6th Chapter - Geeta
6th Chapter - Geeta
1
olqnsolqra¼u~½ nsoa¼³~½] oaÿlpk.kwjenZue~A
nsodhijekuUna¼³~½] o`ÿ".ka¼e~½ oUns txn~xq#e~AA
vasudevasutaṁ(n) devaṁ(ṅ), kaṁsacāṇūramardanam,
devakīparamānandaṁ(ṅ), kṛṣṇaṁ(m) vande jagadgurum.
ॐ ीपरमा ने नम:
om śrīparamātmane namaḥ
Read ' ी(śrī)' as 'sh+ree' [not 'sree' or 'sri']
ीम गव ीता
Śrīmadbhagavadgītā
Read 'half द् (d)' in both the places [not 'complete 'द(da)']. Read ' ग(ga)' completely
अथ ष ोऽ ायः
atha ṣaṣṭho'dhyāyaḥ
In 'shashtho'dhyaayaha' read prolonged 'शो(sho)' [Don't pronounce 'ऽ'(अव ह) as 'अ(a)' here]
ीभगवानुवाच
śrībhagavānuvāca
अनाि तः (ख्) कमफलं(ङ् ), काय(ङ् ) कम करोित यः ।
स स ासी च योगी च, न िनरि न चाि यः ॥ 1 ॥
anāśritaḥ(kh) karmaphalaṃ(ṅ), kāryaṃ(ṅ) karma karoti yaḥ,
sa sannyāsī ca yogī ca, na niragnirna cākriyaḥ.
In 'sa sannyaasi' read short ' स(sa)’, Read 'nirag+nir+na'
उ रे दा ना ानं(न्), ना ानमवसादयेत्।
आ ैव ा नो ब ु:(र् ), आ ैव रपुरा नः ॥ 5॥
uddharedātmanātmānaṃ(n), nātmānamavasādayet,
ātmaiva hyātmano bandhuḥ(r), ātmaiva ripurātmanaḥ.
Read ‘uddhare+daat+manaat+maanan'
Read ‘naatmaana+mavasaadayet'
सु ायुदासीन, म थ े ब ुषु।
साधु िप च पापेषु, समबु िविश ते॥ 9 ॥
Suhṛnmitrāryudāsīna, madhyasthadveṣyabandhuṣu,
sādhuṣvapi ca pāpeṣu, samabuddhirviśiṣyate.
Read 'suhrin+mitraar+yudaseena'
In 'madhyas+thad+veshya+bandhushu' read short 'षु(shu)', Read 'sama+buddhir+vishishyate'
शुचौ दे शे ित ा , थरमासनमा नः ।
ना ु तं(न्) नाितनीचं(ञ्), चैलािजनकुशो रम्॥11॥
śucau deśe pratiṣṭhāpya, sthiramāsanamātmanaḥ,
nātyucchritaṃ(n) nātinīcaṃ(ñ), cailājinakuśottaram.
Read 'sthira+maasana+maatmanaha', Read 'naatyuch+chhri+tan'
Read ‘chailaa+jina+kushot+taram'
ना त ु योगोऽ , न चैका मन तः ।
न चाित शील , जा तो नैव चाजुन॥16॥
nātyaśnatastu yogo'sti, na caikāntamanaśnataḥ,
na cātisvapnaśīlasya, jāgrato naiva cārjuna.
Learngeeta.com
यु ाहारिवहार , यु चे कमसु।
यु ावबोध , योगो भवित दःु खहा॥17॥
yuktāhāravihārasya, yuktaceṣṭasya karmasu,
yuktasvapnāvabodhasya, yogo bhavati duḥkhahā.
Read 'yuk+taahaara+vihaarasya', Read 'yukta+chesh+ṭasya'
Read 'yukta+svapnaa+vabodhasya'
TRANSLITERATION TABLE
क् k च् c ट् ṭ त् t प् p य् y
ख् kh छ् ch ठ् ṭh थ् th फ् ph र् r
ग् g ज् j ड् ḍ द् d ब् b ल् l
Learngeeta.com
घ् gh झ् jh ढ् ḍh ध् dh भ् bh व् v
ङ् ṅ ञ् ñ ण् ṇ न् n म् m श् ś
ळ् ḻ ष् ṣ
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः ् kṣ स् s
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṁ aḥ ् jñ ह् h
anusvara ◌ं ṃ chandrabindu ◌ँ ˜ visarga ◌ः ḥ avagraha ऽ '