0% found this document useful (0 votes)
170 views168 pages

SRIVENKATESWARASTUTI

This document provides an introduction to the Sri Venkateswara Stuti, a Sanskrit prayer composed of 70 verses praising Lord Venkateswara. It was composed by Sri Annan Prativadhibhayankaram, a Sri Vaishnava scholar. The prayer is recited daily at the Tirumala Venkateswara Temple in Tirupati, Andhra Pradesh as well as other Venkateswara temples and homes. It describes Lord Venkateswara as the supreme being who appeared in his spectacular form to provide salvation in the Kali Yuga. The introduction provides background on the composition and recitation of the prayer as well as the significance of the Tirum

Uploaded by

x1y2z3q
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
170 views168 pages

SRIVENKATESWARASTUTI

This document provides an introduction to the Sri Venkateswara Stuti, a Sanskrit prayer composed of 70 verses praising Lord Venkateswara. It was composed by Sri Annan Prativadhibhayankaram, a Sri Vaishnava scholar. The prayer is recited daily at the Tirumala Venkateswara Temple in Tirupati, Andhra Pradesh as well as other Venkateswara temples and homes. It describes Lord Venkateswara as the supreme being who appeared in his spectacular form to provide salvation in the Kali Yuga. The introduction provides background on the composition and recitation of the prayer as well as the significance of the Tirum

Uploaded by

x1y2z3q
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 168

See discussions, stats, and author profiles for this publication at: https://www.researchgate.

net/publication/366288393

SRI VENKATESWARA STUTI

Book · December 2022

CITATIONS READS
0 409

1 author:

Sreenivasarao Vepachedu
卐Sree Vepachedu Educational Foundation Inc. USA
865 PUBLICATIONS   401 CITATIONS   

SEE PROFILE

Some of the authors of this publication are also working on these related projects:

Rights View project

Globalization View project

All content following this page was uploaded by Sreenivasarao Vepachedu on 15 December 2022.

The user has requested enhancement of the downloaded file.


ॐ 卐
ॐ卐 ी Dr. Sreenivasarao Vepachedu
SRI VENKATESWARA STUTI
Sri Annangaracharya Prativadhibhayankaram (~ 1361-1430 AD)

ॐ जा ः प रपालय ां ा ेन मागण महीं महीशाः । गो ा णे ुभम ु िन ं


लोका म ा ु खनोभव ु॥ ॐ काले वषतु पज ः पृिथवी स शािलनी।दे शोऽयं ोभरिहतः
ा णा ु िनभयाः ॥ ॐ सव भव ु सु खनः सव स ु िनरामयाः ।सव भ ािण प ु मा कि द्
दु ः खभा वेत्॥ ॐ सवशां भवतु सवशां शा भवतु ।सवशां पुणभवतु सवशां म लंभवतु ॥ ॐ ौः
शा र र ं शा ः पृिथवी शा रापः शा रोषधयः शा ः । वन तयः शा िव ेदेवाः शा
शा ः सव शा ः शा रे व शा ः सा मा शा रे िध ॥ ॐ श ा ा ः॥

Aum! Let there be welfare of people through law abiding and enforcing rulers, welfare of dharmic
Brahmin priests, intellectuals and cows always be illustrious, and all worlds be happy! May all
life be happy, free from disease, enjoy prosperity, none experience sorrow! May the clouds rain in
time, earth produce bountiful harvest, and country be without any disturbance, sanatana dharmic
Brahmin priests and intellectuals be fearless! Everyone’s needs be fulfilled and filled with
auspiciousness! Aum! May peace radiate there in the whole sky as well as in the vast ethereal
space everywhere! May peace reign all over this earth, in water, and in all plants and herbs! May
peace flow over the whole universe! May peace be in the Supreme Being Brahman! May there
always exist in all peace and peace alone! Aum peace (Adhibhautika - beings), peace (Adhidaivika
– natural and unknowables) and peace (adhyatmika – personal/body related) to us and all beings,
everywhere!

ॐ 卐
© 卐ee Vepachedu Educational Foundation, Inc., USA
ॐ 卐
ॐ卐 ी Dr. Sreenivasarao Vepachedu
SRI VENKATESWARASTUTI
Sri Annangaracharya Prativadhibhayankaram (~ 1361-1430 AD)

CONTENTS PAGES
INTRODUCTION 3
VENKATESWARASTUTI
ENGLISH 8
TELUGU 67
HINDI 127

ॐ 卐
© 卐ee Vepachedu Educational Foundation, Inc., USA
ॐ 卐
ॐ卐 ी Dr. Sreenivasarao Vepachedu
SRI VENKATESWARA STUTI
Sri Annangaracharya Prativadhibhayankaram (~ 1361-1430 AD)

INTRODUCTION
SRI VENKATESWARASTUTI is a Sanskrit prayer containing 70 verses, in four parts: 1)
Suprabhatam, 2) Stotram, 3) Prapatti, and 4) Mangalasasanam. Suprabhatam (Good Morning)
verses are recited to awaken the Universal Consciousness in the form of Bhagavan Venkateshvara
from His divine sleep and it consists of 29 slokas. Stotram is praise of Bhagavan in 11 verses.
Prapatti is total surrender to Bhagavan in 16 verses. Mangalasasanam is the prayer sung in the
glory of Bhagavan in 14 verses. It describes the Bhagavan as the Formless Absolute Reality (the
Universal Consciousness) as well as the spectacular, benign, favorite, personal God of
Venkateswara form. The devotee can choose whichever form is comfortable to meditate on the
Supreme. Sri Venkateswara Stuti was composed by Sri Annan Prativadhibhayankaram, a Sri
Vaishnava Acharya, Sanskrit scholar. He was one of the prominent disciples of celebrated
Vaishnava Preceptor Manavala Mamunigal. Sri Annan was born in Kanchipuram in a family of
ardent devotees of Sri Ramanujacharya. Annan was an expert in Sanskrit, and performed spiritual
discourses in the temples of Bhagavan Vishnu. After finishing his studies, he went to Tirumala
Venkateswara Temple and worshipped Bhagavan Venkateswara as a priest.

ॐ 卐
© 卐ee Vepachedu Educational Foundation, Inc., USA
ॐ 卐
ॐ卐 ी Dr. Sreenivasarao Vepachedu

Sri Venkateswara Stuti is recited daily at the main Venkateswara Temple on Tirumala hill in
Tirupati in Andhra Pradesh, in all other temples of Sri Venkateswara in India and other countries, and played each
day at millions of households in India. It is broadcast over All India Radio in its morning
devotionals, along with Islamic and Christian recitals. Thousands of pilgrims daily come by rail,
road and air. Devotees worship Bhagavan in various ways such as donations, daily pujas, roll
around the temple, heads tonsured, and wedding and other ceremonies for Bhagavan. Most of them
attend the early Morning Prayer session where the temple priests awaken Bhagavan Venkatesha
and Bhagavati Lakshmi by chanting the Sri Venkatesha Stuti1.

Venkateswara Swamy or Bhagavan Venkateswara who is also known as Bhagavan Balaji, Venkata
Ramana, Srinivasa, Venkatacalapati, Govinda is a form of the Hindu God Vishnu. The most
prominent temple of Venkateswara is the Tirumala Venkateswara Swamy Temple which is located
in Tirupati, Andra Pradesh in India. Bhagavan Vishnu, the Supreme Being or the Universal
Consciousness, appeared as Bhagavan Venkateswara for the salvation of humanity in this Kali
Yuga (Kali Era) that began about 7,500 BP2. Thus, the Venkateswara Swami Temple on the
Tirumala Hill in Tirupati is known as Kali Yuga Vaikuntam, i.e., the abode of Bhagavan Vishnu
in Kali Era.

The temple town of Tirupati is situated at the foot of Tirumala hills in the Chandragiri Taluka of
the Chittor district in Andhra Pradesh. The sacred spot on the hill about 2,800 feet above sea level
is known as Tirumala, the abode of Bhagavan Venkateswara. The hill forms part of the Eastern
Ghats and is also known as Venkatachala and Seshachala. It is said that the Eastern Ghats on this
side along with their curves, heights and falls resemble the serpent Adisesha and that the seven
hills of Tirupati are its seven heads and Ahobalam where Bhagavan Narasimha murthy is
worshipped, representing the centre of Adisesha, and Srisailam representing the tail end of
Adisesha. That is why Tirumala is called Seshachala. According to the legends, this has been a
sacred place in all the four yugas, and was known as Vrishabhachala in the Krithayuga,
Anjanachala in the Tretayuga, Seshachala in the Dwaparayuga and Venkatachala in the present
Kaliyuga.

In this temple, unlike other Vishnu temples, we find no minor shrines or idols of Vaishnava saints.
Apart from the Bhagavan Venkateswara temple, the other important places at Tirumala and Swami
pushkarini, Papavinasam and Akasaganga waterfalls, Varahaswamy temple, and Shila Toranam
more than 10,000 years old ancient rock formation.

Once some sages headed by Sage Kasyapa began to perform a Yajna (ritual) on the banks of the
sacred River Ganga. Sage Narada visited them and asked them why they were performing the ritual
and who would be pleased by it. Not being able to answer the question, the rishis approached Sage
Bhrigu. To reach a solution after a direct ascertainment of reality, Sage Bhrigu first went to
Satyaloka, the abode of Bhagavan Brahma. At Satyaloka, Bhagavan Brahma was reciting the four
Vedas with each of his four heads, attended upon by Bhagavati Saraswati. Bhagavan Brahma did
4

ॐ 卐
© 卐ee Vepachedu Educational Foundation, Inc., USA
ॐ 卐
ॐ卐 ी Dr. Sreenivasarao Vepachedu
not take notice of Bhrigu. Concluding that Bhagavan Brahma was unfit for worship, Bhrigu left
Satyaloka for Kailasa, the abode of Bhagavan Shiva. At Kailasa, Bhagavan Siva was with
Bhagavati Parvati. Bhagavati Parvati drew the attention of Siva to the presence of the sage.
Bhagavan Siva was furious at Bhrigu's intrusion. The sage cursed Bhagavan Siva and left for
Vaikuntam. At Vaikuntam, Bhagavan Vishnu was meditating reclined on Adisesha with Sri
Mahalakshmi. The sage was infuriated and kicked Bhagavan on His chest, the place where
Mahalakshmi resides. At once, to remove Bhrigu’s powers and his arrogance Bhagavan Vishnu
apologized to the angry sage and pressed his feet to allay the pain caused to Bhrigu's foot and
removed Bhrigus power located in his foot with which he he kicked Bhagavan, stripping of his
special powers and arrogance at once. Thereupon, Bhrigu told the sages that Bhagavan Vishnu
was the most supreme of the Ttrinity. However, due to Bhrigu’s arrogant action, a long chain of
events occurred3. Bhagavan Vishnu came down to Earth along with Sri Mahalakshmi for the
humanity to worship and obtain salvation in Kali Era.

ॐ 卐
© 卐ee Vepachedu Educational Foundation, Inc., USA
ॐ 卐
ॐ卐 ी Dr. Sreenivasarao Vepachedu

Sila Toranam (Rock Arch or STARGATE)4


6

ॐ 卐
© 卐ee Vepachedu Educational Foundation, Inc., USA
ॐ 卐
ॐ卐 ी Dr. Sreenivasarao Vepachedu

1
Prathivadhi Bhayankaram Annan,
https://prabook.com/web/prathivadhi.bhayankaram_annan/1962074, accessed 14 December
2022.
ANNANGARACHARYA, https://www.epoojastore.com/devotional-articles/annangacharya,
accessed 14 December 2022.
2
PV Vartak, The Scientific Dating of the Mahabharat War,
https://www.researchgate.net/publication/357505218_The_Scientific_Dating_of_the_Mahabhara
t_War, accessed 14 December 2022.
3
Story of Lord Venkateshwara Swamy,
https://www.teluguone.com/devotional/amp/content/story-of-lord-venkateshwara-swamy--121-
28651.html, accessed 14 December 2022.
4
Ancient STARGATE Found in India? Silathoranam at Tirumala Temple, accessed 14
December 2022. https://www.youtube.com/watch?v=MwuYNcZ8TU4&t=1s, accessed 14
December 2022.
Giant God Vishnu Found in India? Ancient Megalithic Mystery in Tirumala,
https://www.youtube.com/watch?v=yXfloagf84Y&t=1s, accessed 14 December 2022.

ॐ 卐
© 卐ee Vepachedu Educational Foundation, Inc., USA
SRI
VENKATESWARA
SUPRABHATAM
B.V.L. NARAYANAROW

Tirumala Tirupati Devasthanams


Tirupati.
1999
SRI VENKATESWARA SUPRABHATAM

Translated into English

By
B.V.L. NARAYANAROW

Published by
Tirumala Tirupati Devasthanams, Tirupati.
1999
SRI VENKATESWARA SUPRABHATAM

Translated into English by


B.V.L. Narayanarow

T.T.D. Religious Publications Series No : 579

© All Rights Reserved

First Edition : 1999

Copies : 5,000

Price: Rs. 5.00

Published by

Dr. I.V. Subba Rao, I.A.S.,


Executive Officer,
TirumalaTirupati Devasthanams,
Tirupati.

Printed at

Adsprint,
Chennai -17.
FOREWORD
Sri Venkateswara Suprabhatam along with Stotram, Pra-
pathi and Mangala sasanam constitutes the morning prayer
recited daily in the early hours in the sacred temple of Lord
Venkateswara. This sublime, soul-inspiring panegyric on Lord
Venkateswara is remarkable for its sweetness, subtlety of expres¬
sion and devotional appeal. Composed by Prativadi Bhayankaran
Anna, a contemporary of Sri Vedanta Desika, the Suprabhatam
has become so much a part of our religious life that mere listen¬
ing to its recital brings to our minds the beatific, ever blissful
image of Lord Venkateswara.
The first verse viz., the Suprabhatam is addressed to the
Lord beseeching Him to wake up as the day has dawned and the
daily ablutions and rituals are to be performed. In the next part,
the stotram> the devotee submits himself to Srinivasa, seeking
His benevolence. It concludes with an appeal for enlightenment,
for forgiveness and for acceptance of worship. In third part, the
poet upholds the uniqueness of prapatti and vouchsafes speedy
fulfilment of prayers of those who surrendered at His lotus feet.
4Mangala sasanam\ the last part, is an offering of salutations
and felicitations to Lord Srinivasa describing His unblemished
glories.
The present rendering of this exquisite hymn by Sri B.V.L.
Narayanarow is mainly intended for English-knowing readers.
His lucid translation and scholarly introduction enable the read¬
ers to enjoy the beauty and spiritual significance of this quartet
of hymns.
It is fervently hoped that this translation of Sri
Venkateswara Suprabhatam will help the readers to experi¬
ence the poetic excellence and spiritual ecstacy of the original
composition.

Executive Officer
SRI PADMAVATHI AMMAVARU
INTRODUCTION
People all over the world pray, obviously because they be¬
lieve there is someone who listens and acts. The ardent devotee
believes that prayer connects the human and the divine. It
establishes a relationship, even kinship with that kingship. It
initiates a process by which the human is turned into the divine.
Matter turns into spirit.
As he stands before the Lord, the devotee connects himself
to a power-centre. That current of divine grace enters into
him provided his system has no impurities. The condition of
the three-fold purity of thought, word and deed has to be met.
What is false cannot accept what is true. Truth can be housed
only in what is true. A broken vow, for instance, is a violation
of the principle of triple-purity and acts as a barrier to the flow
of divine grace.

Who prays of what?


According to the Bhagavad Gita, there are four types of the
blessed who pray. First, the man in anguish who finds every
other agency he has turned to has failed him and there is no
one else to turn to. Second, the seeker who wants to know God,
himself and the world. Third, the seeker of wealth. Finally, the
sage who knows (B.G.7.16) All the four of them turn to God,
each with a different intention.
It is not only the mere mortals but even the heavenly beings
pray to make the Lord assume an appropriate form every time
to protect the good and punish the wicked. Interestingly, Rama
and Krishna, incarnations as they are, also pray whenever they
undertake to do great deeds.
Thus, from Avatara Purushas to orphans, from Mahatmas
to godmen, from kings to commoners, from priests to politicians,
from oppressed nations to harassed women, everyone finds it
necessary to pray. They seek one thing or the other, make
resolutions, promises and pledges, soliciting divine sympathy
and support.
Sri Venkateswara Suprabhatam

What is a proper mode of prayer?


Whatever the mode of prayer, it is all worship. It is med¬
itation and affirmation. It is a process of purification. It is an
attempt to improve one’s concentration to enable the mind turn
godward. It is an admission of one’s own limitations and an
acknowledgment of the power of a superior force. It is a display
of humility. It is devotion. It is considered an easy path for
the emancipation of the self and it is highly recommended by
scholars and saints alike.
It is readily seen when the devotee listens to the story of the
Lord, sings it, repeats the Lord’s name, adores His feet, worships
Him, salutes Him, serves Him, is friendly, or dedicates himself.
These nine, enumerated by that great devotee Prahlada in
Srimad Bhagavatam (7.5.23) are equally effective ways of prayer
since in all these states, the devotee’s thoughts, words and deeds
are totally God-oriented.

How is language related to prayer? .


Prayer uses language. If prayer is a miracle, language is
yet another miracle. Human beings communicate with each
other using language. Although it is claimed that language as
we know it is used only by the humans, it ceases to be a miracle
if it is so restricted. Only because it is a miracle, human beings
use it to communicate with the divine.
Our scriptures, folk-tales and personal experiences of many
great persons confirm that inter-species as well as intra-species
communication through language is possible. When we bless or
curse people, there is an implicit belief that language has that
miraculous power to .make our wish materialize and that our
mere saying it is enough for the job to be done.

Why pray early in the morning?


An early morning prayer indirectly tells us that it is not a
once-in-a-way activity but should become an everyday exercise.
Also, a persoh can concentrate better early in the morning. The
Sri Venkateswara Suprabhatam

day gets sanctified and assures the devotee that the rest of the
day will go off well since it began with a good session of prayer.
Later in the day, the daily chores are likely to be very distracting,
making it difficult for the person to concentrate.
The prayer protects the individual from sliding into unsocial,
sinful activity during the rest of the day. It reminds him of
the need to be unselfish, and of his social responsibility thus
awakening his conscience. He becomes a model and an example
to others, too.

Where is the Suprabhatam recited?


The Suprabhatam is recited every morning in the famous
temple of Sri Venkateswara at the pilgrim town of Tirupati in
Andhra Pradesh, and many other temples of Sri Venkateswara
in India and other countries.
It is recited by devotess in many Indian homes. It is broad¬
cast over All India Radio in its morning devotionals.
The main temple is located at Tirumala, uphill from Tirupati
and attracts thousands of pilgrims daily. They come by rail, road
and air.
The Lord is also known as Balaji, Govinda, Srinivasa and
Venkatesa. Pilgrims worship the Lord in various ways. They
donate money, attend various daily pujas, roll around the temple
to fulfil a vow, get their heads tonsured, and even perform the
wedding of the Lord sometimes to redeem their pledges.
However, they prefer most to attend the early morning
prayer session where the temple priests awaken the Lord chant¬
ing sonorously these slokas in Sanskrit.

How is the Suprabhatam organized?


