0% found this document useful (0 votes)
119 views54 pages

Vishnu Sahasra Namavali From Mahabharat - Sanskrit - PDF - File6548

The document provides instructions for reciting the Vishnu Sahasranamam, which is a list of 1,000 names of Lord Vishnu. It includes the names in Devanagari script with their English translations and notes on properly reciting the names. The purpose is for spiritual meditation, prosperity, healing illnesses and pleasing planets.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
119 views54 pages

Vishnu Sahasra Namavali From Mahabharat - Sanskrit - PDF - File6548

The document provides instructions for reciting the Vishnu Sahasranamam, which is a list of 1,000 names of Lord Vishnu. It includes the names in Devanagari script with their English translations and notes on properly reciting the names. The purpose is for spiritual meditation, prosperity, healing illnesses and pleasing planets.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 54

ीिवणुसहनामावली

{॥ ीिवणुसहनामावली ॥}

The original file written by K . N . Rao is editted for corrections,

and modified to get a Devanagari printout . The file included, sequentially,

1) his message , which is given in the end, 2) his instructions for

viShNUsahasranAma, given above, and viShNusahasranAmAvalI, which

is listed on the next page, 3) navagrahastotra, which is given as a separate

file from other sources, and

4) two line shloka of navagraha, given in the end . All this is rearranged

for convenience of general readers . For your information, Mr . K . N . Rao

is a notable astrologer, now residing in Delhi, India . Please see his notes

at the end of this document . For corrections or suggestions please contact

avinash at acm.org.

Meditation Upon Lord Vishnu

॥ यान ॥

शांताकारं भुजगशयनं पनाभं सुरेशं

िववाधारं गगनसशं मेघवण शुभाग ।

लमीकातं कमलनयनं योिगिभयनगयं

वंदे िवणुं भवभयहरं सवलोकैकनाथ ॥

Stotram Digitalized By Sanskritdocuments.org


obeylines

Meaning

HIS visage is peace-giving.

HE reposes upon the great serpent, (sheShanAga)

From HIS navel springs the lotus.

HE is the mainstay of the universe

HE is like the sky, all pervading.

HIS complexion is like that of clouds

HIS FORM is auspicious

HE is the consort of Goddess LakShmi.

HIS eyes are like lotus.

Yogis reach HIM through meditation.

I worship VISHNU, the destroyer of the fears of the

world and the sole MASTER of all the universes.

obeylines

Instructions

1- Always start your recitation after the stotra

(Sanskrit stanza) given for meditation.

2- Now do the thousand names.

3- OM: Every Name starts with OM and ends with Namah.

Please note that Vishnu-SahatranAm or one thousand names of Lord Vishnu is

prescribed by

Stotram Digitalized By Sanskritdocuments.org


Maharshi Parashara in many places in his great astrological classic, the

Brihad-Parashara-Hora ShAstra . It is done for peace of mind, prosperity,

overcoming

ailments and propitiation of planets or graha shanti.

The scheme of transliterationThis statement is not vaid since

the transliteration is modified and corrected for Devanagari printout.

given by

me here is absolutely arbitrary for which I deserve to be blamed by every

Sanskrit scholar.

Yet if it helps some people pronounce it along wIth the audio-cassette, the

purpose of my

doing it will have been well served.

This scheme of transliteration (transliteration is corrected for

Devanagari printout . This and above statements are retained to keep the

document authentic as fas as K . N . Rao's words are concerned)

is based on my experience of teaching the recitation of this

great NAmA-vali to thousands over a period of over three decades.

This stotra, or Sanskrit hymn, should be recited for all round prosperity and

peace of

mind.

