ(m) yattad, buddhigrāhyamatīndriyam,
vetti yatra na caivāyaṃ(m), sthitaścalati tattvataḥ.
Read ‘sukhamaat+yantikam', Read 'buddhi+graahya+mateen+driyam'
Read ‘sthitash+chalati'

यं(म्) ल ा चापरं (म्) लाभं(म्), म ते नािधकं(न्) ततः ।


य थतो न दःु खेन, गु णािप िवचा ते॥ 2 2 ॥
yaṃ(m) labdhvā cāparaṃ(m) lābhaṃ(m), manyate nādhikaṃ(n) tataḥ,
yasminsthito na duḥkhena, guruṇāpi vicālyate.
Learngeeta.com

Read 'yasmin+sthito', In 'guruṇaapi' read short 'िप(pi)’

तं(म्) िव ाद् दःु खसंयोग, िवयोगं(म्) योगस तम्।


स िन येन यो ो, योगोऽिनिव चेतसा॥ 2 3 ॥
taṃ vidyād duḥkhasaṃyoga, viyogaṃ(m) yogasaṃjñitam,
sa niścayena yoktavyo, yogo'nirviṇṇacetasā.
Read 'vidyaad+duḥkha+saṃyoga', Read 'yogonir+viṇṇa+chetasaa'

स भवा ामांस्, ा सवानशेषतः ।


मनसैवे य ामं(म्), िविनय सम तः ॥ 24॥
saṅkalpaprabhavānkāmāṃs, tyaktvā sarvānaśeṣataḥ,
manasaivendriyagrāmaṃ(m), viniyamya samantataḥ.
Read ‘prabhavaan+kaamaanvs, In 'sarvaa+nasheshataha' read complete 'न(na)'
Read 'mana+saiven+driya+graamam'

शनैः (श्) शनै परमेद्, बु ा धृितगृहीतया।


आ सं थं(म्) मनः (ख्) कृ ा, न िकि दिप िच येत्॥25॥
śanaiḥ(s) śanairuparamed, buddhyā dhṛtigṛhītayā,
ātmasaṃsthaṃ(m) manaḥ(kh) kṛtvā, na kiñcidapi cintayet.
Read ‘bud+dhyaa'
Read 'aatma+sanvstham'

śrīmad bhagavadgītā - 6th chapter geetapariwar.org (5/10)


यतो यतो िन रित, मन लम थरम्।
तत तो िनय ैतद् , आ ेव वशं(न्) नयेत् ॥26॥
yato yato niścarati, manaścañcalamasthiram,
tatastato niyamyaitad, ātmanyeva vaśaṃ(n) nayet.
Read ‘manashchañchala+masthiram', Read 'niyam+yaitad'

शा मनसं(म्) ेनं(म्), योिगनं(म्) सुखमु मम्।


उपैित शा रजसं(म्), भूतमक षम्॥ 2 7॥
praśāntamanasaṃ(m) hyenaṃ(m), yoginaṃ(m) sukhamuttamam,
upaiti śāntarajasaṃ(m), brahmabhūtamakalmaṣam.
In 'prashaanta+manasam' read complete 'न(na)'
Read 'brahma+bhoota+makalmasham'

यु ेवं(म्) सदा ानं(म्), योगी िवगतक षः ।


सुखेन सं शम्, अ ं(म्) सुखम ुते॥2 8 ॥
yuñjannevaṃ(m) sadātmānaṃ(m), yogī vigatakalmaṣaḥ,
sukhena brahmasaṃsparśam, atyantaṃ(m) sukhamaśnute.
Learngeeta.com

Read 'yuñjan+nevam', In 'vigata+kalmashaha' read complete 'त(ta)'


Read 'brahma+sanvsparsham'

सवभूत थमा ानं(म्), सवभूतािन चा िन।


ई ते योगयु ा ा, सव समदशनः ॥ 29 ॥
sarvabhūtasthamātmānaṃ(m), sarvabhūtāni cātmani,
īkṣate yogayuktātmā, sarvatra samadarśanaḥ.
Read ‘sarva+bhootastha+maatmaanam'
In ‘yoga+yuktaatmaa' read complete 'ग(ga)'