The Suprabhatam is in for sections.
Verses
Section - 1 Early morning prayer 1-29
Section - 2 In praise of the Lord 1-11
Section - 3 Supplication 1-16
Section - 4 Benediction 1-14

3
Sri Venkateswara Suprabliatam

What is the theme of the Suprabhatam?

There are several themes and sub-themes in the text of


Suprabhatam. It is reflective of the individual as well as the
collective beliefs of the devotees.
It describes the Lord as the Formless Absolute Reality as
well as the Formful, spectacular, benign, favorite, personal God.
The devotee can choose whichever form he is comfortable with
to meditate on the Supreme.
The first section is named Suprabhatam. But the en¬
tire prayer is known as Suprabhatam, too. It considers the Lord
as King-emperor with all the royal prerogatives and privileges
of the Ruler.
In fact, it equates Sri Venkatesa with the incarnation of
Rama. The very first verse is from Valmiki’s Ramayana wherein
Sage Viswamitra awakens the young Rama, urges Him to be
worthy of his parentage, announces the day-break and instructs
Him to perform His daily spiritual routine. (1.1.)
Thus, Sri Venkatesa is seen as a variant and continuation of
Rama, that is of Vishnu, and is not exempt from going through
the daily spiritual exercises which He has to go through. The
King as Guardian has to be active, free from sloth.
Since the Ramayana is entitled to the same respect as the
Vedas, the Suprabhatam as an elaboration of a single sloka,
awakens the Supreme here on earth, and is entitled to the same
respect as the Ramayana.
Incidentally, Viswamitra establishes the Suprabhatam con¬
vention, of awakening the Lord in the morning.
Along with the Lord, His inseparable companion, His spouse
Lakshmi is also urged to get up and assist the Lord in performing
His duties.
The forms of the Lord and His spouse are described in great
detail (1.3,4,13,23). They show the high degree of concentration
the composer has and lead the devotee chanting these verses to
focus on those forms and meditate. Such meditation eventually *
leads to his emancipation.

4
Sri Venkateswara Suprabhatam

Early in the morning the other gods, the sages such as


Narada, the priests, the saints and the yogis come to awaken
the Lord and wait patiently for His darshan (1.5,6,9,14,16,25,27).
His appointees then proceed to perform the duties He assigned
them (1.17).
Every one is subordinate to Him and derives his power
only through His power and authority and exercises it with His
consent (1.18,19).
The Lord’s devotee is considered superior in rank to the
highest of the celestial rulers. (1.18) The Lord left Vaikuntha
and made the hills of Tirupati His abode.
All heavenly glory is now in Tirupati so much so those
proceeding to heaven change their mind, attracted by the location
and the presence of Sri Venkatesa, decide to remain close to the
Lord of Tirupati making the earth their new home. They worry
that his eon may soon end. (1.19,20)
He is the Creator of this Creation. The parrots and the
bees greet him musically (1.8,10). The living and the non-living
are loyal to the Lord, glad that they could serve Him and adore
His spectacular Form.
He excels Cupid (1.23). He loves His spouse dearly. He is
fault-free (1.24). He assumed the ten incarnations (1.24).
The birds, the beasts, the insects and every living being
admit his suzerainty. He helps His devotees escape the cycle of
births and deaths. The Upanishads proclaim His glory (1.28).
He fulfills every wish of his devotees. The recitation of these
verses is fruitful - the devotee is guaranteed self-realization
(1.29).

The second section is in praise of the Lord and prays for


His success. He is seen as a great romantic with Lakshmi for
His permanent bosom companion. He is, therefore, the same
as Vishnu (2.1).
No other god is a match to Him (2.9). The devotee can
count on His compassion. He knows no other god (2.8,9). He is

5
Sri Venkateswara Suprabhatam

Krishna who drew the milkmaids to him through^ his melodious


music on the flute (2.5). He is Rama, the best of the Raghu
clan and conqueror of Ravana, too. Sita cherishes His company
(2.6).
The devotee praises His Form, His friendly nature, His very
supportive brothers, and His skill in archery. And assures Him
of his total devotion to Him (2.8).
The devotee bargains with Sri Venkatesa to give him the
rewards of daily worship though he made the pilgrimage to
Tirupati only once. Quickly, he realizes his error and begs for
forgiveness for all his misdeeds (2.10,11).

The third section is supplication. It is surrender, total


and irreversible. The devotee is engulfed by his worldly pre¬
occupations. There are several factors, internal and external,
that are inimical to his spiritual development. He needs to be
rescued. He falls at the feet of the Lord and His spouse. The
Lord’s soles have distinctive features to confirm He is Vishnu
(3.1,5).
His Feet are so sensitive that even the tender hand of His
spouse hurts Him when she massages them. They confirm their
description in the scriptures that they ooze honey. Scriptural
testimony is indeed trustworthy (3.7,10).
It is impertinent to compare His Feet to lotuses because they
are more tender. The glow of the Lord’s Toe-nails outshines
the moon (3.6)
Great gods fall at His Feet (3.9).
The very same Feet of the Lord the devotee carries on
his head, and across time Sri Venkatesa’s Feet were the same
as Krishna’s. This reiterates the findings of the Upanishads
(3.11,12).
The Lord’s Feet, like a mother’s bosom, provide easy access
and food-security to the child and help overcome the fear of
death. They reassert that Sri Venkatesa is indeed Krishna, that
is, Vishnu (3.14,12).

6
Sri Venkateswaxa Suprabhatam

The Hand of Krishna pointed His feet to Aijuna aski


him to surrender himself to the Lord. It continues now, as t
Hand of Sri Venkatesa, to communicate the same message
the devotee (3.11).
This is to tell us that total surrender to the Lord for s€
realization is valid at all times and that Sri Venkatesa is t
same as Sri Krishna, the incarnation of Vishnu.
The composer shows enormous respect for his Guru i
without the Guru’s blessings, nothing could be understood. T
Guru could save his disciples from falling into the ocean of bir
and death.
Such a great Guru recommended falling at the Lord’s Feet
establish an unbreakable relationship that guaranteed salvatii
in the end (3.15).
The Lord is inseparable from His Spouse and She is
powerful as He is (3.16).

The fourth section is benediction, a ceremonial pray


seeking divine protection to the divine. The fear that someth!]
can go wrong makes the author invoke divine intervention. TJ
evil-eye of someone may do damage even to the Lord because I
is embodied. Again the devotee feels that by seeking the he
of the heavenly forces, he can ward off the possible ill-effec
of such evil eyes. Furthermore, there is the belief that the
are the ‘tathaa astu’ celestials who keep saying ‘may it be so’
every uttered wish.
As the Spouse of Lakshmi, the affluent Sri Venkatesa is tl
rescuer of the needy. His abode is well-known and the devot<
can approach Him. He is the Eye of all the worlds (4.1,2).
His beautiful Form is enrapturing (4.34).
He is Formless, too. And in that mode, Sri Venkatesa
eternal, absolutely perfect, true, happy, omniscient and omnipi
tent (4.5).
Sri Venkatesa is the soul, the inner spirit of every bein
He is the Supreme; He is Brahman. He has no wishes of H
Sri Venkateswara Suprabhatam

own which need fulfillment. Devotees find Him so attractive


that they want to remain in His presence all the time (4*6,7,8).
Just in case the devotee forgets himself in Sri Venkatesa’s
presence, there is the Lord’s Hand showing him the Lord’s Feet.
Sri Venkatesa is prompting the devotee to give up and then turn
godward (4.9).
The Lord’s compassionate look sprinkles the universe, pro¬
viding relief (4.10).
Vishnu, weary of Vaikuntha, moved over to Tirumala and
is enjoying water-sports with His Spouse here in the Lord’s pool
(4.12).
May Sri Venkatesa, present everywhere, and who, more so
is constantly in the thoughts of Saint Manavala, always succeed,
is the prayer of the author (4.13).
Here, the composer ends the Suprabhatam by invoking
divine blessings for his teacher and the many predecessor gen¬
erations of teachers engaged in teaching self- realization to the
devotees. The belief here is that great truths reveal themselves
to a genuine devotee only with the help of a competent spiritual
instructor. (4.14).
Thus, the Suprabhatam is an attempt to awaken the Lord
from His yoganidra, transcendental sleep. Reciting is bound
to reduce and finally eliminate a person’s ahamkara, egotism.
It is said that ahamkara tends to make mountains of other
people’s mistakes and mole-hills of our owii. The Suprabhatam
initiates a process to turn matter into spirit. It makes the devote e
ecologically aware of the beautiful world around him and how
even gods are appreciative of it. It shows the importance of
faith, the miraculous power of language to communicate, and
the importance of everyday exercise for spiritual, mental and
physical health. It shows the importance of the Guru who alone
can show God. It is an aid to self- purification. That is a great
reward.
My translation greatly profited from the suggestions made
by Mahamahopadhyaya Pullela Sriramachandrudu, Sri Yellam-

8
Sri Venkateswara Suprabhatam

raju Srinivasa Rao, Sri C. Ramabrahmam, Sri Kamisetty Srini-


vasulu and Sri Vakati Panduranga Rao, Sri B. Srinivas Rao
and Smt. Vaagdevi. I found the Oxford Book of Prayer and
the write-ups of of spiritual discourses published daily in The
Hindu instructive.. The shortcomings that remain are entirely
mine.
I am grateful to Dr. I.V. Subba Rao, I.A.S., Executive
Officer, TTD and the Publication Committee, TTD, for agreeing
to publish this translation to enable the English knowing public
all over the world appreciate the text and the tradition of Sri
Venkateswara Suprabhatam.

tvadiiyam vastu govinda,


tubhyam eva samarpaye
‘Lord, I am offering to you what, in fact, is yours’.

G-13 Gayatri Towers


Street-1 Tarnaka, Hyderabad -17.
March 31, 1999 B.V.L. Narayanarow.

9
srirastu
sri srinivasa parabrahmane namah
sriyai sri padmavatyai namah

Section — 1
Sri Venkatesa Suprabhatam

ka.usa.lya, supraja ram a!


purva sandhya pravartate,
uttistha nara sardula!
kartavyam daivam ahnikam. 1

uttisthottistha govinda!
uttistha garudadhvaja!
uttistha kamalakanta!
trailokyam mahgalam kuru. 2

matas samasta jagatam madhukaitabhareh


vaksoviharini manohara divyamurte,
srisvamini sritajanapriya danasile
srivenkatesa dayite tava suprabhatam. 3
Section — 1
. > —

Sri Venkatesa Suprabhatam


EARLY MORNING PRAYER
Arise, Rama!
Precious child
of the noble Kausalya
It’s twilight in the East
Wake up, Rama,
The best among men!
You should perform
your morning ritual!

Get up, Govinda


Get up, Govinda, get up,
Lord of the eagle banner!
Get up, the Spouse of Lakshmi
Bestow the auspicious
on all the three worlds.

Arise, Lakshmi
Mother of all the worlds,
Resident of Vishnu’s Bosom
Enchanting celestial Form
Bright Chief,
Benefactor of those seeking
Your protection!
Spouse of Lord Venkatesa
Good morning!
Sri Vcnkateswara Suprabhatam

tava suprabhatam aravinda locane


bhavatu prasannamukha candra mandale,
vidhi sankarendravanitabhir arcite
vrsasailanatha dayite dayanidhe. 4

atryadi sapta rsayas samupasya sandhyam


akasa sindhu kamalani manoharani,
adaya padayugam arcayitum prapannah
sesadri sekhara vibho! tava suprabhatam. 5

pahcananabjabhava sanmukha vasavadyah


traivikrarnadi caritam vibudhah stuvanti,
bhasapatih pathati vasara suddhim arat
sesadri sekhara vibho tava suprabhatam. 6

12
Sri Venkateswara Suprabhatam

Good morning,
Lotus-eyed Goddess
with a benevolent, bright Face
like the moonlight,
You are worshipped by the spouses
of Brahma, Sankara and Indra,
Spouse of the Lord
of the Vrisha Hill,
Ocean of Compassion! 4

The seven sages


Atri and the rest of the seven sages
who sought Your refuge
completed their twilight prayers,
brought the lovely lotuses
from the celestial cascade
to worship at Your Feet!
Lord of the summit of Seshadri,
Good morning to You! 5

Recitations
Maheswara, Brahma, Kumara, Indra
and the rest are reciting the stories
of Your many manifestations
Brihaspati, close by,
is reading out the star-chart.
Lord of the summit of Seshadri,
Good morning to You! 6

13
Sri Venkateswara Suprabhatam

is at praphulla sarasiruha narikela


puga drumadi sumanohara palikanam,
avati man dam anilah saha divyagandhaili
sesadri sekhara vibho tava suprabhatam. 7

unmilya netra yugam uttamapahjarasthah


patravasista kadali phala payasani,
bhuktva salilam atha kelisukah pathanti
sesadri sekhara vibho tava suprabhatam. 8

tantri prakarsa madhura s van aya vipancya


gayaty ananta carit am tava narado’pi,
bhasasamagram asakrtkaracara ramyam
sesadri sekhara vibho tava suprabhatam. 9
Sri Venkateswara Suprabhatam

The breeze

The breeze carries gently with it


the heavenly aroma
of the just blooming lotuses,
the coconuts and the other flowers
Lord of the summit of Seshadri,
Good morning to You!

The parrots sing


The playful parrots
open their eyes wide,
eat the banana-splits
and the sweetened milk-dish in the bowls
They greet you musically,
Lord of the summit of Seshadri,
Good morning to You!

Sage Narada

And the sage Narada, is here, too,


playing on his veena melodiously,
and reciting your endless legends,
dramatically waving his hands
again and yet again.
Lord of the summit of Seshadri,
Good morning to You!
Sri Venkateswara Suprabliatam

bhrngavali ca makaranda jcasanuviddha


jhankara git a ninadaih saha sevanaya,
niryaty up ant a sarasikam alod are bhyah
sesadri sekhara vibho tava suprabhatam. 10

yosaganena vara dadhni vimathyamane


ghosalayesu dadhi manthana tivra ghosah,
rosat kalim vidadhate kakubhas ca kumbhah
sesadri sekhara vibho tava suprabhatam. 11

padmesa mitra satapatra gatalivargah


hartum sriyam kuvalayasya nijahga laksmya,
bheri ninadam iva bibhrati tivra nadam
sesadri sekhara vibho tava suprabhatam. 12

16
Sri Venkateswaxa Suprabkatam

The bees hum


The bees, honey-fed,
hum their music
and come out of the lotuses
in the lake close by
to worship you.
Lord of the summit of Seshadri,
Good morning to You! 10

The pots compete with the quarters


The milkmaids churn the curd-pots
in their homes.
The echo and the re-echo sound
like an altercation
between the quarters
and the pots.
Lord of the summit of Seshadri,
Good morning to You! 11

The bees compete with the drums


The clusters of bees resting
in the sun-friendly lotuses
with a hundred petals
as if to drive out the gleam
ensuing from the dark flowers
with their own light,
hum furiously
like they are beating the wardrums
Lord of the summit of Seshadri,
Good morning to You! 12

17
Sri Venkateswara Suprabhatam

srimann abhista varadakhila loka bandho


sri srinivasa jagadeka dayaikasindho,
sri devata grha bhujantara divyamurte!
sri venkatacalapate tava suprabhatam. 13

sri svami puskarinikaplava nirmalangah


sreyo’rthino hara virinci sanandanadyah,
dvare vasanti varavetra hatottamangah,
sri venkatacalapate tava suprabhatam. 14

sri sesasaila garudacala venkatadri


narayanadri vrsabhadri vrsadri mukhyam,
akhyam tvadiya vasarer anisam vadanti
sri venkatacalapate tava suprabhatam. 15

is
Sri Venkateswaia Suprabhatam

Rich, friendly, kind Lord


Lord, You grant our wishes
You are everybody’s kinsman
You are the home
of the Goddess of Wealth
You are the one and only
Ocean of Compassion
You look splendid
with Lakshmi, ever on Your bosom
Lord of Sri Venkatachala,
Good morning to You. 13

Important Gods awaiting


Brahma, Siva, Sanandana and many more
bathed in the holy pond.
With purified bodies,
they are at Your door-step
eager to see You, for their own well-being,
though hit with canes on their heads
by Your guards,
Lord of Sri Venkatachala,
Good morning to You! 14

Mountain range
People call Your mountain home
by several names such as
Srisaila, Seshasaila, Garudachala,
Venkatadri, Narayanadri,
Vrishabhadri, Vrishadri
And so on, always
Lord of Sri Venkatachala,
Good morning to You! 15

19
Sri Venkateswara Suprabhatam

sevaparah siva suresa krsanu dharma


rakso’mbunatha pavamana dhanadhinathah,
baddhahjali pravilasan nija sirs a desah
sri venkatacalapate tava suprabhatam. 16

dhatisu te vihagaraja mrgadhiraja


nagadhiraja gajaraja hayadhirajah,
svasvadhikara mahimadikam arthayante
sri venkatacalapate tava suprabhatam. 17

suryendu bhauma budha vakpati kavya sauri


svarbhanu ketu divisat parisat pradhanah,
tvaddasa dasa caramavadhi das a das ah
sri venkatacalapate tava suprabhatam. 18

20
Sri Venkateswaia Suprabhatam

The Chiefs of the quarters await


Siva, Indra, Agni, Yama, Nirruti
Yaruna, Vayu, and Kubera, the eight
chiefs of the quarters,
their hands respectfully folded
and held on their heads,
are ready to serve You
Lord of Sri Venkatachala,
Good morning to You. 16

Your staff begs for privilege


When you go out,
Garuda, the king of birds,
Simha, the king of beasts,
Adisesha, the king of snakes,
Airavata, the king of elephants, and
Uccaisrava, the king of horses
beg of you the privilege,
%
power and authority
to carry you in parade
Lord of Sri Venkatachala
Good morning to You.

Planet Gods rank below


-if!
, < C*’
Surya, Chandra, Angaraka,
Budha, Brihaspati, Sukra,
Sani, Rahu, and Ketu,
the nine prominent planet gods
of the divine assembly
remain subordinate
to the humblest of the humble
devotees of the devotees
Lord of Sri Venkatachala
Good morning to You! 18

21
Sri Venkateswara Suprabhatam

tvat padadhuli bharita sphuritottamangah


svargapavarga nirapeksa nijantarahgah,
kalpagamakalanayakulatam labhante
sri venkatacalapate tava suprabhatam. 19

tvad gopuragra sikharani niriksamanah


svargapavarga padavhii paramam srayantah,
martya manusya bhuvane matim asrayante
sri venkatacalapate tava suprabhatam. 20

sri bhumi nayaka dayadi gunamrtabdhe!


devadhideva jagadekasaranyam urte,
srimann.ananta garudadibhir arcitahghre!
sri venkatacalapate tava suprabhatam. 21
Sri Venkateswara Suprabhatam

Their worry
A particle of dust
off your feet adorns their heads
and makes them glow.
They do not care any more
for heaven and salvation
away from you.
They worry about this eon
coming to an end.
Lord of Sri Venkatachala,
Good morning to You! 19
Your place preferred
People, eligible to go
to heaven and for salvation,
on their way
notice the peaks
of Your temple tower,
change their mind
and prefer to live on the earth.
Lord of Sri Venkatachala
Good morning to You! 20
Celebrity family and staff
Spouse of Sri Devi and Bhudevi!
Nectarine ocean of compassion
and such other immortal qualities
Chief of the celestials!
The only Saviour for the entire world!
Most Affluent!
Ananta, the divine snake,
Garuda, the divine bird,
and many more fall at Your feet
Lord of Sri Venkatachala,
Good morning to You! 21

23
Sri Venkateswara Suprabhatam

ela lavahga ghanasara sugandhi tirtham


divyam viyat sariti hema ghatesu purnam,
dhrtva ’dya vaidika sikhamanayah prahrstah
tisthanti venkatapate tava suprabhatam. 25

bhasvan udeti vikacani saroruhani


sampurayanti ninadaih kakubho vihangah,
sri vaisnavah satatam arthitamangalas te
dhamasrayanti tava venkata suprabhatam. 26

brahmadayas suravaras samaharsayas te


santas sanandana mukhastv atha yogivaryah,
dhamantike tava hi mangala vastu hast ah
sri vehkatacalapate tava suprabhatam. 27

26
Sri Venkateswara Suprabliatam

Priests await
The learned priests
collected in gold-pitchers
the holy water from the Ganga,
cascading from the sky,
and added fragrant spices,
Cheerfully, they wait to worship You.
Lord of Sri Venkatachala,
Good morning to You!

The scene
The sun is up. The lotuses
are in full bloom. The birds
are filling the sky
with their chirping.
Your ardent devotees,
seek the auspicious, always,
pray for Your presence.
Lord Venkateswara,
Good morning to You.

Gods, saints and yogis await


The creator Brahma and the others,
the best of the celestials, along with
the great rishis, holy men,
Sanandana, and other great yogis,
are waiting at Your door-step
carrying in their hands
auspicious materials to worship You
Lord of Venkatachala!
Good morning to You!
Section — 2
0 —

Sri Venkatesa Stotram

kamala kuca cucuica kunkumato


niyatarunitatula nilatano!
kamalayata locana! lokapate!
vijayi bhava! venkata sailapate!

sacaturmukha sanmukha pancamukha


pramukhakhila daivata maulimane!
saranagatavatsala! saranidhe!
paripalaya mam vrsasailapate!

ativelataya tava durvisahair-


anuvela krtair aparadha sataih,
bharitarii tvaritam vrsa sailapate!
paraya krpaya paripahi hare!
Section — 2
0 —
Sri Venkatesa Stotram
IN PRAISE OF THE LORD
Prayer for Your triumph
The red powder on the nipples
of Your spouse’s bosom is now
smeared on Your dark Body.
God of wide eyes,
Ruler of all the worlds,
Lord of the hill of Venkatasaila,
May You always be victorious! 1

Your superiority
You are superior
to all the important gods
such as the four-faced Brahma,
the five-faced Siva, and
the six-faced Kumarasvami!
You protect affectionately
those seeking Your refuge!
You are the Abode of Strength!
Save me, the Lord of Vrisnasaila! 2

Save me, quick


I am full of many misdeeds
committed all the time, intolerably
and without limit.
Please save me, quickly,
with utmost compassion 3

31
Sri Venkateswara Suprabhatarn

adhivenkatasailam udEramater-
janatabhimatadhika danaratat,
paradevataya gaditan nigamaih
kamaladayitan na param kalaye. 4

kalavenuravavasa gopavadhu
satakoti vrtat sin arako t is am at,
prati vallavikabhimatat sukhadat
vasudeva sutan na param kalaye. 5

abhirama gunakara! dasarathe!


jagadeka dhanurdhara! dhiramate!
raghunayaka! rama! ramesa! vibho!
varado bhava! deva! daya jaladhe! 6

32
Sri Venkateswara Suprabhatam

There’s no other God


Residing on the Venkatasaila
He loves to give generously
More than the people ask for.
He has been proclaimed
the Supreme by the Vedas.
I know of no other God
than Him. The Spouse of Lakshmi,
the Goddess of wealth. 4

Magic melody God


Thousands of milkmaids,
overwhelmed by the magic melody
of His flute, surround Him
who is more beautiful
than a million Cupids.
He is the Darling
of eveiy milkmaid.
I know of no other God
than Sri Krishna, son of Vasudeva. 5

Bestower of boons
Rama, Home of enchanting qualities!
Son of the king Dasaratha!
The finest archer in the world!
The Brave! The most famous of the Raghu clan!
The spouse of Lakshmi!
The All-pervasive!
The Ocean of compassion! Divinity!
Please bestow on us Your boons! 6

33
Sri Venkateswaxa Suprabliatarn

avani tan aya, kamaniya karam


rajanikara caru mukhamburuham,
rajanicararaja tamo mihiram
mahaniyam aham raghuramam aye. 7

sumukham suhrdam sulabham sukhadam


svanujam ca sukayam amoghasaram,
apahaya raghudvaham anyam aham
na kathamcana kamcana jatu bhaje. 8

vina venkatesam na natho na nathah


sada venkatesam smarami smarami,
hare! vehkatesa! prasida prasida
priyam vehkatesa! prayaccha prayaccha. 9

34
Sri Venkateswara Suprabhatam

Rama, the Great Soul


Sita, the daughter of the earth
loves to hold His hand.
His face is pleasing like the moon
and lovely like the lotus.
He conquered Ravana, the king of Demons
like the sun dispels darkness.
I want to attain that Rama,
the great soul of the Raghu clan. 7

Rama, the Favourite


He is lovely faced, friendly,
easily accessible, joy-giving,
blessed with good brothers,
well-built, and user of arrows
that never miss their target.
Giving up the God of the Raghu clan,
I will never ever
worship another God. 8

Very special
There is no other Master,
none whatsoever,
except Venkatesvara.
I will think of my Lord Venkatesa
again and again
Hari! Venkatesa! Show me
Your beneficence!
Give me, again and again
what is good. 9

35
Sri Venkateswara Suprabhatam

aham duratas te padambhoja yugma


praname'cchayagatya sevam karomi,
sakrt sevaya nitya sevaphalam tvam
prayaccha prayaccha prabho venkatesa! 10

ajnanina maya dosan


asesan vihitan hare!
ksamasva tvam ksamasva tvam
sesasaila sikhamane! 11

'I* * *

36
Sri Venkateswara Suprabhatam

A little favour
I came from far away
to worship Your lotus-feet.
Please give me the fruits
of daily worship
though this is a onetime worship
Lord Venkatesa! 10

Apology
I am ignorant, please forgive me
again and yet again,
the many mistakes I made,
the Crest-jewel of the Seshasaila! 11

* * *

37
Section — 3
Sri Venkatesa Prapattih

isa.na.ih jagato ’sya vehkatapater


visnoh par am preyasirii
tadvaksassthala nityavasa rasikam
tatksantisaih vardhinim,
padmalarikrta panipallava yugam
padmasanastharii sriyarii
vatsalyadi gunojjvalam bhagavathh
vande jaganmataram. 1

srim an! krpa jalanidhe! krta sarvaloka!


sarvajha! sakta! nata vatsala! sarvasesin!
svamin! susila sulabhasrita parijata!
sri venkatesa caranau saranarii prapadye. 2

38
Section — 3
Sri Veiikatesa Prapattih
SUPPLICATION
Controller
Mother, You are the Controller
Of this universe,
The Supreme Lover of Vishnu.
You delight in being His Bosom Companion
And make Him more tolerant always,
Your two tender hands
gracefully hold lotuses.
Seated in the lotus, Lakshmi,
You show fine qualities
such as affection, and so on
gloriously, I salute You, Mother! 1

Wish-fulfilling Lord
The Ocean of compassion!
The Creator of all the worlds!
Auspicious Lord!
The Omniscient!
The most Competent!
The Protector of the devotees!
You are Sarvaseshin,
The Whole where everything rests!
The Master, the Good!
The most easily accessible God
The Parijata tree making the wishes
of the devotees materialise,
Sri Venkatesa! I fall at Your Feet! 2

39
Sri Venkateswara Suprabhatam

anupurarpita sujata sugandhi puspa


saurahhya saurabha karau sama sannivesau,
saumyau sadanubhavane ’pi navanubhavyau
sri venkatesa caranau saranam prapadye. 3

sadyo vikasi samuditvara sandraraga


saurabhya nirbhara saroruha samya vartam,
samyaksu sahasapadesu vilekhayantau
sri venkatesa caranau saranam prapadye. 4

rekhamaya dhvaja sudha kalasatapatra


vajrankusamburuha kalpaka saiikha cakraih,
bhavyair alankrta talau paratattva cihnaih
sri venkatesa caranau saranam prapadye. 5

tamrodara dyuti parajita padmaragau


bahyair mahobhir abhibhuta mahendra nilau
udyan nakhamsubhir udasta sasanka bhasau
sri venkatesa caranau saranam prapadye. 6

40
Sri Venkateswaxa Suprabhatara

Your Feet
Your Feet are embedded in flowers,
ankle-deep, bettering the fragrance
of the blossomed flowers, well-set, benevolent,
perceived and yet to be more perceived always.
Sri Venkatesa! I fall at Your Feet! 3

Our insolence
Your fresh, fragrant,
deep-red, incomparable Feet,
make us write in insolent words
that they are just like lotuses
Sri Venkatesa! I fall at Your feet! 4

Designs
The soles of Your Feet
have lines specifying
the staff, the kalasa of nectar,
the umbrella, the diamond, the goad,
the lotus, the magical kalpavriksha,
the conch and the discus-
all signs of the Supreme.
Sri Venkatesa! I fall at Your Feet! 5

Outshining Feet
The soles of Your Feet
outshine the redstone
the shins of Your Legs
outshine the sapphires
the glitter of Your Nails
shoots up, driving
the moon beams away.
Sri Venkatesa! I fall at Your Feet! 6

41
Sri Venkateswara Suprabliatam

saprema bhiti kamala karapallavabhyam


samvahane’pi sapadi klamam adadhanau,
kantav avan manasa gocara saukumaryau
sri venkatesa caranau saranam prapadye. 7

laksmi mahi tadanurupa nijanubhava


niladi divya mahisi kara pallavanam,
arunya sankramanatah kila sandiaragau
sri venkatesa caranau saranam prapadye. 8

nityanamad vidhi sivadi kiritakoti


pratyupta dipta navaratna mahah prarohaih,
nirajanavidhim udaram upadadhanau
sri venkatesa caranau saranam prapadye. 9
Sri Venkateswara Suprabhatam

Sensitive Feet
When Lakshmi
with fondness and fear
massages Your Feet
with Her tender hands,
You find it hurts
Your Feet are
so lovely and delicate
that no thought and words
can describe them well
Sri Venkatesa! I fall at Your feet!

Added redness
Sri Devi, Bhu Devi,
the equally great Nila
and the rest of the heavenly queens
with their slender hands
massage Your Feet
They add on the redness
of their hands to Your Feet
making Them look, indeed,
more red than they are
Sri Venkatesa! I fall at Your Feet!

Offering of lights
Everyday when Brahma, Siva
and the rest of the heavenly gods
bow their heads reverently,
the sparkle cast by the nine gems
studded in their crowns,
looks like an offering of light
to Your Feet.
Sri Venkatesa! I fall at your feet!
Sri Venkateswara Suprabhatam

“visnoh pa.de param a” ity udita prasamsau


yau “madhva utsa” iti bhogyatayapy upattau,
bhuyas tatheti tava panitala-pradistau
sri venkatesa caranau saranam prapadye. 10

parthaya tatsadrsa sarathina tvayaiva


yau darsitau svacaraii.au saranam vrajeti,
bhuyo’pi mahyam iha tau karadarsitau te
sri venkatesa caranau saranam prapadye. 11

manmurdhni kaliyaphane vikatatavisu


sri venkatadri sikhare sirasi srutinam,
cittepy ananya manasam samam ahitau te
sri venkatesa caranau saranam prapadye. 12

44
Sri Venkateswara Suprabhatam

Scriptural testimony
The scriptures proclaim
Your Feet the most supreme,
that honey that can be relished
oozes from Them.
Again, Your downward Palm
indicates that it is indeed so,
directing us to Your Feet.
Sri Venkatesa! I fall at Your Feet! 10

Arjuna, the devotee


As the driver of his chariot
You were as good as Arjuna.
You showed him Your Feet
advising him to surrender
himself to You totally.
Again, here and now,
the same Hand is directing me
to the same Feet.
Sri Venkatesa! I fall at Your Feet! 11

Same Footprints
Your Feet grace my head,
the hood of the serpent Kaliya,
dense jungles, the peak of Sri Venkatadri,
the Upanishads, and the thoughts
of singleminded yogis, equally.
Sri Venkatesa! I fall at Your Feet! 12

45
Sri Venkateswara Suprabhatam

amlana hrsyad avanitala kirn a puspau


srivenkatadri sikharabharanayamanau,
ananditakhila mano nayanau tavaitau
sri venkatesa caranau saranam prapadye. 13

prayah prapannajanata prathamavagahyau


matuh stanaviva sisor amrtayamanau,
praptau paraspara tulam atulantarau te
sri venkatesa caranau saranam prapadye. 14

satvottarais satata sevya padambujena


samsara taraka dayar dr a drgancalena,
saumyopayantr munina mama darsitau te
sri venkatesa caranau saranam prapadye. 15

46
Sri Venkateswara Suprabkatam

Beautifying Feet
Your Feet have flowers
strewn on the earth
unfading, and always blooming.
They beautify, indeed
the peak of Sri Venkatadri.
They please the eyes
and the minds of all the people.
Sri Venkatesa! I fall at Your Feet!

Incomparable Feet
Generally, your devotees’ looks
fall on Your Feet first,
when they bend before You
They are ambrosial
like the mother’s breast
sustains the life of her child.
Your Feet can be compared
only to each other
and to nothing else.
Sri Venkatesa! I fall at Your Feet!

The spiritual guide


My Guru’s feet were worshipped
by the saintly, always.
He could help people cross
the birth-and-death cycle,
with compassion in his eyes.
He showed me Your Feet.
Sri Venkatesa! I fall at Your Feet!
Sri Verikateswara Suprabhatam

srisa sriya ghatikaya tvadupayabhave


prapye tvayi svayam up eyat aya sphurantya,
nityasritaya niravadya gunaya tubhyam
syam kinkaro vrsagirisa na jatu mahyam. 16

;|c ;J: i\t

48
Sri Venkateswara Suprabhatam

Dedication
Laksmi’s Master! When you are
The means to salvation,
She is the means, too.
When You are the goal,
She is the Goal, too.
You are inseparable from Her
And without a blemish.
I am in Your service, and never my own,
Lord of Vrishagiri
Sri Venkatesa! I fall at Your Feet! 16

* * *

49
Section — 4
Sri Venkatesa Mangalasasanam

sriyah kantaya kalyana


nidhaye nidhaye’rthinam,
sri venkata nivasaya
srinivasaya mangalam. 1

laksmi savibhramaloka
subhru vibhrama caksuse,
caksuse sarvalokanaih
venkatesaya mangalam. 2
%

sri venkatadri srngagra


m angala bh aranangh raye,
mangalanam nivasaya
srinivasaya mangalam. 3

sarvavayava saundarya
sampada sarva cetasam,
sada sammohanayastu
venkatesaya mangalam. 4

50
Section — 4

Sri Venkatesa Mangalasasanam


BENEDICTION

Heralding
For the spouse of Lakshmi, who is
the Abode of all that is auspicious,
the Treasury for the needy,
the Resident of Sri Venkatachala,
Lord Srinivasa,
May it always be glorious! 1

The Eye
For Venkatesa who looks at Lakshmi
with surprise writ large on His lovely Brows,
For the Eye of all the worlds,
May it always be glorious! 2

Blessed Abode
For Srinivasa whose Feet adorn
and bless the peak of Venkatadri,
For the Abode
of all that is auspicious
May it always be glorious!

Enchanting
For Venkatesa, who is
beautiful in every limb,
who enchants with His beauty
\ all the living, all the time,
May it always be glorious!

51
Sri Venkatcswara Suprabhatam

nityaya niravadyaya
satyananda cidatmane,
sarvantaratmane srimad
venkatesaya mangalam. 5

svatas sarvavide satva


saktaye sarva sesine,
sulabhaya susilaya
venkatesaya mangalam. 6

parasmai brahmane purna


kamaya paramatmane,
prayunje pafatattvaya
venkatesaya mangalam. 7

akala tattvam asrant am


at man am anupasyatam,
atrptyamrta r up aya
venkatesaya mangalam. 8

prayah svacaranau pumsam


saranyatvena panina,
krpaya disate srimad
venkatesaya mangalam. 9

52
Sri Venkateswara Suprabhatam

Indweller
For Venkatesa, who is eternal,
Without a blemish,
For Sat, Cit and Ananda
Existence, Consciousness and Bliss,
For the Indweller of every being
May it always be glorious! 5

Omniscient
For Venkatesa, who is Omniscient,
the Omnipotent,
For Sarvaseshin.
the Whole where everything rests
May it always be glorious! 6

The Supreme
For Venkatesa, who is the Supreme,
Who has all His desires fulfilled,
for the Self, the Essence Beyond,
May it always be glorious! 7

The Ambrosia
For Venkatesa, whom people behold
unaware of time and all the time,
For the Ambrosia such people
want more and more,
May it always be glorious! 8

Indicator
For Venkatesa who with His Hand
Frequently and compassionately
points to His Own Feet
as the Goal to people
May it always be glorious! 9
Sri Venkateswara Suprabhatam

dayamrta taranginyas
tarangair iva sitalaih,
apangads sincate visvam
venkatesaya mangalam. 10

srag bhusambara hetinam


susamavaham urtaye,
sarvarti samanayastu
venkatesaya mangalam. 11

sri vaikuntha viraktaya


svamipuskarini tate,
ramaya ramamanaya
venkatesaya mangalam. 12

srim^t sundara jamatr


munimanasa vasine,
saivaloka nivasaya
srinivasaya mangalam. 13

54
Sri Venkateswara Suprabhatam

Cool Sprinkler
For Venkatesa who sprinkles
the .universe with His soothing look
like the cool waves
of a cascade of compassion
May it always be glorious! 10

Remover of difficulty
For Venkatesa whose Body
adds lustre to His garlands,
jewels, costumes, and weapons
and who removes all difficulties,
May it always be glorious! 11

Earth better
For Venkatesa who is fed up
with Vaikuntha, and has come
to be near the bank of the pond,
and is sporting with His consort,
May it always be glorious! 12

Dweller of all the worlds


For Srinivasa who dwells
in all the worlds, and is present
in the thoughts of Saint Manavala
all the time,
May it always be glorious! 13

55
Sri Vcnkateswara Suprabhatain

mangalasasana parair
madacarya purogamaih,
sarvais ca purvair acaryaih
satkrtayastu mangalam. 14

sri padmavati sameta


sri srinlvasa par a br ah inane namah

* * *

56
Sri Venkateswara Suprabhatam

Adored by all the teachers


For the Lord worshipped avidly
by the predecessor teachers
of my teacher and all
of their predecessor teachers,
May it always be glorious! 1-

* * *

57


 









SRI VENKATESWARA SUPRABHATAM
(Suprabhatam, Stotram, Prapatti & Mangalasasanam-Sarala Telugu
Vyakhyanam) 
Telugu Translation
Dr. V.V.Venkata Ramana

English Original
 
Sri. V.S.Venkata Narayana
 

T.T.D. Religious Publications Series No. 1255
© All Rights Reserved


First Print:- 2017

Copies: 1000  

Published by  
Sri ANIL KUMAR SINGHAL I.A.S., 
Executive Officer,
Tirumala Tirupati Devasthanams,  
Tirupati - 517 507    
   
D.T.P: 
Publications Division,
T.T.D, Tirupati.