यो मां(म्) प ित सव , सव(ञ्) च मिय प ित।


त ाहं (न्) न ण ािम, स च मे न ण ित॥30॥
yo māṃ(m) paśyati sarvatra, sarvaṃ(ñ) ca mayi paśyati,
tasyāhaṃ(n) na praṇaśyāmi, sa ca me na praṇaśyati.
In 'mayi' read short 'िय(yi)

सवभूत थतं(म्) यो मां(म्), भज ेक मा थतः ।


सवथा वतमानोऽिप, स योगी मिय वतते॥31॥
sarvabhūtasthitaṃ(m) yo māṃ(m), bhajatyekatvamāsthitaḥ,
sarvathā vartamāno'pi, sa yogī mayi vartate.
Read 'sarva+bhootas+thitam', Read 'bhajat+yekatva+maasthitaha'

śrīmad bhagavadgītā - 6th chapter geetapariwar.org (6/10)


आ ौप ेन सव , समं(म्) प ित योऽजुन।
सुखं(म्) वा यिद वा दःु खं(म्), स योगी परमो मतः ॥32॥
ātmaupamyena sarvatra, samaṃ(m) paśyati yo'rjuna,
sukhaṃ vā yadi vā duḥkhaṃ(m), sa yogī paramo mataḥ.
In 'yadi' read short ‘िद(di)'
अजुन उवाच
arjuna uvāca
योऽयं(म्) योग या ो ः (स्), सा ेन मधुसूदन।
एत ाहं (न्) न प ािम, च ल ा थितं(म्) थराम्॥33॥
yo'yaṃ(m) yogastvayā proktaḥ(s), sāmyena madhusūdana,
etasyāhaṃ(n) na paśyāmi, cañcalatvātsthitiṃ(m) sthirām.
Read ‘chañchalat+vaat+sthitim'

च लं(म्) िह मनः (ख्) कृ , मािथ बलवद् ढम् ।


त ाहं (न्) िन हं (म्) म े, वायो रव सुदु रम् ॥34॥
cañcalaṃ(m) hi manaḥ(kh) kṛṣṇa, pramāthi balavaddṛḍham,
Learngeeta.com

tasyāhaṃ(n) nigrahaṃ(m) manye, vāyoriva suduṣkaram.


Read ‘balavad+dridham'
In 'vaayoriva' read short 'व(va)'
ीभगवानुवाच
śrībhagavānuvāca
असंशयं(म्) महाबाहो, मनो दिन
ु हं (ञ्) चलम्।
अ ासेन तु कौ ेय, वैरा ेण च गृ ते॥ 35 ॥
asaṃśayaṃ(m) mahābāho, mano durnigrahaṃ(ñ) calam,
abhyāsena tu kaunteya, vairāgyeṇa ca gṛhyate.
In 'abhyaasena' read complete ‘न(na)'
Read 'grih+yate'

असंयता ना योगो, दु ाप इित मे मितः ।


व ा ना तु यतता, श ोऽवा ुमुपायतः ॥ 36 ॥
asaṃyatātmanā yogo, duṣprāpa iti me matiḥ,
vaśyātmanā tu yatatā, śakyo'vāptumupāyataḥ.
In 'asaṃyataatmanaa' read short ‘अ(a)'
Read 'shakyovaap+tu+mupaayataha'

śrīmad bhagavadgītā - 6th chapter geetapariwar.org (7/10)


अजुन उवाच
arjuna uvāca

अयितः (श्) योपेतो, योगा िलतमानसः ।


अ ा योगसंिस ं (ङ् ), कां(ङ् ) गित(ङ् ) कृ ग ित॥37॥
ayatiḥ(ś) śraddhayopeto, yogāccalitamānasaḥ,
aprāpya yogasaṃsiddhiṃ(ṅ), kāṃ(ṅ) gatiṃ(ṅ) kṛṣṇa gacchati.
In ‘yogaach+chalita+maanasaha' read complete 'त(ta)'
Read 'yoga+sanvsiddhiṅ'