Printed at :
Tirumala Tirupati Devasthanams Press,     
Tirupati - 517 507  
iv

 
 
              
   
       
                  
   

 
      
  
    
      

      
                   
     
       
      


 
vi vii

           
   
         
 
      
       
 
       
  
   
       
     
   
 
         
    
                    
          
        
   
     
              
viii ix

      


 
   
   
             
 
    
 
       


 


     

 
     
    
     
 
   





                   

 
   
 



    

   
     


 
      


  
        

      

  
 


     
 

      

        



 

 

       
2   3

      



 
       
   
            
 

 
       
         
     
  
 
 
        

  
  
        
    
   
 
                    
 

4     5

    


 
    
 
  
       
       

     
 
  
 
          

          
 
 
     
    
  
   
                             
        
   
6     7

         
  
 
     
  
  
       
    
       
              
 
  
   
         
    
 
   
       
    
       

      
 
   
         
  
8     9

             
        
     
    
     
      
  
 
   
     
      
     
                   
        
     
         
         
       
      
         
    
          
         
10     11

       


       
 
 
     
     

                      
        
 
        
  
   
               
       
        
    
   
           
 
   

 
 
        
  
  
12     13

        


  
      
       
  
       
 
                   
       
     
        
        
  
 
 
 
 
      

 

 
   
   
     
   
         
     
14     15

    


   
  
        
            
      
      
     
  
       
 
  
          
 
       
 
              
       
       


   
       
        
       
16     17

     


      

        


    
   
 
 


    
   
        
      

          
   
 
   
   
    
   
        
       
   
        
18     19

          


                          
    
         
         
 
      
      
  
            
 
                
 
           
  
     
    
  
 
                     
        
 
  
20     21

                       
           
 
 
  
 
     
  
   
 

        
       
   
         


  
 
      
 
       
   
     
22    
        
 
   
 
    
                                 
 
 
 
 
  
 
           
 
 
     
  
      
 
  
 
   
       
24     25

          


 
            
 
      
        
         
          
           
   
       
       
  
  
 
     
 

      
   
  
  
 
      
 
26     27

 
    
          
                
      
 
    
     
 
      
       
      
   
    
 
      
   
 
  
 
    
   
 
28     29

         


 
        
  
      
   
                 
 
       
   
     
 
  
            
            
  
  
       
 
         
       
       
  
30     31

        


         
 
  
        
            
     
  

     
  
      
     
 
        
                        
       
   

   
       
 


     
          
       
32     33

                                  
  
 
       
     
     
  



     

     





     
         
 
  
   
  
     
       
         
    
 
34     35

    


 
 
 
     
     
 


 
    
  
    
     
    
   
 
 
 
           
             
      
  
36     37

                      


  
   
     
     

     


 
    
       
     
 
   
 
      
  
  
      
 
 
        
 
  

   
 
  
 
38  
 


        
 
       
       
  
    
   
 
  
  
       
    
 
 
                   
* * *  
    
  
  
 
                     
40     41

        


   
 
    
  
       
       
 
    
  
      
 
                
          
          
       
            
   
         
                             
       
      
 
 
42     43

      


           
       
                    
      
   
 

 
  
 
 


 
         
 
           
          
  
  
   
 
 
   
44     45

  


             
      
     
      
         
 
       
  
      
      
                              
   
 
  
  
       
     
         
       
  
   
 
46     47

       


                    
 
       
 
       
             
  
      

  
        
                    
        

 
            
      
                        
           
    
     
    
  
48     49

   


      
                         
     
  
        
  
       
         
   
  
  
   
 
                          
 
       
             
                            
       
     
   
         
        
50     51

 
  
         
  
 
       

 
   
 
         
   
  
   
 

 
   
 
 
     
 
         
  
52     53

 
         
  
              
                
         
 
 
      
           
 
  
  
 

 


 
     
 

  
 
               
          
54     55

     


 
      
    
 
                           
       
         

 
  
   
        
        



       

             
  
 
 
         
 
 
   
 
56     57

      


        
  
      
        
      
 
  
  
        * * *

 






     


  59

       



          
     
  
  
 
 
      
 
       
    
 
  
            
   
   



 

        
 
  
 
    
     
60     61

   


       
  
 
               
      
     
 
      
 
 
    
         
                               
   
        
       
     
        
 
   
 
      
62     63

      


 
 
       
        
  
          
    
         
    
         
               
   
    
 
  
  
    
        
     
 
  
       
64     65

  


 
         
        
      
      
    
    
                  
 
 
   
      
      

   
      

   
      
 
    
 
 
   
        
     
 
  
  
66     67

 
 
 
  
   

 
 
  
   
       


   
    
 
       
       
       
       
 

        
 
  
   
            
  
    
        
68     69

 
   
     
  
 
       
       
  
         
  
       
       
 
       
       
    
     
 
 
                   
  
       
 
70     71

   


       
         
  
                           
              
  
   
      
        
 


     



          
       
         
  
      
       
 
          
     
72     73

    


             
 
 
 
     



       
    
     
   
  
      
   
      
         
  
   
   
   
 
   
      
 
74     75

         


                     
      
           
        
      
  
        
 
     

      
       
      
        
  
  
         
    
        
      
 
        
   
 
76     77

 
   
       
       
    
 
              
           
      
   
   
         
   
      
      
           
       
     
                    
    

 
        
      
78     79

       


      
              
    
 
           
     
          
           
 
                        

  
  
   
        
 
       
      
                   
         
          
        
 
80     81

      


 
              
       
         
      
  
     
   

     

       
   
   
  
   
  
 
 
                             
 
    
 
        
   
82     83

      


 
      
 
 
  
      
      
   
 
     
       
         
         
  
 
    
     
      
 
        
              
  
84     85

  


 
 
  
 
     
       
      
   
       
 
    
  
 
 
      

       
   
              
   
         
 
                
86  

      

      
          
  
     
  
   
                    
    
  
 
* * *  

    

     
     

       
     

      
88     89

         
    
        
             
   
          
   
 
      
        
    
      
 
 

    
      

      

      
                          

     
 
      
  
       
90     91

   


 


      
     
          
    
     
 
       
                   
  
       

 
 


 
   
  

                       
     
   
  
92     93

 
       
       
     
   
 
      
               
      
  
         
        
   
      
  
              
              
       
                 
           
              
  
 
94     95

        


    
 
   
 
  
       
  
    
  

 
 
   
 

     
  
  
        
 


     
         
96     97

          


  
           
      
   
        
     

               
  
  
        
           

      
    
  



   
 
    
      
            
              
        
 
98     99

 
 
      
  
 
       
       
    
      
 
  
   
      
   
  
                     
   
 
  
            
      
     
          
100     101

 
         
    
  
         
          
  
           
   
     
    
    
  
   
 
  
      
 
 
              
          
       
   
102     103

     


      
        
    
          
      
    
      
       
  
      
  
             
         
         
  
         
     
        
  
   
       
 
104     105

 
             
   
 
         
   
      
       
  
   
  
   
  
 
  
       
                         
  
 
  
       
      
  
106  
   
  

  
   
  
         
       
 

* * *     
    

  
    

श्री वेंकटेश्वर जी
क्म

सुप्रभात स्तोत्र
(हिन्दी - टीका - तात्पर्य सहित)
- रीकाकार -
डो. एम्‌. संगमेङाम्‌, एम. ए., पी.एच.डी.,
तिरुपति

- प्रकाराकः -
तिरुमल तिरुपति देवस्थान, तिरुपति
2004
५7२ «1. च1.^ 11.44 + २211
(71 1117747

1धाऽ1४1८व ४
0. *. 98110915
971

© ^ 11 २121115 २८५८९५९५

1.1.13. २९11९10५ एप0ा1८वालठा)9 9€11९5 : ५0. 531

रदु : 19५8
७9९८1710 0411101: 19५५
{२९-1111 : 2004.

(0[)1€ऽ : 3,000

एप71151€त 0४
9.}€#2 ५३11 भा, [^ ..
{>€्८८01*€ 1८ल्ला.
[.{. 2)€981021101114.
1171]2811 - 3 1/ 50.

1271711८ ८1
^ (11411 9 ८1६€115
111]0811 - 51 501.
शरी बेकटेशाय नमः

आमुख
श्री ककराद्रिनिलयः कमल कामुकः षुमान्‌।
भभगुर विभूतिर्नस्तरगयतु मगलम्‌ ॥
पण्यभूमि भारत मं पवित्र व पुण्यप्रद नदी-नद-वन पवत-सर मौर
सागर करई हं । एसे प्रदेशों मे प्राचोन व इतिहास प्रसिद्ध देवायतन भी
असंख्य मिलते हं। उन सभी मे कृष्णा- कावेरी नदियों के बोच के भृमि
भागम, भौ वेकटाचल पहाड़ पर धी वेषटेदवर का जो मंदिर है, षह
ऋग्वेद काल से प्रसिदहै।
^ ककटादि सम खान ब्रह्मांडे नालि किंचन।
वकटेश्च समो देवो न मूतो न भविष्यति | --
उम पुराणोक्त को सार्थक व चरितार्थं करते हए, यह
मंदिर प्राचीन काल से लेकर आज तक नित्य सत्य एवं नित्य नूतन विभ -
वाभिराम होते जो पनप रहाहै, वहतो सबको प्रत्यक्ष दिदितहै।
प्राचीन काल से समय समय पर स्थानिक राजा-रईस लोग, अतीव
भक्ति-धद्धाभों से इस मंदिर के दिष्य भंडार को श्रवृद्धि में साय देते, कितने
है† बहुम्‌ल्य भाभूवणों तथा अन्य संभारो शो जुडते, स्वामो के सेवा-ककषयं
सं कभी किसी कमो न आने देते, अनितर धुलभ आदर दिशते, मये हं।
हमारे देश मं छपाई कौ सुविधा प्राप्त होते ही मंदिर कौ भोर से
षरकृतमाषा मे 'धोर्वेकटाचल माहात्म्य" नामक प्रथ तेलग्‌ मौर
नागरी लिपियों म प्रकाशित किया ग्या ।देवस्वन की न्यास -मंडली फे
निर्वाचन के बाद मंदिर का अपना एक छापाच्लाना भी खुला । फिर, संकडो
1

लर के त्रिदणं व साक्षारण चित्र न्ना्छो छतो नातातर मे छपते लगे ।

इसी तुखला मे इस छोरी पुस्तक का प्रनर्मप्रण कियाणा रहा


है । यह भी भगवतु प्रीति आस भणपनों का आदरं प्राप्त कर लेगी, यही
आशा कै।
कार्यनिवंहणाधिकारी
पुस्तक का परिचय
वकराद्रि समं खानं ब्रह्माडे नासि किंचन।
वकटेशच समो देवो न भूतो न मविप्यति ॥
यह तो ज्ञास्त्रसिद्ध है कि जगच्छरोरी भगवान परमपुरुष जगत की
सृष्टि, स्थिति भौर विलय का कारण होने से, सदा जागरूक रहता है ।
लोक कौ रक्षा केलिए त्रेतायुग मे अवतार लिषे हए श्रीराम को अपने साय
ले जाते घय, रसस्ते प्र एक जगह रात मं सोथ हए प्रम्‌ को मृनि वि्वा-
मित्र ने “ कौसल्या सुप्रजा राम” इत्यादि यचनोंसे जगाया चा। मव
लोक में अर्चाह्प में अवतरित तिरुमल भरी श्रनिव।स को रोज प्रातः समय
जगाने के लिए उक्ती इलोक से आरंभ करके यह ““ सुप्रभात स्तोत्र ” मंदिर
मे स्वामी के सन्निधानमंषढा जाताहै। विभवादतारो मं जिस तरह
होक्म धा, मर्चवतार मं भी उस तरह भगवान के रात प्रेजाराम लेते सोने
को बात मानो जाती टै, वह्‌ कास्त्रम्मत हं।
मामृलो तौर पर हर व्यक्ति अङणोदय के समय निद्रा से उठकर हरि-
स्मरण करे तो उसके समो पाप दूरहो जतिहं ओर उसको सवं तरहके
शुभ प्राप्त होते हं--एेसा मन्‌ ऊंसे धमं शस्त्रकर्ता ऋषि - मृनियों का मत
है। महाभागवत जते पुराणोकाभी यही मतदहै। इस तरह का स्मरण
देवायतनं मे स्वामो - कौ - मृति फे सामने उसके दिव्यमगत स्वरूप तया
श्षोभामय परितरो को साक्षात्कृ करते किया जाय तो निस्सदेह उस स्मरण
से करोड गुना मधिक फल होगा।
आधुनिक काल में, जव तरह तरह के मंचार माधनो क महायता मिल
रही है, यह सुप्रभात स्तोत्र देश के कोने कोने मं भौर विदेशोमंमभीहर दिन हर
जगह प्रसारित होकर भगवन्महिमा की याद दिला रहा ह।
पहले सरल भावार्थ सहित प्रकाशित यह सुप्रभात म्तात्र भव हर बलाक के
भाव - चित्रो सहित मुद्रित होकर चकुःप्रीति भी दे -इम उदर्य म इमका एक
सचित्र संस्करण प्रत्येक इलोक के शब्दार्थं तथा भावार्थं महित निकाला जा रहा हं
भगवान धौ ्वेकटेहवर ते प्रार्थनाहै कि यह तेवा -कंक्यं भो सार्थक
व चरितां हो। संगमेश्म्‌
डा. एम्‌. सगमेशम्‌ ,
॥ श्रीवेङ्टेशसुप्रभातम्‌ ॥

सुप्रभात स्तोत्र
कौसल्या युप्रजा राम पूरवासध्या प्रवर्तते।
उतिष्ठ नरशा् कव्यं देवमाहिकम्‌ ॥
कौसल्या सुप्रजा राम = कौसल्या देवौ की सत्संतन स्वल्प, ह
श्रीराम; पूर्वामध्या = पूरबमे संध्या; प्रवतंते = निकलरहीहै; नर
शार्द्ृल =है पुरुषश्रेष्ठ ; उत्तिष्ठ उठो : दैवं = देवता संबधी ; आधिक=
दिन मे किये जाने वाले पूजा अर्चा आदि कायं; करतंग्यम्‌ =करनेह।
कौसल्या देवी कौ सत्संतान स्वरूप हे श्रीराम, पूरब मं मरुणोद्य हो
रहा है, उठो । देवी ओर देनिक पुजा आदि कायं करने ह; हे पुरुषभेष्ठ,
नदते जाग उठो।
उतिष्ठोततिष्ठ गोविंद उत्तिष्ठ गरुडध्वन ।
उत्तिष्ठ कप्रलकात त्रेटोक्यं मगर $ ॥ २ ॥
गोविद = है गोविद ; उत्तिष्ठ उत्तिष्ठन्=उठो उठो (नींदसे जाग
उठो); गरुड ध्वज =गषटड के घ्वजावाले ; उत्तिष्ठ = उठो ; कमलाकांत =
है लक्ष्मीनाथ; उत्तिष्ठ = उठे; त्रलोक्यं = तीनों लोकों का; मंगलं ~
मंगल; कुरु = करो ।
हेगोविद! निद्रा से जाग उठो, हं गरुडध्वज जलदौ उठो, हे लक्ष्मी-
नाथ, जत्वी उठकर तीनों लोकों का शमे संपादन करो ।
मातः समस्त जमतां मघुकरेटभरेः
वक्षो विहारिणि मनोहर दिव्यमूर्ते |
श्री स्वामिनि श्रितजन प्रि्रदानशीले
्रीवकटेशदयपिते तव पुप्रमातम्‌ ॥ ३॥
2 धीरवेकटेज वुप्रमात स्तोत्र
समस्त जगतां =सारे जगत की ; मातः = माता; मघुकटमारेः = मधु
भौर केटम वामके राक्षसोकेषशत्र विष्णुको; वक्षो विह्‌रिणि =छाती
पर विहार करनेवाली ; मनोहर दिब्यमूतं = सुंदर दिव्य आकृति वाली;
श्रीस्वामिनि = माननीया यजमानिनी ; श्रितजन प्रियदानक्षीले = आश्रितो
की कामनाभों को पूरा करने की ध्वभाववाली; श्रीरववंकटेश्दयिते = श्रीरवेक-
टेश्रर की पत्नी ; तव = तुम्हारा; सुप्रभातम्‌ = शुभोदयहो।
सभी सोषा कीर्मां, सदा विष्णु के वक्ष मं रहनेवाली, दिभ्य सुंदर
विप्रहृवालो, माधितों कौ कामना को पुरा करनेवालो, हैश्रीवेकटेरवर को
पत्नी, ध्रोलक््मी बुम्हारा श्ुभोदय हो।
तव युप्रभात मरविंदलोचने
मवतु प्रसन्नमुखचेद्रमंडले ।
विधिश्शकरेद्रवनिताभिर्िते
वृषरेरनाथदयिते दयानिधे ॥ ४ ॥
भरविदलोचने = पदयो जंसी आंखोवाली ; प्रपन्नमृखचेंद्रमंडले = चंद्रबिब
के समान प्रसन्न मुख वाली; विधिशंकरेद्र वनिताभिरचिते = ब्रह्मा, शंकर
मौर इद्र की पतिनियो, अर्थात्‌ वाणी, भिरिजा, भौर शची से पूजित होने-
वाली ; दयानिधे = दया कौ निधि; वुषहलनाथदयिते = वृषाचलनाथ श्री
वेकटेक्वर कौ पत्नी, है लक्ष्मी ; तव न्तुम्हारा ; सूप्रमातम्‌ =शुभोदय हो ।
हेलक्ष्मी! तुम कमल समान नेत्रवालौ हो, चंद्रिव के समान प्रसत्त
मृखवालौ हो, वाणो, गिरिजा भौर शची से पुजित होनेवाली हो, दयानिषि
हो । हेवुषभाच्लेदवर वेकटेदा कौ पत्नी, तुम्हारा शुभोदय हो।
अश्रादि सप्तर्षयः समुपास संध्यां
आकादय तिधुकमरानि मनोहराणि ।
आदाय पादयुगमचयितुं प्रपन्नाः
रोषाद्विरोखरबिभो तव पुपरभातम्‌ ॥ ५ ॥
भोयेकटेश्च सुप्रभात स्तोत्र 3
अत्रयादि सप्त ऋषयः = अत्रि आदि सातो ऋषि; संध्यां प्राः
संध्या को; समुपास्य उपासना करके; मनोहराणि = मनोज्ञ; आकारासिधुक-
मलानि = आकाश गंगा के पद्मो को; आदाय संग्रह्‌ करके; पाद-
य॒गम्‌ = तुम्हारे पादयुगल कौ ; अनयितुं = अर्चा करने; प्रपन्नाः == अये
हं; शेषाद्रिशेखर विभो = शेषाद्वि के शिखर पर विराजमान, हि भ्रमो,
विष्णु; तव = तुम्हारा; चूप्रभातम्‌ = शुभोदयहो।
अत्रि आदि सप्ति सबेरे संघ्या की उपासना करके आकाश गंगा के
मनोज्ञ प्रों को इकटाकर तुम्हारे चरणों कौ पूजा करने केलिए आये हें।
हेश्षेषाजलाधोश भगवान्‌ , तुम्हारा शुभोष्य हो।
पचाननान्जमव षण्मुख वासवायाः
त्रेविक्रमादिचरित विबुधाः स्तुवति ।
माषापतिः पटति बा्षर शुद्धिमारात
दोषाद्िरोखरविभो तव सुप्रभातम्‌ ॥ ६॥
पंचानन, अन्जमव, षण्मृख, वासवाद्याः = शंकर, ब्रह्मा, कुमार,
द्र आदिः विबुधाः = देवगण; त्रैविक्रमादि चरितं = तुम्हारे त्रिविक्रम
अवतार आदि रिवो का; स्तुवंति स्तोत्र कर रहै हं; भाषा-
पतिः =देवगृरु बृहस्पति; आरात्‌ = समीप मं; वासरशुद्धि = पंचांग देखकर
दिनश्रुद्धि को; पठति = पढ रहाहै; शेषाद्रिशेखर विभो = है शेषाचल-
वासी प्रभो; तव सुप्रभातम्‌ = तुम्हारा शुभादयहो।
ब्रह्मा, शिव, त्कव, इव प्रमृति देवतागण तुम्हारे त्रिविक्रम भवबतार
भादि दिष्य चरितो कास्तोत्र करर ह । बृहस्पति पंचांग पढ कर दिनि-
शुद्धि सुना रहै है । हेश्ेषाचलाषीश, तुम्हारा शुभोदय हो ।
देषु सरसीरुह नारिकरेर
पृगद्रुमादि पुमनोहर पारिकषानाम्‌।
आवाति मेदमनिछः सह दिव्यगेषैः |
शेषाद्रिशेखरविभो तव सुप्रभातम्‌ ॥ ७ ॥
4 शीर्वेकटेश्त पुप्रभात स्तोत्र
ईषत्‌ प्रफ्ल्ल सरसीडहु नारिकेल दृश द्रूमादि सुमनोहर पालिका.
नाम्‌ = थोडा थोडा विकसित कमल, नारियल, पुग आदि के मनोज्ञ पृष्पों
की; दिन्यगंधेः = सुगं से; अनिल = हवा; मंदं =भीरे धीरे;
आवाति = चल रही है; शेषाद्वि शेखर विभो =है शेषाचलाधीश;
तव = तुम्हारा; सूप्रमातम्‌ = शुमोदय हो।
थोड़े थोड़े विकसित पद्मो, नारियल मौर पुग जसे पेोंके लोकी
सुगंष ते भरी हई हवा धीरे धीरे घल रही हेथी श्ेषाद्ि विभो,
तुम्हारा शुभोदय हो।
उन्मीस्यनेत्रयुगमूत्तमपनरस्थाः
पात्तावरिष्ट कदरीफक पायसानि।
भुक्त्वा सलीरमथ केविश्चुकाः पदेति
दोषाद्विरोखरविभो तव दुप्रमातम्‌ ॥ ८ ॥
उत्तम पंजरस्थाः = बददिया पिजडो में रहनबाले ;क्रीडशशुक = पालत्‌
सुग्गे; नेत्रयुगं = दोनों, आंखे ; उन्मील्य = खोलकर (नीैसे जाग कर);
पात्रावशिष्टकदलीफलपायसानि = पत्रो में बचे हुए केले मौर सीर;
भुक्त्वा = खाकर; भथ अव; सलीलं = सविलास; पठतिन्= बोल रहे
ह; शेषाद्रिशेखर विभो = हे शेषशेलाधीक्च ; तव सूप्रभात्तम्‌ = तुम्हारा
शृभोदय हो। ॥ि
हेवंकटाचलाधीश्, पिजडो मं बद्ध पालतू सुग्गे जागकर पात्रों मं षचे
हए केले ओर खीर खाकर अब सविलास बोल रहै हं। हेस्वामिन्‌ , वु्हारा
कुभोदय हो।
तंत्रीप्रहर्षमधुरस्वनया विपेच्या |
गायत्यनैतचरिते तव नारदोऽपि ।
माषांसमग्रमसङत्कर चार्य
रोषादरिरोखरनिमो तव धुप्रमातम्‌ ॥ ९ ॥
श्रोषेकटेश सुप्रभात स्तोत्र 5
नारदः अपि =नारद भी; तंत्री प्रहृषं मधुरस्वनया = वतुमोके
बरिष्ट्य से सुमधर शब्द करनेवाली; विपंच्या वीणा से; भाषा
समग्र = भाषा से पूरो समृद्ध. मसकृत करचार रम्यं वार गर क्रिये
जने वाते करचालनों से मनोहुर लगनेवाले; तव = तुम्हारे; अनंत
चरितं = कभी न संत होनेवाले चरितको; गयंतिन्गा रहा;
शेषाद्रिरोखर विभो =है शेष क्ैलाधीश ; तव = तुम्हारा; सुप्रभातम्‌ =
दुमोदय हो ।
तत्रियां स सुमधुर म्बर ठनवाली वीणा बजात हुए मुदर आग अर्थयुक्त
भाषा मरंहस्तचालनादि अभिनय म नारद महामुनि तुम्हार अशष टिव्य चरिता
कागानकररहाहं। ह ङ़षाद्वि प्रभा, तुम्हारा गुभादयदा।
भृगावली च मकरदरसामुविद्ध
हकार गीत निनदै; सह सेवनाय ।
निर्याद्ुपांत सरसीकमलोदरेभ्यः
रोषाद्विशेखरविभो तव पुप्रमातम्‌ ॥ १० ॥
भृगावली च भरो फा समूह भी; मकरंद रसानुविद्ध क्षंकार
गीत निनदं सहः = पृष्परस के पानसे मत्त होकर क्षंकार मीतोंको
आलापते; सेवनाय = तुम्हारी सेवा के लिए; उपति सरसी कपरलो
दरेम्यः=समीपके तडागोके कमलोंमेंसे; निर्याति =बाहरआरहाहै;
रोषाद्रि शेलर विभो =है शेषशलाधीक्ल; तव सुप्रभातम्‌ = तुम्हारा
शुभोदय हौ।
मकरद - पान से मतवाले बन कर पक्षकार करते गाते हृष्‌, समीप
के सरोवरों के कमलो मं से निकल कर, भौरो।का समूह भी तुम्हारी सेवा
करने आरहाहं। हेशेषाचलाषौोहा, तुम्हार। श्ुभोदय हो।
योषागणेन वरदध्नि विमथ्यमानं
घोषालयेषु दधिभथनतीव्रोषाः |
6 अरवेकटेहा सुप्रनात स्तोत्र

रोषा बिदधते ककुमश्च कुमाः


शोषाद्विरोखरविमो तव पुप्रमातम्‌ ॥ ११ ॥
घोषालयेषु = गालो के घरों में; योषागणेन = स्त्री जनोंसे;
वर दध्नि = बदिया दही ; विमध्यमाने =भपा जारहादहै तो; दभि-
मंथनतीव्रषोषाः = दधिमथन की तीव्र ध्वनिसे भरी; ककुभः = दिश्षाएं;
क्‌माश्च = गौर घडे भापस मं; रोषात्‌ =क्रोसे; कलि = ्षगढा;
विदधते = कर रहैहं; क्ेषाद्वि शेखर विभो = दहे क्षेषाजलपति प्रभो;
तव = तुम्हारा; सुप्रभातम्‌ = शुभोदय हो।
ग्वालों के घरों मंस्त्री जनोंसे बदिया श्हौ के भथजनेपरनो
आवाज निकलती हैउससे एता लगताहे कि दहीके घों ओौर दिक्षागों
मं परस्पर कलह हो रहाहै। हेवेकटेहवर, तुम्हारा क्ुभोदय हो।
पदमकशमित्रश्चतपतरगतालिषगीः
हतु श्रियकुवर्यलनिनांगरक््या ।
भेरीनिनादमिव बिभ्रति तीत्रनादं
` शोषाद्विरोखरविभो तव घुप्रमातम्‌ ॥ १२॥
पद्मेशमित्रशतपत्र गतालिवर्गाः = र्मलाकांत सूरज के मित्र शत-
पत्रवाले पदो से भरो का समूह; निजांमलक्षम्या = अपने श्षरीरको काति
से; कूवलयस्य = नीले कुवलयो की; श्रियं =कतिको; हतुं = हरन
के लिए; भेरीनिनादमिव = मेरीवाद्य कौ आबाज जसी ; तीव्रनादं =तीव्र-
ध्वनि; विभ्रति =कररहाहै; शेषाद्रिशेखर विभो = हेशेषशेलाीश;
तव सुध्रभातम्‌ = तुम्हारा शुभोदयहो।
पथिनीवत्लभ मुरज के मित्र शतपत्र - पशो से निकलनेबाले भोरों
का समूह्‌ अपनी ऽरीरकांति पे नीते कूबलयो को कतिको हरने केलिए
भेरी निनाद जंसी-आवाज कर रहाहं। हे शोषहलाधीक्ञ, तुम्हारा
शुभोदय हो ।
आीवेकटेशा पुप्रभात स्तोत्र 7

श्रीमन्नभीष्टवरदाखिर सेक्रव॑धो
श्रीश्रीनिवास जगदेक दयेकषिधो ।
श्रीदेवतागृह भुजांतर दिव्यमूते
श्रीवेकरटाचरपते तव्‌ पुप्रभातम्‌ ॥ १३ ॥
श्रीमन्‌ = लक्ष्मीयुक्त; मभीष्टवरद = मनचाहै वर देनेवाले;
अखिल लोकं बधो = सारे जगतके बधु; ध्री श्रीनिवास = श्री लक्ष्मीक
निवासभूत; जगदेक इयक सिध) = सारे जगतमं दयः के एकंक समुद्र;
श्री देबतागृह भुजांतर दिव्य मृतं = लक्ष्मी के ञआवासभूत वक्षोभागसे
शोभित दिग्यविग्रहवति; श्रीवेकटाचनपने =है वेकटाधीद्वर; तव =
तुम्हारा ; सुप्रभातम्‌ = श्रुभोदयहौ।
हे ध्रीनिवास, वेकटाचलाधीश, तुम मनचाह वर देनेबलेहो। सारे
लगतके बधुहो। पुज्य श्री लक्ष्मी के निवाक्षस्थानहो। दुनियाभर
मे तुम ही एकक दयानिधिहो। लक्ष्मी फ निवासत भूत वक्षोभाग से
शोभित दिव्य भाति बाले स्वामिन्‌ , तुम्हारा श्ुमोदयहो।

श्रीस्वामिुप्करिणिकाणुवनिर्मलं नः |
भ्रयोऽधिनो हर विरिच सनैदनायाः।
द्वारे वसंति वेत्र हतात्तमांगाः
्रीवेकराचल्पते तव सुपभातम्‌ ॥ १४ ॥
श्रीस्वामिपुष्करिणिका प्टवनिर्मलामाः = श्रीस्वामिपृष्छरिणी में
स्नान करने से विनि्मल शरीरवाले हूए ; श्रयाविनः = श्रंयःकामी होकर;
हूर बिरिचि सनदनाद्यार्न्तदव, ब्रह्मा, सनद जादि; वरवेत्रहतोत्तमांगाः=
द्वारपालो कौ बियो से शिरो पर मार खाति; द्वारे =द्र।र पर;
बसति = खड हं; श्रीवेंकटाचलपते टे भीवेकटाधीश्वर; तवनतुम्हाराः;
सुप्रभातम्‌ = श्रुभोदय हो।
8 धर्वेकटेक्ञ पुप्रभात स्तोत्र
ब्रह्मा, किव, सनंदमहवि आदि समी भयःकामी लोग, त्वामि-
पुष्करिणी भं स्नान करके पुनीत हए माकर, द्वारपालो की छडियों को मार
सहते हार पर लडे रहे हं । हेदेकटादह, वुम्हारा श्रुभोदय हो।

्रीोषैल गरडाचक वेकटाद्रि


नारायणादि वृषमादवि वृषाद्िसुख्यान्‌।
भाल्यान्‌ तंवदीयवसतेरनिश वदति
्रीवेकटाचरपते तव घुप्रभातम्‌ ॥ १५॥
त्वदीयवसतेः = तुम्हारे आवास स्थान के; श्री, शेषशैल, गरुडाचल,
वेकटाद्वि, नारायणाद्रि, वृषभाद्रि, वृषाद्रि मुख्यान्‌ = श्रीशेल, शेषशंल,
गरुडाचल, वेकटाचल, नारायणाद्रि, वृषभाद्रि, वृषाद्रि जसे; आख्यान्‌ =
नामों को; अनिशं = हमेशा; वदति = कहा करते ह; श्री वंकटाचलपते =
हे श्रीवेकटेरवर; तव सुप्रभातम्‌ = तुम्हारा शुभोदय हो।
हेवेकटे्वर, तुम्हारे आवास स्थान तिरुमल षहाडको भीक्ञंल,
होषशल, गरुडाचल, वंकटौचल, नारायणादि, वृष माद्रि, वषाद्रि, आदि करई
नामों से सदा पुकारतेहं। हे सप्तगिरीक्, तुम्हारा शुभोगयहो।

सेवापरा: सिवघुरेशङ्ृशानुधर्म
रक्षोऽबुनाथ पवमान धनाधिना्थाः ।
बद्धांजलि प्रविरुसनिजरीर्षदेशाः
श्रीवेकराचर्पते तव दुप्रभातम्‌ ॥ १६ ॥
शिवसुरेशकृशानु धमं रक्षोऽबूनाथ पवमान धनाधिनाथाः = ईशान,
इद्र, जग्नि, यम, निति, वरुण, वायु ओौर कुबेर नाम के भाठों दिक्पालकः
बद्कांजलिप्रविनसन्‌ निजक्षीषं देशाः = अंजलिबद्ध हाथों से शोभित शिरो-
भागवाते हुए; सेबापराः = तुम्हारी सेवा में तत्पर खड हं; श्रीवेकटाचल-
पते = हे श्रीवेकटेश्वर; तब = तुम्हारा; सुप्रभातम्‌ = शूभोदय हों ।
श्रोवेकटश् सुप्रभात स्तोत्र 9
ईशाने, इद्र, अग्नि, यम, निऋति, वरूण, वायु, ओर कुबेर नामक
आलो दिक्पाल, मंजलिबद्ध हाथों ते शोनित श्शिरोवाे होकर तुम्हारी सेबा
करने आ खड़हु। हे भोवेकरेज्ञ, तुम्हारा श्लुमोदयहो।

धारीषु ते विहगराज मृगाधिराज


नागाधिराज गजराज हयाधिराजाः ।
स्वस्वाधिकारमहिमादिकृमथेयते
्रीवकटाचटपते तव सुप्रभातम्‌ ॥ १७ ॥
ते = तुम्हारे; षाटषु = गमनौ मे; विहूगराज, मृगविरार्ज,
कन

नागाधिराज, गजराज, हयाधिराजा; = गरूड, सिह, नेषनाग, एेरावत,


उच्चैःशव तो; स्वस्वाधिकार मह्मादिकं = अपने अपने अधिकार भौ.
महत्व आदि को; अधयत = चाहते ह; श्रीवेकटाचलपते = हे श्रीरवेकटा -
धीशः; तव बुप्रभातम्‌ = तुम्हारा गुभादयहो।
हैवंकट।धीश, तुम्हारे गमनों मं गरुड, सिह, शषनाग, एरावत ओर
उच्चं.भव वाहन अपने भपनं महत्व पणं अधिकार गौरव कौ याचना कर
रहे हं । स्वामिन्‌ , तुम्हारा ज्ुभोदय हो।

ूर्दुभोमुधवाक्पति काव्यकषैर
स्वभानुकेतु दिविषलसितपधानाः ।
व्वदासदास चरमावधिदासदरासाः
श्रीवकटाचलप्ते तव पुप्रमातम्‌ ॥ १८ ॥
सू्ेदुभौम वुधवाक्पति काव्यसौरि स्वर्भानूकेतु दिविषत्परिषत्‌ प्रधानाः =
रवि, चंद्र, कूज, बुध, गुरु, शुक्र, शनि, राहु ओौर केतु नामक देवसमाके
प्रान ग्रह; त्वद्दासदास चरमावधिदास दासाः = तुम्हारे दासों के दासों
मजो च॒बये अतरग टै उशके दास हं; श्रीरकेकटाचलषते = हि बेकटाघीश्वरः
तव = तुम्हारा; बुप्रभादम्‌ = शुनोदयहो।
10 धीर्वेकटेश्च सुप्रभात स्तोत्र

रवि, चद्र, मगल, बुध, गुद, शुक, हानि, राहु मौर केतु नामके देव-
समासस्य नौ्भो ग्रह वुम्हारे गार्सोकेदसोमेंनो सबसे मंतमंहो उसी
के दातहं। भोर्वेकटेदवर, तुम्हारा शुभोष्यहो।

त्वत्ादधूलिभरितस्पुरितोत्तमां
गाः
स्व्गापवरीनिरपक्ष निजांतरंगाः ।
कस्पागमऽऽकर्नयाऽऽकुलतां मनैते
श्रवेकराचलपते तव सुप्रभातम्‌ ॥ १९ ॥
त्वत्पादधूलि भरित स्फुरितोत्तमांगाः = तुम्हारे चरणो कौ धूनसे
शोभित शिरोवाले भक्त लोग; स्वर्गापवगं निरपेक्षनिजांतरंगाः = स्वर्ग,
मोक्ष जंसोंकी कामनासे रहति मानस के होकर; कल्पागमाकलनया =
दूरौरे कल्प के अगमन की भावना से; आक्रुलतां = व्यथा को; भजंते =
पराप्त होते हं; श्रीवेकटाचलपते = हे श्रीवेकटेश्वर; तव = तुम्हार; सुप्र
भातम्‌ = शुभोदय हो।
हेवेकटेहवर, तुम्हारी घरणधलि को कशशिरों प्र धार्य करनेवलि भक्त लोग
स्वगं मोक्ष आदिकोचाह नहीं करते । कितुवे द्रे कत्प के भागमन
छो चितासेत्याकुल होतेह) (बादके कल्पमं हस. पहाड को महिमा
शायद कम. हो, यही इर है । ) प्रभो, तुम्हारा श्ुभोब्यहो।

त्वद्गोपुराग्र शिखराणि निरीक्षमाणाः


स्वगपवगेपदवीं परमां श्रयतः|
मत्यां मनुष्यभुवने मतिमाश्रयेते
्रवेकटाचलूपते तव युपरभातम्‌ ॥ २० ॥
मर्त्याः = मानव लोग; परमां = उत्कृष्ट; स्वर्गरपवगं पदवीं =
स्वगं लोक या मोक्ष का मागं; श्रयत = प्राप्त करते हुए; त्वद्गोपुराग्र -
शि्लराणि = बुष्हारे मंदिर के गोपुर - रिरो को; निरीक्ष्यमाणाः नदेशे
शी वेंकटेश सुप्रभात स्तोच्र 11