क ोभयिव :(श्), िछ ा िमव न ित।


अ ित ो महाबाहो, िवमूढो णः (फ्) पिथ॥ 38 ॥
kaccinnobhayavibhraṣṭaḥ(ś), chinnābhramiva naśyati,
apratiṣṭho mahābāho, vimūḍho brahmaṇaḥ(ph) pathi.
Read ‘kach+chin+nobhaya+vibhrash+ṭash'
Read 'chhin+naabhramiva'

एत े संशयं(ङ् ) कृ , छे ुमह शेषतः ।


Learngeeta.com

द ः (स्) संशय ा ् ुपप ते॥ 39 ॥


, छे ा न हय
etanme saṃśayaṃ(ṅ) kṛṣṇa, chettumarhasyaśeṣataḥ,
tvadanyaḥ(s) saṃśayasyāsya, chettā na hyupapadyate.
Read ‘chhet+tu+marhasya+sheshataha'
Read 'sanvshayas+yaasya', Read 'hyupa+padyate'
ीभगवानुवाच
śrībhagavānuvāca
पाथ नैवेह नामु , िवनाश िव ते।
न िह क ाणकृ ि द् , दगितं
ु (न्) तात ग ित॥40॥
pārtha naiveha nāmutra, vināśastasya vidyate,
na hi kalyāṇakṛtkaścid, durgatiṃ(n) tāta gacchati.
Read vinaashas+tasya', Read 'kalyaaṇa+krit+kash+chid’
In 'taata' read complete ‘त(ta)'

ा पु कृतां(म्) लोकान्, उिष ा शा तीः (स्) समाः ।


शुचीनां(म्) ीमतां(ङ् ) गेहे, योग ोऽिभजायते॥ 41॥
prāpya puṇyakṛtāṃ(m) lokān, uṣitvā śāśvatīḥ(s) samāḥ,
śucīnāṃ(m) śrīmatāṃ(ṅ) gehe, yogabhraṣṭo'bhijāyate.
In 'shreemataaṅ' read long ‘shree', Read 'yogabhrashṭo'+bhijaayate'

śrīmad bhagavadgītā - 6th chapter geetapariwar.org (8/10)


अथवा योिगनामेव, कुले भवित धीमताम्।
एत दलभतरं
ु (म्), लोके ज यदी शम्॥ 4 2॥
athavā yogināmeva, kule bhavati dhīmatām,
etaddhi durlabhataraṃ(m), loke janma yadīdṛśam.
In 'athavaa' read complete ‘थ(tha)'
In 'durlabha+taram' read complete 'भ(bha)'

त तं(म्) बु संयोगं(म्), लभते पौवदे िहकम्।


यतते च ततो भूयः (स्), संिस ौ कु न न॥43॥
tatra taṃ(m) buddhisaṃyogaṃ(m), labhate paurvadehikam,
yatate ca tato bhūyaḥ(s), saṃsiddhau kurunandana.
Read 'paurva+dehikam'
In 'yatate' read complete 'त(ta)'

पूवा ासेन तेनैव, ि यते वशोऽिप सः ।


िज ासुरिप योग , श ाितवतते॥4 4 ॥
Learngeeta.com

pūrvābhyāsena tenaiva, hriyate hyavaśo'pi saḥ,


jijñāsurapi yogasya, śabdabrahmātivartate.
Read ‘hya+vasho'pi'
Read 'shabda+brahmaa+tivartate'

य ा तमान ु, योगी संशु िक षः ।


अनेकज संिस :(स्), ततो याित परां(ङ् ) गितम्॥45॥
prayatnādyatamānastu, yogī saṃśuddhakilbiṣaḥ,
anekajanmasaṃsiddhaḥ(s), tato yāti parāṃ(ṅ) gatim.
Read ‘prayat+naad+yatamaanastu'
Read 'sanvshuddha+kilbishaha'
Read ‘aneka+janma+sanvsid+dhas’