पर; मनृष्य भूवने = मानव लोक मं रहने की; मति = इच्छाको;


भभ

आश्रयते = प्राप्त करते हं; श्री वेकटारलपते = हे श्रीवेक्टाद्रीश; तव्‌


सुप्रभातम्‌ = तुम्हारा शुभोदय हो।
स्वगलोक या मोक्ष को जनेवाले लोगभी मागमे तुम्हारे मदिरके
गोपुर - श्षिखरों को देखकर मानव लोकमंही रहने कौदष्च्छाक्रतेहे।
हे श्रवेकरेश, तुम्हारा शुभोदय हो।

श्रीमूमिनायक दयादिगुणामृताग्धे
देवापिदेव जगदेक शरण्यमूतं|
श्रीमन्ननेतगर्डादिभिरचितपि
श्रीवेकराचस्पते तव युप्रभातम्‌ ॥ २१ ॥
श्रौ भूमि नामके = श्रीदेवी ओौर भूदेवी के नायक; दयादिगुणा-
मृताब्धे ~ दया, गृण आदि ऊ सुधासमद्र; देवाधिदेव = देवताओं के प्रधान
देव; जगदेव शरण्य मूर्तं = सारे जगत के असमान शरण्य रूप भगवानः;
श्रीमन्‌ = संपदुक्त; ' अनत गरुडादिभिः = अनंत नाग, गरुत्मान्‌ आदि से;
अ्चितांघ्रे = पूजित चरणों वाले; श्रीवेकटाचलपते = श्रीवेकटाचलाधीश;
तव = तुम्हारा; सुप्रभातम्‌ = गुभोदय हो।

श्रीदेवी ओर भूदेवी फे नायक, ह वेंकटेश्वर, तुम द्या जसे दिष्य


गृणो के सुधासमुद्रहो । हे देवाधिदेव, सारे जगत केलिए तुभ ही एक
मात्रह्ञरण्यहो । हे श्रीमन्‌, तुम अनंत, गरुड आदि से पूजित पवित्र चरणो.
वालेहो। हेस्वामिन्‌, तुम्हारा गुभोदेय हो।

श्रीपद्मनाम पुरषोत्तम वाघुदेव


वैकुड माधव जनार्दन च्क्रपणे ।
भ्रीवप्सचिह्‌ शरणागत पारिजात
्रीरवेकर्टाचलपते तव सुप्रभातम्‌ ॥ २२ ॥
12 भो वेकटेश्ञ सुप्रमात स्तोत्र
श्री पद्मनाभ, पुरुषोत्तम, वासुदेव, वेकृठ, माघव, जनादन, चक्रपाणे =
हैपनाम, पुरुषोत्तम, वासुदेव, वकुठ, माधव, जनादन, चक्रपाणिः;
श्रीठत्सनिह्व = श्रीवत्स नामक चिद्व से शोमितः; शरणागत पारिजात =
शरण मे भाये हुए लोगो केलिए पारिजात कल्पक के समान; श्रीर्वेकट
चलपते = हे श्री वेकटाचलाषीक्ष; तव = तुम्हारा; सुप्रमातम्‌ = शुभो-
दय हो।
हेपद्मनाभ, पुरुषोत्तम, वासुदेव, वंकंठ, माधव, जनादन, चक्रपाणिः
भोवत्सलां छित, प्रभो,शरणा गतकल्पक वेकटाषीक्ञ, तुम्हारा श्रुभोदय हो ।
कंदपेदपहरुद्रदिव्यमूते
कांताकुचांवुष्दकुटमररोरदृष्ट ।
कस्याणनिर्मरगुणाकर दिव्यकीर्ते
श्रीवेकशचरपते तव पुप्रभातम्‌ ॥ २३ ॥
कदपंदपं हर सुंदर दिव्य मृतं = मन्मथ के गृवं को दूर करनेवाले
सुंदर दिव्य रूपवष्े; कांताकुचांवृरुह कुटूमल लोल दृष्टे ज्प्रेयसी के
पद्मकलियों जसे कुचो पर आक्क्तिपूणं दृष्टि रखनेवाले; कल्याणनिमंल-
गुणाकर दिव्मूतं = शुमदायकं निमंलगुणों का निलय होनेवाली दिन्य
कीतिवाले; शीर्वेकटाचलपते = हे श्रीवेकटेक्वर; तव = तुम्हारा; सुप्र
भातम्‌ = शुमोदय हो। ॥ि
मन्मथ का गवं हूरनेवाते सुंदर दिष्यशूपवाले, प्ममृकुलो जसे प्रेयसो के
कुशो पर आसक्तिभय वृष्टिरखनेवाले, अनंत कत्याण गूर्ण के आलवाल
दिष्य कोतिवाते, हे धीवेकटेहवर, तुम्हारा श्ुभोदय हो ।
मीनाकृते कमट कोर रृिंहवर्णिन्‌
स्वामिन्‌ परश्वथ तपोधन रामचदर ।
रोषांशराम यदुनेदन कंष्किरूप
श्ीवेकंटाचरूपते तव घुप्रमतिम्‌ ॥ २४॥
भो देकटेह् पुप्रभात स्तोत्र 11
मीनाकृते = मत्स्यरूपथारी ; कमठ = कूमेमूति; कोल = वराहल्पी;
नृसिह = नरसिह्‌ मृति; वेणिन्‌ = वदुरूप वामन वत्रिविक्रम रूपधारी;
स्वामिन्‌ = हेप्रभो; परश्वथ तपोधन = परशुधारी तपस्वी; रामचंद्र =
श्री राम; श्षेषांशराम = बलराम; यदुनंदन = श्रीकृष्ण; कंल्किलूप =
कल्कि अवतार धारी; श्रीरवेकटाचलपते = श्रीर्वेकटाधीश; तव = तुम्हारा;
सुप्रभातम्‌ = बुभोदय हो।
हेस्वामिन्‌ तुम मत्स्य, कम, वराह, नारसिह्‌, वामन, परशुराम,
धोराम, बलराम, श्रीकृष्ण एवं कल्कि नामके दों अवतारो को लोकोदरभ
केलिए षरे हृए हो । हेवेकटेहवर, तुष्टार। शुभोदय हो।
एला खेग घनार्‌ दुगेधितीथे
दिव्यं वियतसरसि हेमधटेषुपू्णम्‌।
पूत्वा वैदिकशिखामणयः प्रहृष्टाः
तिष्ठति वैकरण्ते तव सुप्रभातम्‌ ॥ २५॥
वैदिक शिखामणयः = वँदिकोत्तम ब्राह्मण; एला लवंग धनसार
सुगंधि = इलायची, लोग, कपूर आदि से सुगधित; ' दिव्यं = मनोज्ञ;
तीथं =जल को; वियत्सरसि-दिवज गगा से; हैम धटेषु = कनक
कलसो में; पूरणं = पूरा भरकर; धृत्वा = धरे हृष्‌; प्रहृष्टाः = बड़ हृषं
से; अथ = अमी; तिष्ठेति = खड़े हं; वेकटपते =है श्रीवेकटेश्वर;
तव सुप्रभातम्‌ = तुम्हाराुमोदयहो !
वदिक ब्राह्मणोत्तम लोग इलायची, लोग, कैर्षूर भादिसे सुगंधित
दिभ्य तीथं को आकाक्ञगगासे कचन वलशोँ मं भरे लाकर, बडे हषं पे
तुम्हारी सेवा केलिए अभी भा लडह । हे श्रीवेकटाधीक्ञ, वचुष्टारा शुभो.
दयहो।

मास््रनुदेति विकचानि सरोक्छाणि


संपूरयति निनदैः ककुभे विद्गाः!
14 भी कटे सुप्रभात स्तोत्र

श्रवैप्णवाः सततमर्थित्मगलास्ते
धामाश्रय॑ति तव वकर घुभरम।तम्‌ ॥ २६ ॥
भास्वान्‌ = सूरज; उदेति = निकल रहा है; सरोरुहाणि = कमलः;
विकचानि = खिले हूं; विहगाः = चिदहियां; निनदः = अपने शब्दों से;
ककुभः = दिशाओं को; संपूरयति मर रहीहै; श्रीवैष्णवा; = श्री
वेष्णव जन; सततं = सदा; भधितमंगलाः = शुभो की चाह किये;
ते = तुम्हारे; धाम = दिव्य मंदिरका; आश्रयंति =आश्रयनेरहह;
वेकट = हे श्रीवेकटेइ्वर; तव = तुम्हारा; सुप्रभातम्‌ = शुभोदय हौ
हे धीवेकटेवर, सुरज निकल रहाहै, कमल चलिते हं, चिडियां
अपनी आषाज ते दिश्ाएे भररहीह, वेष्णव जन शुभकामना करते हुए
तुम्हारे सत्तिधान मे'मा खड हे, स्वामिन्‌ तुम्हारा श॒भोदथहो।
मरह्ादयःदुरवराः समहष॑यस्ते
संतः सरनेदनमुखाक्तवथ योगिवर्याः ।
धामांतिके तव हि म॑गलवस्तुह॑साः
्रीवेकटाचटपते तव घुप्रमातम्‌ ॥ २७ ॥
ते = प्रसिद्धः; ब्रह्मादयः = ब्रह्मा आदि; सुरवशः=देवता गण;
समहर्षयः =महषियो के साथ; अय =ौरः; संतः सत्पुरुष ; सनंदन
मुखाः सनंदन आदि; योगिवर्याः = योगी जन ; तव न्=तुम्हारे; धामांतिके
मंदिर के समीप; मंगल वस्तुहस्ताः =पूजाह शोभन द्रव्यो कोहाथमं
लिये जये हं; श्रीकंकटाचल पते है श्रीकेकटाधीश; तवन्तुम्हाराः;
सुप्रभातम्‌ =बुमोदयहो ।
हं भीवेकरेऽवर, ब्रह्मा आदि देवगण, महर्षि लोग सनंदन आदि णोगी
जन भंगल द्रभ्यों कोहाथ मं लिये हुए तुम्हारे मंदिरके समीप आ खड
हं, स्वामिन्‌ , तुम्हारा शुभोदय हो,
रकष्मीनिवासनिरवयगुणेकसिधो
संसारसागर समुत्तरणेकेतो ।
धो वेकटश सुप्रभात स्तोत्र 15

वेदांतवेद्य निजवैभव भक्तोम्य


श्ीवेकराचरपते तव सुप्रभातम्‌ ॥ २८ ॥
लक्ष्मीनिवास = लक्ष्मीदेवी कै आवास; निरवद्य गृणेक सिधो निर्मल
गृणो का एक मात्र समद्र जसे स्वामी; ससार सागर संमृत्तरणेक सेतौ =
संसाररूपी समृद्र को तरने केलिए सेतु के समान भगवान; वेदांतवेद्य
निजवंभव उपनिषदों में व्यक्त निज वंभववाले ; भक्त भोग्य भक्त जनों
से अनुभवनीय; श्रीवेकटाचल पते=है श्रीवेकटेश्वर; तवनतुम्हारा;
सुप्रभातम्‌ =शुभोदय हो ।
हेश्ोवेकरहवर, लक्ष्मीनाथ, कल्याणगुणसमद्र. संत्तार समद्र के सेतु,
उपनिषवो म वणित वभववाले, भक्त भोग्य भगवान्‌; तुम्हारा ज्ुभोदय
हो ।

इतथ वृषाचर्पतेरिह युप्रमातं


ये मानवाः प्रतिदिनं पटितु प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरंगमाजां
प्रज्ञा पराथघुरुभां परमां प्रसते ॥ २९ ॥
इत्थं' उस प्रकार; वृषाचलपतेः =श्नीवकट्स्वर कै; इट्‌~इस
प्रातः कालीन; सृप्रमातम्‌ सुप्रभात स्तोत्रको; य मानवाः=जो लोग;
प्रतिदिनं हर रोज; प्रभात समये =प्रमातकाल मे; पठितुं पदन मेः;
प्रवत्राः=लगे रहते ह्‌; तेषां
=उन; अंगभाजां = मवत जनों को ; स्मृतिः = यह्‌
केकटेश - स्मरण; पराथसुलभां -=परमाथंदायिनी ; प्रज्ञां =श्रष्ठ प्रज्ञको;
प्रसूते=देता है !

हर दिन प्रभातकालमेंजो लोग इतस सूप्रमात स्तोत्र कोषढनेम


लगते द्रं उनको यह धीवेकटश्च - स्मरण मोक्षपुलम उत्तम प्रज्ञा को दिक-
सित करता हे।
॥ \ श्रीवेङ्टेशस्तोत्रम्‌ ॥
कमलाकुचचूचुक कंकुमतो
निततार्णितातुरु नीरूतनो।
कमलायतलोचन रोकपते
विजयी भव वकररोरुप्ते ॥ १ ॥
कमलाकूचचूचुक कुंकमतः श्रीदेवी के कूच - चूचुकों पर के कुकूम
के रग से; नियतारुणितातुल नीलतनो =नियतसूप से लाल बनं हूए दहै
नील शरीरवाले ; कमलायतलोचन = कमलो की तरह दीघं विकसित नेत्रो
वाले ; लोकपते जगन्नायक ; वेकटल्ेलपते =हे वंकटाचलाधीश् ; विजयी
भव तुम विजयी बनो ।
हेवेकटाचलधघीश्, लक्ष्मी के कुच - च्‌चको पर के कुंकुम से लाल बने
ए हे नील श्षरीरवाले (कृष्ण), कमलो को तरह दीघं विकत्तित नेत्रोवाते
हजगन्नाथ, तुम विजयी बनो ।

सचतुमुख षण्मुख पचशुखं


्रुख्ासिरु दैवतमोलिमणे।
शरणागतवःवर सारनिधे
परिपाख्य मां वृषरेरूपते ॥ २ ॥
सचतुरमख षण्मुख पंचम्‌ख प्रमुखाखिल दवत मौलिमणे =त्रह्मया से
लेकर शंकर, कृूमारस्वामी आदि तकं के सभी देवताओं के प्रधानः;
शरणागतवत्सल = शरण मं अआनेवालों के प्रति वात्सल्य दिखानेवाले;
सारनिधे =बल परुषो के निधान ; वृषक्लेलपते =है वेकटाघीश ; मां =मेरा;
परिपालय =पालन (रक्षण) करो।
ब्रह्मा, शंकर, कुमार जसे सभी देवताओं के प्रधान, शरण मं आने -
` बालों के प्रति वत्सलता से ब्रतनेवाले, बल - पौरवो के निधान, हेवेकट-
घीज्ञ, मेरी रक्षा करो ।
ध्री वेकटेक्ष सुप्रभात स्तोत्र | 17

अतिवेरुतया तव दुर्विषह
रनुवेर्क्ृतैरपराधशषतैः ।
भरितं त्वरितं वृषदैरुपते
परया कृपया परिणहि हरे ॥ ३॥
अतिवेलतया = सीमातीत होकर ; तव = तुमको; दुर्विषहैः = दुस्सह
होते हुए ; अनृवेलकर्तंः = हमेशा किये गये ; अपराधशतं : = संकडों अपरार्धों
से; भरितं =भरे हए (मां - मुञ्च); त्वरितं =जल्दी से; वृषशेलपते =हे
वेक टाघीश ; हरे=श्रीहरि ; परया = उक्कृष्ट ; कृपया दया से; परिपाहि
रक्षित करो ।
-हे भी वेंकटेश, असीम भौर असहनीय सेको अपराधो को सद किये
हुए मुक्षे अपनी ऊक्कृष्ट कृषा से जल्दी ही सुरक्षित करो ।

अधिवेकटदौरमुदारमते-
जनतामिमताधिकदानरतात्‌।
परदेवतयागदितान्निगमेः
कमलादयितान्न परं कल्ये ॥ ४ ॥
अधिर्वेकटलेलं = श्री बेंकटाचल पर; उदारमतेः-= उदार मनसे;
जनताभिमताधिकदानरतात्‌ =जनसमह की कामनाभोको मांग से अधिक
देने मेँ आसक्त रहते ; निगमं: = वेदों से; परदेवतया सब से श्रष्ठ देवता
कहकर ; गदितात्‌-्वाणित हुए ; कमलादयितात्‌ = लक्ष्मीनाथ श्रीरवेकटनाय
से; परंन्इतर जो होता है उसकी ; न कलये = सेवा मँ कभी नहीं करता ।
भी ्वेकरटज्ञेल पर प्रत्यक्ष रहर, उवारचित्त से लोगों की कामनाओं
को, मांग ते अधिक देने में आसन्ति विषानेबाले, भौर वेर्वो भं भेष्ठ देवता
करके वित होनेवाले, लक्ष्मीनाथ शरी ्वैकटेऽवर से अन्य-किसी भी देबता
की सेवा भं कभी नही करता ।
18 शरी वेकटेन्न सुप्रमात स्तोत्र

कटवेणुरवावरगोपकवधू
दतकोरिवृतासरकोटिसमात्‌ ।
प्रतिव्छविकामिमतातयुलदात्‌
वयुदेवयुता न परंकर्ये ॥ ५ ॥
कलवेणुरवावश गोपवधघृकशतकोरि वृतात्‌ बांसुरी के सुमधुर निनाद
से मृष्ट सहस्रो गोपियों से धेरे रहनेवाले ; स्मरकोरि समात्‌ =करोडों
मन्मथो से समान रूपवाले ; सुखदात्‌ = सुख देनेवाले; प्रतिवल्लविकाभिम-
तात्‌ = हर एक गोपी के प्रिय ; वसुदेवसुतात्‌ = वसुदेव के पुत्र, श्रीकृष्ण से;
परं दूसरे को; न कलये = मै नहीं जानता ।
वासुरी के निनाद से आष्ट गोपिका सहस्र से घेरे रहनेवाले, कोटि
मन्मथो के समान सुंदर रूप वाते, सुख देने वले, हर गोपी के प्रिय, वसु-
देवके पुत्र, भी कृष्ण को छोड, अन्य किसी को में नहं जानता ।
अभिरामगुणाकर दाशरथे
जगदेकधनुषैर धीरमते।
रघुनायक राम रमेश विमो
वरदो भव देव दयाजलधे ॥ ६॥ .
अभिरामगुणाक्र = मनोज्ञगुणो के स्थान; दाशरथे =है दक्षरथ कं
पुत्र; जगदेकधनुधेर = सारे लोक मं असमान धन्घारी वीर; धीरमते
घयवान्‌ ; रघुनायक = रघुवंश के नायक ;राम =है श्रीराम ; रमेश = लक्ष्मी-
नाथ; विभो = सर्वेन्यापी भगवान्‌ ; दयाजलषे = दयासमद्र ; देव = स्वामी;
वरदो भव = मेरेलिए वरप्रद बनो ।
सुभनोहर गुणोवाले दक्षरथ के पुत्र राम, तुम लोक मं असमान
धनर्घारी वीर ओर घोर हो। रधुवंश मं अेषठ, हेदयासमुद्र रामजद्र, लक्ष्मी
नाथ, भगवान्‌, मेरे लिए वरभ्रद अनो ।
धौर्वेकटो् सुप्रभात स्तोत्र 19

अव्नीतनया कमनीयकरं
रजनी करचाहमुखावुख्टम्‌ ।
रजनीचरराजतमोमिहिरं
महनीयमहं रघुराममये ॥ ७ ॥
अवनीतनयाकमनीयकरं मू पूद्री सीतासे कामित हस्तवाले ; रजनी-
चरराजतमोमिहिरं = राश्रिचर राक्षसोंके राजा राबण रूपी अंधकार के
सुथं जसे; महनोयं महात्मा; रघुरामं = राघव राम को; अहम;
अये = प्राप्त करता ह ।
भूपुत्री सीता को प्रिय लगनेवाते, चंद्रमा जसे संदर मुख कमलवाले,
राक्षसराज रावण रूपी मंघकार के सुरज जंते तेजाने, महात्मा रघुराम
जोह, में उनकी क्षरण जाता हं।
मुख घुदं पुरुभ सुखदं
स्वनुजं च सुखयममोपशरम्‌ ।
अपहाय रघूद्रह मन्यमह्‌
न कथचन कंचन नातु भजे ॥ ८॥
सुम्‌ = बुंदर म्‌खबाते ; सुहूदं अच्छे मनबाते; सूतम =मासानी
से प्राप्त होनेवाले ; स्वमूजं = अच्छे भादयों बालि ; सुकायं = सुंदर शरीर.
वाले ; अमोघशरं = व्यथं न होनेवाले बाणवाते ; रघूद्रहुं =रधुकुलोद्धारक
श्रीराम को; अपहाय छोडकर; अन्यं =दूसरे; कचन = करिसीकोभीः;
अहं मे; कथंचन किसी मी तरह; न भजे =चेबा नहीं करता ।
सुंदर मुखवाले, अच्छे मनवले, आसानी से प्राप्त होनेषाले, अच्छे
भाषयों बाले, सुंदर शरीरवाते, भ्यथं न जाने वले बाण वले. रधुब्ो -
डारक, भो रामको छोडकर -मे किसी - दूसरे को तेका किसो भौ तरह
महीं करता ।
20 अीवेकटेन्च सुप्रभः स्तोत्र

विना केकरे न नाथो न नाथः


सदा वेकटेल् सरामि सरामि।
हरे कटे प्रसीद प्रसीद
परिय वेकटेश प्रयच्छ प्रयच्छ ॥ ९ ॥
विना वेकटेशं=श्रीववेकटेश के सिबाय; नाथःन==नाथ कटहलाने
लायक; न= कोईनहींहै; नायः आब होनेवाला; न=नहींहै;
सदा=हमेला; वेकटेशं =श्रीवंक्टेशका; स्मरामिन्स्मरणकरताहू;
स्मराभिन्ध्यान करताहूं; हरे वेंकटेश =है श्री हरि, वेंकटेश्वर ; प्रसीद =
अनुग्रह करो; प्रखीद = प्रसन्न बनो; बकेकटेश =है वेंकटेश्वर ; प्रियं =मेरे
दष्ट को ; प्रयच्छ, प्रयच्छदे दो)
हेवेंकटेश्वर, तुम्हारे सिवा भौर कोह मेरा नाय नहींहै। हमेज्ञामभं
वेकटेशष का स्मरण करताटहुं। हि भीरि, वेंकटेश्वर प्रसन्न बनो । अभीष्ट
करो ।
भह दूरतस्ते पदांभोजयुग्म-
प्रणामेच्छया ऽऽगत्य सेवां करोमि,
सङ्केत्‌ सेवया नित्यसेवाफलं व
परयच्छ प्रयच्छ प्रभो वेंकटेश ॥ १०॥
प्रभो= हे स्बामिन्‌; वेक्टेशवेकटेष्वर; अहु = मं; दूरतः
दुर से; तेन तुम्हारे; पदांभोजयुग्मव्रणमेच्छयान==पाद -पद्य-दय को
प्रणाम करनं कौ इच्छा से; अगत्य= माकर; सेवां=तुम्हारी सेवा;
करोमि कर रहाहुं; सङ्ृत्‌ सेवया = इस थोड़ी सी सेवासे ही; नित्य
सेवा फलं = अनुनित्य कौ सेवा का एन ; त्वं = तुम; प्रयच्छ प्रयच्छदे
दो।
हेस्वामिन्‌ धी वेकटेऽवर, मे तुन्हारे चरणों को प्रणाम कलने को
इच्छासेदूरसे आकर सेवाकररहाहूं । अबको मेरी इससेवासेही तुम
प्रसन्न होकर नित्य तेवा - फल प्रदान कर) ।
भोवेकटश सुप्रभात स्तोत्र 21

अज्ञानिनामयादोषान्‌
अरोषान्‌ विहितान्‌ हरे।
क्षमध्व तव क्षमम्ब त
शोषरीर शिखामणे ॥ ११ ॥
गेषरालशिखामणे = शेषाचल के प्रान, हे श्रीवेकटेक्वर; हरे
श्रीकृष्ण ; अज्ञानिना = ज्ञानरहित ; मया = मक्ष से; विहितान्‌ = किये
गये ; असेषान्‌ = सभी ; दोषान्‌ दोषों को; त्वंतुम; क्षमस्व=माफ
करो; त्वं क्षमस्वनवुम क्षमाकरो।
हे शेषहोल शिखामणि, हरि, शीवेकटेहवर, मुक भानहीन से किये
गये सभी अपराधो को तुम माक करो, माफकरो।
॥ श्रीवेदुटेशप्रपत्तिः ॥
$्छानां जगतोऽस्य वकरपते विष्णोः परां प्रेयसीं
तद्वक्ष्थर नित्यवासरसिकां तत्षातिसंबर्षिनीम्‌ ।
पदूमारुक्ृत पाणिप्वयुगां पद्मासनखां श्रिय
वात्सल्यदि गुणोञ्ञ्वलं भगवतीं वदे ज॑गन्मातरम्‌ ॥१॥
अस्य जगतः = इस जगत की ; ईशानां = राणी ; वेकटपतेः=-्बेकटेशः
विष्णोः =श्री महाविष्णु की; परां परमः; प्रेयसीं
= प्रिया; तद्क्षस्थल==
नित्यवासरसिकां--उस भगवान को छाती में नित्य निबास करने मं आसक्ति
दिल्लानेवाली ; तत्कातिसंवधिनीं = उस देव की क्षमारशक्ति को बढानबाली;
पद्मालंङृतपाणिपल्लवयुगां = पद्मो से अलंकृत पल्लव जसे कोमल हस्तद्वय.
वाल ;` पद्मासनस्थां =कमलासन पर स्थित ; वात्सल्यादिगुणोज्ज्जलां =
वात्सल्य आदि दिव्य गुणों से प्रकाशित; जगन्मातरं = लोकमाता;
भगवतीं = भगवती ; भियं = लक्ष्बी देवी को; वदेम नमस्कार करता
हूं। ८
इत जगत की रानी, वेकरटेज्ञ की परम प्रेयसो, उसके वक्षस्थल जं
सदा रहने मं मरासक्ति दि्वानेबाली, उस भगवान को क्षमामिति को बढाने-
6. भीर्वेकटहा सुप्रमात स्तोत्र
वालो, ष्मो से अलंकृत पल्लव जसे कोमल हस्त द्वय बाली, पद्माप्तन में स्थित,
वात्सल्य भादि दिभ्य गुणों से उज्जवल, लोक माता, भगवती, भीलक्ष्मी
को मे नमस्कारकरताटहूं ।
श्रीमन्‌ कृपा जलनिधे कृतएर्वलोक
सर्वज्ञ शाक्तं नतवत्प सर्वरोषिन्‌।
स्वामिन्‌ युर्ील युरुमाश्रितपरिजात
श्रयकरेर चरणो यरण प्रप्य ॥ २ ॥
श्रीमन्‌ = सपद्यक्त ;कृपाजलनिधे दयासमूद्र; कृतसर्वलोक = समी
लोकौ के कर्ता; सववं्नन=सछब जाननेवाले; शक्त-सम्ं; नत वत्सन्न =
भक्तो के प्रति वात्मत्य दिषलानेवाते; सवंशेषिन्‌-जडचेतन शूपी इस
सारे संसारके शरीर रूप नाने; स्वामिन्‌ =है स्वामी; सुशीन् मच्छ
शीलवाले; सुलभ = आसानी से प्राप्य होनेवाते; आशध्ितपारिजात=
आश्रित जनों के लिए पारिजात कल्पक जसे; श्रीवेकटेश् = हेशरीवेकटेश्वरः
चरणौ तुम्हारे चरणों को; शरर्षनशरण; प्रपदयनपारहाहू।
हे भी वेकटेदक्षर, तुम भीमान्‌ हो, व्यास्मुद्रहो, तभो लोकों के
कर्ता हो, सव जानते हो । तुम समयं हो, भश्तवत्छल हो । जड चेतन
रूपी सारा संसार तुम्हाराक्षरीरहै ओर तुम उसके.भगीहो। तुम सौक्लोल्य
सौलम्य गुणों बाले हो ! भाधितं जनों फे लिए पारिजात कल्पक जेते
अभीष्ट वरदहो । प्रभोम तुम्हारे चरणो मंकश्षरणलेताहं।
आनू
पुरार्ित युजात घुगपिपृष्प
सौरभ्य सीरम करौ समसन्निवेशो ।
सोम्यो सदानुमवनेऽपि नवानुभान्यौ
श्ररवेकंटेकश चरणो शरणे प्रप्य ॥ ३॥
आनृपुरा्पित सुजात सुगंधिपुष्प सौरम्य सौरम करौ = पादनृपुरों तक
सर्मापित सुगंधिल फूलों कौ सुगंध को सभी सूगंधिल करनेवाले; समसन्नि-
धीरवेकटेक् सुप्रभात स्तोत्र 23
वेशौ = समान रखे हए ; सौम्यौ = प्रसन्न रहनेवाले ; सदा = हमेशा;
अनृमबनेऽपि = मनुमब करते रहने पर भी; नवानुभाव्यौ = नृतन असे
प्रियानुमव देनेवाले; श्रीवकटेशचरणौ = श्रीवेकटेदबर के चरणों की;
शरण प्रपद्ये नमे शरण लेत। हूं।
पावो मं नृपुरो लक समपित अच्छे सुगंधिल फलों शो शंघ को भौ
सुगंभित करनेवाले, समान सन्िवेशवाले, प्रसप्न एव नित्य नूतन भनुभव
देनेबलि धी वेकटेहा के चरणो पं मेक्षरणतेतादं।
सद्योविकापि समुदित्वर सांद्रशग
सोरभ्यनिभर सरोरुह साम्यवार्तम्‌।
सम्यक्षु सादस पदेषु विेखयतो
्ीवेकटेश चरणो शरण प्रप्य ॥ ४ ॥
सद्योविकासि समुदित्वर सादरराग सौरम्यनिर्भंर सरोरुह साम्यबार्ताम्‌ =
अभी मभ विकसित होते खूब निकलनेवाली लालीं बौर सुगंध से भरे हए
पद्मो से समानता को बात; सम्यक्षु = सुंदर; साहसपदेषु = त्वरायुक्त
पादनिह्लों के ; विलेखयंतौ = लिखानेवाले; श्री्ेकटेश चरणौ = शरीवेकटेश्वर
के चरणो र्मे; शरणं प्रपच्=मेंशरणलेताहू।
मभौ मभौ विलकर, खूब निकूलनेषाली लाली व सुगंषते भरे हुए
पो से समानता कौ वात, सुंदर व त्वरायुक्त पादचिह्वों मं लिखानेवाले
(अर्थात्‌ परो से उपमित करने का बडा साहस कायं मृन् से करानेवलि)
शरी वेकटेश्वर के चरणो मं मं शरण तेता हं।
रेखामय्वज युषाकरश्वात पत्र
वन्नांकुरांबुरुद कल्पक शखचकरेः ।
मव्येरख्कृत तरी परतत्वचिदैः
्रवेकटेङ चरणो शरण प्रप्य ॥ ५ ॥
24 भर्वकटेज्च पुप्रमात स्तोत्र
भव्यः =शुभदायक ; रेखामयध्वज सुभाकलशातपत्र वचांकुशांबृरह्‌
कल्पक शंख चक्रैः =रेखाभओ मं दीखनेवाने क्षा, अमृतकलकश, छाता, वख,
अंकुश, कमल, कल्पवृक्ष, गख ओर चक्र रूपी; परतैत््वजरिह्ुः परमाय
चिह्लो से; अलंकृततलौ = शोभित पादतल प्रदेशवाते ; श्रीर्वेकटेश्ञ चरणौ =
श्रीबेकटेोवर के चरणों मेँ; शरणं प्रपद्ये = मं शरण लेता हूं।
मंगलकारी रेखां के रूप मे दोखनेशाते, पंडा, ममत कलज्ञ, छता,
ब, भकुक्ष, कमल, कत्पवुक्ष, शंख ओर चक स्पी परमाय चिह्ो तेशोभित
तलो वाले धौ वेकटेऽबर के पावो मं मं आभ्य तेताहं ।
तप्रोदर दयति पराजित पद्मरागो
बधिमैटोमिरभिमूत महद्र नसे।
उदन्नलांशुमिष्दस शशांकमासौ
शरवकटेश चरणो शरण प्रये ॥ ६ ॥
ताघ्नोदरद्युतिपराजितपद्मरागौ =अंतस कौ लाली से पद्मरागमणियों
की काति को हूरानेवाते; बाह्यं बाहर की; महोभिःनकांतिसे; अभि-
मृत महेद्रनीलौ = इद्रनीलमणियों को तिरस्कृति करनेवाले ; उद्क्नखांशुभिः=~
ऊपर उभरते हुए नाखृूनो कौ कांति से; उदस्त शशांक भासौ =चंदरमाकी
कातिको हरानेवले; श्रीवेक्टेश चरणौ=धीर्वेकटेदवर के चरणोंमंः
शरणं प्रपश्ये =मं शरण तेता हूं।
अंतसको लाली से पश्रागमणियो को, बाहर को कतिसे इदरनीत
मणियों को ओर उभरते हृए नाल॒नों की क्रांति से चंद्रमा को तिरस्टृत
करनेवाले धोीवेकटेश्वर के चरणों मं मे शरण तेता हूं।
सप्रेमभीति कमलकर्‌ पहबाभ्यां
संवाहनेऽपि सपदि क्रममाददानौ ।
कांताववाख्नसगोचर सत्कार्य
शरविकटेश्च चरणो शरण प्रप्ये ॥ ७ ॥
थीर्वेकरेश सुप्रभात स्तोत्र 25
कमला कर पत्लवाभ्यां~श्री महालक्ष्मी के हस्त पत्लवोंसे; सप्रेम
भीतिनप्रेम ओर मयके साथ; संबाहनेऽपिन=दबाये जाने पर भी;
सपदि = तत्क्षण ; क्लमं = क्लाति (बाधा) को; आददानौ ग्राप्त करनं
वले; कातौ =सुदर; अवाड्मनसगोचर सौकुमायौँ वाक्‌ बगौरमनसे
जानने में न नेवाली कोमलता से युक्त; श्रीवेकटेश.चरणौ =श्रीवेकटे्बर
के नरणो मं; शरणं प्रपद्य मे शरण पाताहू।
धी लक्ष्मी के कोमल हस्त पत्लवों से, प्रम गोर भयके साथ षीरे
धीरे दवाये जाने पर भो तत्क्षण श्लांत होने वाले, मन भौर वाक्‌ फ
अगोचर सोकुमायं से युक्त रहनेवाले, धी देकटे$वर के सुंदर चरणों मं
आशय पाषा हु।

रक्ष्मी मही तदनुरूप निनानुभाव


नीलादि दिव्य महिषी कर पह्वानाम्‌ |
आण्य संक्रमणतः किर सांद्रराग
श्ररवेकृटेदा चरणो शरण प्रप्य ॥ ८ ॥
लक्ष्मी, मही तदनुरूप निजान्‌माबनीलादि दिग्यमहिषी कर पल्लबा-
नाम्‌ = लक्ष्मी, ओर भूमी के अनुरूप स्वानृभववाली नीला आदि दिव्य
महिषियों के हस्त पल्लवो कौ; भारप्य संक्रमणतः= लाली के मिलने से;
साद्ररागौ प्रगाढ लाली के होनेवाले; श्रीवेकटेश चरणौ = श्रीवेकटेश्वर के
चरणों की ; शरणं प्रपद्य =मं शरण लेता हं।
धी देवी, भूदेवी भौर उनके समान स्वानुभववालो नीलादेवी आदि
दिष्य महूषियों के हस्त॒ पल्लवो कौ लाली से मिलकर ओर अधिक लाल
दीखनेवले भो वेकटेश्वर के चरणों मे गं ्षरण लेता हं ।
नित्यानगद्विधिरिवादि किरीर कोटि
रयुत्दीप्त नव रल महः प्रोहैः ।
- अीर्वेकटेश सुप्रमात स्तोत्र

नीराजनाविधिमुद्‌ार मुपादषानो
्रवेकृटेश्च चरणौ क्षरण प्रपये ॥ ९॥
नित्यानमद्‌ विधि शिवादि किरीट कोटि भ्रव्यत्‌ प्रदीप्त नव रत्न महः
प्ररोहः स्सदा नमस्कार करते रहने वाले ब्रह्मा, शिव आदि के किरीटोंमें
जे हुए नौवोरत्नों की कातिकिरणो से; मीराजनाविधि नीराजन
(आरती) की क्रिया को; आदधानौम्प्राप्त करनेवाले; श्रीर्वेकटेश
चरणौ =श्रीवेकटेक्वर के चरणों मं; शरणं प्रप्य =मंषशरणतेताहूं।
अनुनित्य नमस्कार करनेवाले ब्रह्मा, क्षिव जसो के किरीटं मे ज्ञोभित
नौओं रत्नो को कतिसे नीराजन को क्षिया पनेवले भी वेकटेहवर के
पाबोमे मश्ञरणतेताद्र,
' विष्णोः पदे परम॒ शयुदितप्रशसौ
. वो "मृध्व उत्स ' इति मोग्यतयाऽप्युफरौ ।
भूयस्तयेति त्व पणितलप्रदिषटे
्रीविकटेश चरणो रारण प्रप्य ॥ -१०॥
^ वरिष्णोःपदे परमे, मध्ब उत्सः “ श्री विष्णृक्े के उत्कृष्ट आवास
(वेकुठ) मे मधुकास्नोत; इति=करके; यौ=जो पादयुग्म; उदित
प्रशंसौ = वेशो में प्रशंसित ह; मोग्यतयाऽपि==अन्‌भवयोग्य होकर भी;
उषात्तौ =प्रश्ञ॑सित होते ह; भूयः फिर; तथेति = सही कहकर, (मर्थात्‌
वैकुठ मं मधुकेस्रोत की बात, सहीदहै करके); तवनतुम्हारे; पाणितल
प्रदिष्टौ =हाथ से निद करके दिखलाने वाले; तौ चरणौ = तुम्हारे उन
चरणो मे; श्रवेकटेश =हे वेंकटेश्बर ; शरणं प्रप मं शरण तेता हूं।
हेभी वेंकटरवर, ऋग्वेद मं भो (विष्णोः परे परमे ओर मध्व उत्सः!
कहकर प्रशंसित एवं अनुभव मं आकर भो प्रशंसित तथा उस बात को
सही कहकर तुम्हारे हाथ से निर्दिष्ट होते बीखने वाले, तुम्हारे उन दिष्य
चरणो मं आभय लेता हृ।
धीवेकटेहा सुप्रभात स्तोत्र 27