तप ोऽिधको योगी, ािन ोऽिप मतोऽिधकः ।


किम ािधको योगी, त ा ोगी भवाजुन॥4 6 ॥
tapasvibhyo'dhiko yogī, jñānibhyo'pi mato'dhikaḥ,
karmibhyaścādhiko yogī, tasmādyogī bhavārjuna.
Read ‘tapas+vibhyo+dhiko'
Read 'karmibhyash+chaadhiko'

śrīmad bhagavadgītā - 6th chapter geetapariwar.org (9/10)


योिगनामिप सवषां(म्), म तेना रा ना।
ावा भजते यो मां(म्), स मे यु तमो मतः ॥47॥
yogināmapi sarveṣāṃ(m), madgatenāntarātmanā,
śraddhāvānbhajate yo māṃ(m), sa me yuktatamo mataḥ
Read ‘mad+gatenaan+taraatmanaa', Read 'shrad+dhaavaan+bhajate'

ॐत िदित ीम गव ीतासु उपिनष ु िव ायां(म्) योगशा े


ीकृ ाजुनसंवादे आ संयमयोगो नाम ष ोऽ ायः ॥
Om tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ(m) yogaśāstre
śrīkṛṣṇārjunasaṃvāde ātmasaṃyamayogonāma ṣaṣṭho'dhyāyaḥ
॥ॐ ी कृ ापणम ु॥
|| śrīkṛṣṇārpaṇamastu ||
Note :
• Wherever the visarga pronunciations are written as (kh-ख्) or (ph-फ्), they aren't actually (kh-ख्) or (ph-फ्), they
are just read as (kh-ख्) or (ph-फ्).
• Alphabet placed prior to a joint alphabet should always be pronounced with a little stress(aaghat). All the
alphabets which need to be pronounced stressfully are marked with symbol ‘«' over them.
• If any vyanjana(consonant) is combined with a swara then it is not a joint alphabet, thus aaghat is not put on the
alphabet prior to it. Example - 'ri(_)' is a swara thus in 'visrijamyaham', 'sri(l`) = sa(l~)+ri(_) so we will not put
aaghat on 'vi' before 'sri'. Before joint letter we put stress(aaghat) only on swara not on vyanjana(consonant) or
anuswara. like in 'vasudeva(ṃ) vrajapriya(ṃ)', even though 'vra' is a joint alphabet we will not put stress
(aaghat) on the alphabet prior to it due to anuswara on it.

TRANSLITERATION TABLE

क् k च् c ट् ṭ त् t प् p य् y
ख् kh छ् ch ठ् ṭh थ् th फ् ph र् r
ग् g ज् j ड् ḍ द् d ब् b ल् l
Learngeeta.com

घ् gh झ् jh ढ् ḍh ध् dh भ् bh व् v
ङ् ṅ ञ् ñ ण् ṇ न् n म् m श् ś
ळ् ḻ ष् ṣ
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः ् kṣ स् s
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṁ aḥ ् jñ ह् h
anusvara ◌ं ṃ chandrabindu ◌ँ ˜ visarga ◌ः ḥ avagraha ऽ '

;ksxs’ka¼e~½ lfPpnkuUna¼e~½] oklqnsoa¼e~½ oztfiz;e~A


/keZlaLFkkida¼e~½ ohja¼³~½] o`ÿ".ka¼e~½ oUns txn~xq#e~AA
yogeśaṁ(m) saccidānandaṁ(m), vāsudevaṁ(m) vrajapriyam,
dharmasaṁsthāpakaṁ(m) vīraṁ(ṅ), kṛṣṇaṁ(m) vande jagadgurum.

śrīmad bhagavadgītā - 6th chapter geetapariwar.org (10/10)

You might also like