पार्याय तत्सदश सारभिना त्येव


यौ दर्दितो स्वचरणो शरण व्रजेति।
मूयोऽपि महममिह तो करितो ते
्ीविकटेरा चरणो शरण प्रप्चे ॥ ११॥
पार्थाय अर्जुन को ; तत्सदृश सारथिन। = उसक्र अनुरूप सारथि बन
हुए; त्वयेव तुमसे ही; यौ=जो; स्वचरणौ =स्वीय चरणयुगलं;
शरणं व्रजेति शरण मे जाभो, करके; दशशितौ=दिखाये गये हं; तौ =
वेही चरण यगल; भूयोऽपि =फिरसे; मह्यं = मुञ्ञको; इस यहां इस
वेकटाचल पर; कर दितौ हाथमे दिखये गयेहै; श्रीरकेकटेश=है
श्रीवेकटेक्वर ; ते= तुम्हारे ; चरणौ चरणो की; शरणं प्रपद्य =शरण णा
रहा हूं। |
शरण मं जाने के लिए अजुन को तदनुरूप सारय बने तुमसेही
जो चरण युगल दिये ग्येह, वे ही फिर यहां वेंकटाचल षर मृक्षेहाय
से दि्ापे गय ह । हेश्रौ वेंकटेश्वर, म उन चरणों की कश्रण पा
रहा ह।

मन्मृरिनि काठियफणे क्किराटवीषु =


्रीरवेकराद्वि शिखरे रिरसि श्रुतीनाम्‌।
चितेप्यानन्य मनसां सममाहित ते
श्ीरकटेश चरणो दारण प्रपये ॥ १२९ ॥
श्रीं वेकटेऽ्वर हे वेकटेक्वर; मन्मूध्नि = मेरे हिर पर,
कालिय फणे = कालिय नाग क कणो पर; विकटाटवीषु = दुर्गम अरण्यों
मे; श्ीर्वेकटाद्ि शिखरे ~श्री वेकटाचल के शिखर पर; श्रुतीनां
शिरसि = वेदों के दीषं उपनिषदों म; अनन्यमनसा = भगवद्भ्यान को
छोड अभ्य कोई चिता न करनेवाले योगिजनो के; चित्तेऽपि = मनमेभी,
28 भीरवेकटश सुप्रभात स्तोत्र
समं = समानलूप से; हितौ = रखे हुए; ते = तुम्हारे; चरणौ =
चरणो की; शरणं प्रपद्य = शरणपारहाहूं।
हैभी वेकरेह्वर, मक्ष पापो के शिर पर, कालिय नाग के क्णो पर,
धी वेंकटाचल के क्िखर पर, दुगचारण्यों मं, वेदश्शीषं उपनिषवों मं ओर
अनन्य ध्यानयोगी भर््तो के दिल मे समान सूप ते रखे हए तुम्हारे चरणों
कीमेक्षरणतेताहू।
अम्लानरप्यदवनीतर्कीरणपुष्ो
श्री कादि शिखराभरणायमानो ।
भानदितालिङ मनो नयनो तवै तो
श्रीवैरूटेश्च चरणो क्षर प्रप्य ॥ १२॥
श्री वेकटेश = ह वंकटेश्वर; आम्लानदष्य दवनीतल कीणेपुष्पौ =
खिले हुए, मसूखे, जमीन पर विखरे हुए, एूलो से शोभितः; श्री वेकटाद्रि
िखराथराणायमानौ = श्री वेकटाचल के शिखर पर अलंकार जसे शोभित;
अनंदिताखिल मनो नयनौ = सभी कै मन व आंखों को आनंदप्रद;
तव = तुम्हारे; एतौ = इन; चरणौ = चरणों की; शरणं प्रपद्ये =मं
शरणमे रहाहू।
हेयेकटाघोश, तुम्हारे चरणो मं अपतिहोने से कभी न सूखे खन
विकसित होकर, जमीन पर विखरे हुए एूल जो हं, उनसे शोभित होनेवाले
धी वेकटाचल के शिखर पर अलंकार को दरह दीखनेवाते तथा सभी लोगों
के मन ओर नेत्रो को आनंद देनेवलते तुम्हारे इन दिष्य चरणों मे में माधय
हेता हू।
प्रायः प्रपत्तजनता प्रथमावगाह्ौ
मातुः सनाविव रिदोक्षृतायमानो ।
प्राप्तो परस्पर तुहा मतुलंतरौ ते
श्री वैकंटेश चरणो शरण प्रप्य ॥ १४॥
अीवंकटेक धुप्रनात स्तोत्र 29
श्री वेकटेश = हं श्री वेंकटेश्वर; प्रायः मक्र; प्रपक्नजनता
प्रथमावगाह्यौ = प्रपन्न लोगों से सबसे पहले गृहीत होनेवले; िगोः =
बज्वे को; मातुः स्तनाविव = माता के स्तनो कौ तरह; अमृतायमानौ =
ममृत के समान होनेवले; अतुलांतरौ = दूसरे पदार्थो से साम्य न रखनेवलेः
परस्पर तुलां = आपस में साम्य रखनेवले; ते चरणौ = तुम्हारे चरणों
की; शरणं प्रपद्ये = मे शरण पा रहा हुं।
हेवेकटेऽवर, तुम्हारे भर्श्तो से प्रप्रथम ग्रहणीय होनेवाले, बच्चे को
भांके स्तनो को तरह गमत -से लगने वाले, आपतत मं साम्य ओर दूसरी
वस्तुर्ओ से बसाम्य रखनेषलि तुम्हरे रणो मं मं शरण पारहा द ।
सस्वोत्तैस्सतत सेन्यपदांबुजेन
संसार्‌ तारक दयाद्रे हगेचरेन।
सौम्योपयतु मुनिना मम दिती ते
ध्रीवकटेश चरणो शरणे प्रप्य ॥ १५॥
श्री वेंकटेश = हे वेंकटेश्वर; सत््वोत्तरः = सात्विक जनों से;
सतत सेव्य पदांबजेन = सदा सेवित पाद पद्मोवाले; संसार तारक दयार दुगं
चलेन = संसार तारण करनेवाले दयाद्रं कटाक्षोवाले; सौम्योपयतु मूनिना =
सौम्य जामातु मुनिषे; मम = मृक्षे; दक्षितौ = दिखाये हुए; ते= तुम्हरे
चरणौ = चरणो मं; शरणं प्रपद्ये =शरणने रहा हु।
हेवेशटेऽ्वर, सात्विक अर्नो ते सदा सेवित होनेवाले भोर संसार
का तारण करनेवले कृपा - कटाक्षो वाले सोम्य जामात्‌ मनि से मृक्षो
दिलखाये गये हं, तुम्हारे उन दिष्य चरणो मे मेक्षरणतेरहाह।
श्रीरा श्रिया षरिकया त्वदुपाय भावे
प्राप्ये तयि स्वयमुपेयतया स्फुरंत्या +
नित्याध्रिताय निरवघगुणाय तुभ्य
स्यां किंकरो वृषगीरीश्च न जातु मद्यम्‌ ॥ १६॥
30 भोरवेकटेश्च सुप्रभात स्तोत्र
श्रीश = हे लक्ष्मीनाथ; त्वदुपादभावे = तुम परमपद को साधनाके `
लिए उपाय जसे रहते हो; घटिकया = संधानकर्त्री होकर; च्वयि प्राप्यं
सति = तुम्हारे प्राप्य हो जाने पर; वयं = खुद; उपेयतया ~= साध्य
ल्प से; स्फूरत्या = विराजनेवाली; श्रिया = लक्ष्मीदेवौ के; नित्याश्चिताय =
सदा आश्रय रहनेवले हो; निरवद्यगृुणाय = भ्रष्ठगृणोवले हो; तुम्यं =
तुम्हारा; किकरः=सेवकः; स्यां =हौ रहा हुं; मह्यं = मे मपना; जाप कभी
भी; न स्यां (सेवक ) नहीं बनता ।
हे लक्ष्मीनाथ, तुम भक्तो के लिए परमपदकोप्रात्तिकाउपायहो
संधान करने वाली लक्ष्मी, तुम्हारे प्राप्त हो जाने पर स्वयं उपेय भूत हो
जाती है । एसी लक्ष्मी को सदा आश्रय रहुनेवाले भौर अकल्मष गणो -
वाले स्वामी, म तुम्हरे लिए सेवक बनता हं । अपने लिए कभी नहीं।
॥ श्रीवेडुटेशमङ्लाशासनम्‌ ॥
श्रियः कताय कल्याणनिथये निथयेऽ्थिनाम्‌ ।
श्री वैकटनिवासाकं श्रीनिवासायमगलम्‌ ॥ १॥
धियः = लक्ष्मी के; कताय न्= प्रिय; कल्याणनिथये = शुभो कै स्थानः
अर्थिनां =ए'चकों केलिए; निधये खान जंसे; श्रीरवेकटेश्चाय = श्री वेकटा-
चल पर निवास करनेवाले; श्रीनिवादाय = श्री श्रीनिवाक्क्; मगलम्‌ = शुभ
हो।
लक्ष्मी देवी के प्रिय, सभी शुभो के मालवाल, याचको के खान,
वेकटाद्विवासो धो श्रीनिवात्त क। मगल हो।

रक्ष्मी सविन्नमालोक सुभूविभ्रम चक्षुषे।


चक्षुषे सर्वखोकानां ककटेडाय मगलम्‌ ॥ २ ॥
लक्ष्मी देवी को ओर सविलास देखनेवले सूंदर भूवो से युक्त नेत्रो
बाले, सभी लोकों के नेत्र जसे धी बेकटेश्वर काभगलहो।
लक्ष्मौसविभ्रमालोक सुभूविन्नम चक्षुषे = लक्ष्मी को सविलास देखने-
वाते सुंदर भ्रुवो के नेत्रोवालेः सवंलोकानां = सभी लोको (प्राणियों) के
धो्वंकटेज् प्रभात स्तोत्र 31
लिए; चक्षुषे नेत्र जसे; वेकटेशायन्=श्री वेंकटेश का; मंगलम्‌ मंगल
हो।
थी वेश्टाद्रिके शिखर के शभासंकार अते पावो वाले, मंगलोंके
निवास स्थान, श्रीनिवास भगवान का मंगल हो।
श्री केकटादि श्गाग्रमगरभराणांप्रये |
मगङानां निकसाय श्रीनिवासाय मगलम्‌ ॥ ३॥
श्री वेकटादवि धरंगाग्रमंगलामरणांघ्रये = श्री वेंकट चल के रिखराग्र के
मंगलमय अलंकार जसे पावोवले; मंगलानां = मंगलो के; निवासाय =
निवासस्थान होनेवाले; श्रीनिवास = भी श्रीनिवास का; मंगलं = मंगल
हो।

सवावयर्तौदयं संपदा सर्वचेतसाम्‌।


सदा सम्मोहनायांऽस्तु वेकटेशाय मगलम्‌ ॥ ४ ॥
सर्वावयवर्मौदयं संपदा = सभी अवयवो के सोदयं शू्पी संपदासे
सवं चेतसां = सभी लोगो को; सदा = हमेक्षा; सम्मोहनाय = सम्मोहित
करनेवाले; वेकटेशाय = श्री वेंकटेश्वर का; मंगलम्‌ = मंगलः; हो।
अपने सभौ - अंगों के सोदयं र्यी संपदा से सब को सम्मोहित करने
वाले भी वेकटे$वर का मंगल हो।

नित्याय निरवधाय सत्यानदविदाने ।


सर्वातरातमने श्रीमद्‌ वेकटेशाय मेगङम ॥ ५ ॥
नित्याय = व्रिकालवाध्य; निरवद्याय = दोषरहितः; सत्यानंद चिदा-
त्मने = सत्य आनंद ओर चित्‌ कूपोवाले; सर्वात राट्मने = सभी जीवों के
अंतरात्मा; भी वेकटेशाय = श्री वेकटेल् का; मंगलम्‌ = मंगल हो।
32 धीवेकटेश्च सुप्रभात स्तोत्र
नो त्रिकालाबाद्य, दोष रहित एवं सत्य, आनंद ओौर चित्‌ सूपो वाले
द मौर सभी जीर्वो के अंतरात्मा हं उन भगवान भीर्वेकटेक्ञका मंगल
हो।

स्वतः सर्वविदे सर्वशक्तथ सर्वैरोषिणे ।


पुमा पुशचीखय केकटेशाय मगरम्‌ ॥ ६॥
स्वतः = अपने जाप ही;सर्वंविदे = सब जाननेवाले; सवंशक्तये =
समस्त शक्ति संपक्न; सवंशेषिणे; सब के प्रधान; सुलभाय = सुलमग्राप्य;
सुशीलाय = सुीलवले; वेकटेशय = श्री वेंकटेश्वर का; मंगलम्‌ = मंगल
हो।
माप ही सल कुछ जाननेवाले, शक्तिमान, सब के प्रधान, सुलभ
प्राप्य, सुश्नीलवालति भी वेकटेहवर का मगल हो।
परसे ब्रह्मणे पूर्णकामाय परमासने ।
प्रयुजे परतस्वाय रेकटेशाय मगलम्‌ ॥ ७ ॥
परस्मं ब्रह्मणे = परब्रह्मस्वरूपवाले; पूर्णकामाय पूरी हई भी
कामनाओंवाले; परमाःमने = परमात्मा; परतत्वाय = परतत्वरूपी; वंक-
टेशाय = श्री वंकटे$्वर का; मंगलम्‌ = मंगल हो।
परब्रह्मरूपी, पुणंकाम, परमात्मा, परतत्त्व भति भी वेकटेहवर का
मंगल हो।
आकार्तत्वमश्रात मामनामनुपश्चताम्‌ ।
अतृप्तयमृतरूपाय वेकटेशाय मगलम्‌ ॥ ८ ॥
आकालतत्वम्‌ = जब तक काल-तत्तव रह तब तकः; अश्रांतम्‌ = सदाः;
अनुपश्यताम्‌ = दशन करनेवाले; आत्मानाम्‌ = जीवों केलिए; अतुप्त्यमृत-
रूपाय = अतृप्त अमृत के स्वरूपवाले; वेकटेशाय श्री रवेकटेदवर का;
मंगलम्‌ = मंगल हो। ।
भी वेकटेश मुप्रभात स्तोत्र ४3
कालतत्त्व को {चिता न क्षये हमेक्ञा भगवान के दिभ्य शूप को देखनेवले
जवो के लिए अतुप्त अमृत की तरह लगने वले भी वेकटेहवर का मंगल
हो ।
प्रायः स्वचरणो पुसां शरण्यत्वेन पाणिना ।
कृपयां दिते श्री मदूर्वेकटेशाय मंगलम्‌ ॥ ९ ॥
प्रायः=अकसर; पुंसां = मानवो को; शरण्यत्वेन = शरण्यता के शूष
मे; पाणिना = हाय से; स्व चरणौ = अपने पादयुग को; कृपया = कृपा
से; दिशते = निदश्च करकं दिखानेवालेः श्री भद्वेकरेशाय = श्री बेँकटे्वर
भगवान का; मंगलम्‌ = मंगल हो।
समी मानवो को परमहारण्य रूप में अपने दोनों चरणों को भपने ही
हाथसे ष्पा करके दिखानेधाले भगवान धी वेकटेष्वर का मंगल हो।
द्याऽमृततरंगिण्यास्तरंगैरिव श्षीतहः।
जपागे : सिंचते विश ्वैकटेशाय मगलम्‌ ॥ १० ॥
दयाऽमृत तरंगिण्याः = दयारूपी अमृत के प्रवाह की; तरंगेषिव =
लहुरियों की तरह; कशीतलं: = ठंडे लनेवाने; अपांगंः = कटाक्षे; लोक
सारे विश्व को; सिचते = सींचनेवाले; वेकटेशाय श्री वेंकटेश्वर काः
मंगलम्‌ = मंगल हो)
दयामत - प्रवह कौ तरगों को तरह ठंढे लगनेवाले कटाक्षो से समस्त
विव कोसी चनेवाले भी वेकटेश्वर का मगल हो।
म्रम्भूषावर हेतीना सुषमावहमृ्तय।
सर्वातिं शमनायास्तु वकटेश्ाय मगलम्‌ ॥ ११ ॥
सग्भूषांबर हेतीनां = पुष्पमालाभं, मामूषणो, पीतांबर मदि वस्त्र,
चक्र कृपाण भादि आयुधो से; सुषमावहमूर्तये अधिकं शोमा संपन्न बनं
विग्रहवाले; सर्वाततिश्षमनाय = सभी दुखों को दूर करनेवाले; वेकटेशाय =
श्री वेंकटेश्वर का; मंगलम्‌ = मंगल; अस्तु = हो।
34 धी वकटक सुप्रभात स्तोत्र
फलमाला, रत्नाभरण, पीतांबर, दिष्यायुष आदि से अधिक शोभा
संपन्न बने दिव्य मंगल विग्रहवाले. सभी दुःखों को दूर करने वाले श्रौ
देकटेक्वर का मग्रल हो।
श्री वैकुट विरक्ताय स्वाप्पुष्करिणी तदे।
रमया रमभाणाय रककटेशाय मगसम्‌ ॥ १२ ॥
श्री वैकुंठ विरक्ताय = श्री वकंठ नगरी से विरक्त हृए; स्वामि
पुष्करिणी तटं = स्वामि पुष्करिणी कं किनारे; रमया = लक्ष्मी कं साथ,
रममाणाय = क्रीडा करनेवले; वेकटेशाय भी वेक्टेह्वर का;
मंगलम्‌ = मंगल हौ।
धी बेकुठ से विरक्त होकर स्वामिपुष्करिणी के किनरे लक्ष्मोके
साथ क्रोडा करनेवाले भौ बेकंटेश्वर का मंगल हो।
श्रीमत्युदर जामातरं मुनिमानस् वासिने ।
सर्वलोक निवासाय श्रीनिवास मगलम्‌ ॥ १३॥
श्री मत्सुदर जामातुमुनिमानसवासिने = श्री रम्य जामातृ मनि (मन-
वालमहामुनि) के मन में निवास केरनेवाने; सर्वलोकनिवासाय = समस्त
लोकों मे आवास करनेवाले; श्रीनिवासाय = श्री वेकटेश्वर का; मंगलम्‌ =
मंगल हो।
मगलारासनपरर्मदाचार्य पुरोगमेः।
सर्वैश्च पूर्वै राचार्यँः सक्छृतायाप्ु मेगरम्‌ ॥ १४॥
५ ज ¢

मंगलाशासनपरः = मंगल पाठ के पठन में आसक्ति दिखानेवले;


मदाचार्यं पुरोगमः = मेरे गुरु कं पूवं रहं हुएः पूवः = प्राचीनः;
आचार्यः = आचायं जनः; सवं: = सभी ते; सक्ताय = समवित; भी
वेकटेरवर का; मंगलम्‌ = मंगल; भस्तु हो।
मंगलपाठ करनेवाले मेरे आचायं से पहले हए तभी प्राचौन आचार्यो
से पूजित श्र वेंकटेश्वर का मगल हो।
View publication stats

You might also like