िवणुसहनामावली

Stotram Digitalized By Sanskritdocuments.org


॥ अथ ीिवणू सहनामावलीThe repeated names are

given with `see numbers ' in parenthesis . For consistency, only the

previous names are listed, so the seond name refers to the first number

where as the third repeated name references to first two. ॥

१ ॐ िववमै नमः ।

२ ॐ िवणवे नमः ।

३ ॐ वषकाराय नमः ।

४ ॐ भूतभयभवभवे नमः ।

५ ॐ भूतकृते नमः ।

६ ॐ भूतभृते नमः ।

७ ॐ भावाय नमः ।

८ ॐ भूतामने नमः ।

९ ॐ भूतभावनाय नमः ।

१० ॐ पूतामने नमः ।

११ ॐ परमामने नमः ।

१२ ॐ मुतानां परमगतये नमः ।

१३ ॐ अययाय नमः ।

१४ ॐ पुषाय नमः ।

१५ ॐ सािणे नमः ।

१६ ॐ ेाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


१७ ॐ अराय नमः ।

१८ ॐ योगाय नमः ।

१९ ॐ योगिवदां नेे नमः ।

२० ॐ धानपुषेवराय नमः ।

२१ ॐ नारसहवपुषे नमः ।

२२ ॐ ीमते नमः ।

२३ ॐ केशवाय नमः ।

२४ ॐ पुषोमाय नमः ।

२५ ॐ सवमै नमः ।

२६ ॐ शवय नमः ।

२७ ॐ िशवाय नमः ।

२८ ॐ थाणवे नमः ।

२९ ॐ भूतादये नमः ।

३० ॐ िनधये अययाय नमः ।

३१ ॐ सभवाय नमः ।

३२ ॐ भावनाय नमः ।

३३ ॐ भ नमः ।

३४ ॐ भवाय नमः ।

३५ ॐ भवे नमः ।

३६ ॐ ईवराय नमः ।

३७ ॐ वयभुवे नमः ।

३८ ॐ शभवे नमः ।

Stotram Digitalized By Sanskritdocuments.org


३९ ॐ आिदयाय नमः ।

४० ॐ पुकरााय नमः ।

४१ ॐ महावनाय नमः ।

४२ ॐ अनािदिनधनाय नमः ।

४३ ॐ धाे नमः ।

४४ ॐ िवधाे नमः ।

४५ ॐ धातुमाय नमः ।

४६ ॐ अमेयाय नमः ।

४७ ॐ षीकेशाय नमः ।

४८ ॐ पनाभाय नमः ।

४९ ॐ अमरभवे नमः ।

५० ॐ िववकमणे नमः ।

५१ ॐ मनवे नमः ।

५२ ॐ वे नमः ।

५३ ॐ थिवठाय नमः ।

५४ ॐ थिवराय ुवाय नमः ।

५५ ॐ अाय नमः ।

५६ ॐ शावताय नमः ।

५७ ॐ कृणाय नमः ।

५८ ॐ लोिहतााय नमः ।

५९ ॐ तद नाय नमः ।

६० ॐ भूताय नमः ।

Stotram Digitalized By Sanskritdocuments.org


६१ ॐ िककुधाने नमः ।

६२ ॐ पिवाय नमः ।

६३ ॐ मगलाय परमै नमः ।

६४ ॐ ईशानाय नमः ।

६५ ॐ ाणदाय नमः ।

६६ ॐ ाणाय नमः ।

६७ ॐ येठाय नमः ।

६८ ॐ ेठाय नमः ।

६९ ॐ जापतये नमः ।

७० ॐ िहरयगभय नमः ।

७१ ॐ भूगभय नमः ।

७२ ॐ माधवाय नमः ।

७३ ॐ मधुसद
ू नाय नमः ।

७४ ॐ ईवराय नमः । (see 36)

७५ ॐ िविमणे नमः ।

७६ ॐ धिवने नमः ।

७७ ॐ मेधािवने नमः ।

७८ ॐ िवमाय नमः ।

७९ ॐ माय नमः ।

८० ॐ अनुमाय नमः ।

८१ ॐ दुराधषय नमः ।

८२ ॐ कृताय नमः ।

Stotram Digitalized By Sanskritdocuments.org


८३ ॐ कृतये नमः ।

८४ ॐ आमवते नमः ।

८५ ॐ सुरेशाय नमः ।

८६ ॐ शरणाय नमः ।

८७ ॐ शमणे नमः ।

८८ ॐ िववरेतसे नमः ।

८९ ॐ जाभवाय नमः ।

९० ॐ अहे नमः ।

९१ ॐ संवसराय नमः ।

९२ ॐ यालाय नमः ।

९३ ॐ ययाय नमः ।

९४ ॐ सवदशनाय नमः ।

९५ ॐ अजाय नमः ।

९६ ॐ सववराय नमः ।

९७ ॐ िसाय नमः ।

९८ ॐ िसये नमः ।

९९ ॐ सवदये नमः ।

१०० ॐ अयुताय नमः ।

१०१ ॐ वृषाकपये नमः ।

१०२ ॐ अमेयामने नमः ।

१०३ ॐ सवयोगिविनःसृताय नमः ।

१०४ ॐ वसवे नमः ।

Stotram Digitalized By Sanskritdocuments.org


१०५ ॐ वसुमनसे नमः ।

१०६ ॐ सयाय नमः ।

१०७ ॐ समामने नमः ।

१०८ ॐ समताय नमः ।

१०९ ॐ समाय नमः ।

११० ॐ अमोघाय नमः ।

१११ ॐ पुंडरीकााय नमः ।

११२ ॐ वृषकमणे नमः ।

११३ ॐ वृषाकृतये नमः ।

११४ ॐ ाय नमः ।

११५ ॐ बहु िशरसे नमः ।

११६ ॐ बवे नमः ।

११७ ॐ िववयोनये नमः ।

११८ ॐ शुिचवसे नमः ।

११९ ॐ अमृताय नमः ।

१२० ॐ शावतथाणवे नमः ।

१२१ ॐ वरारोहाय नमः ।

१२२ ॐ महातपसे नमः ।

१२३ ॐ सवगाय नमः ।

१२४ ॐ सविवानवे नमः ।

१२५ ॐ िववसेनाय नमः ।

१२६ ॐ जनाद नाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


१२७ ॐ वेदाय नमः ।

१२८ ॐ वेदिवदे नमः ।

१२९ ॐ अयगाय नमः ।

१३० ॐ वेदागाय नमः ।

१३१ ॐ वेदिवदे नमः । (see 128)

१३२ ॐ कवये नमः ।

१३३ ॐ लोकायाय नमः ।

१३४ ॐ सुरायाय नमः ।

१३५ ॐ धमयाय नमः ।

१३६ ॐ कृताकृताय नमः ।

१३७ ॐ चतुरामने नमः ।

१३८ ॐ चतुयूहाय नमः ।

१३९ ॐ चतुाय नमः ।

१४० ॐ चतुभुजाय नमः ।

१४१ ॐ ािजणवे नमः ।

१४२ ॐ भोजनाय नमः ।

१४३ ॐ भोे नमः ।

१४४ ॐ सिहणवे नमः ।

१४५ ॐ जगदािदजाय नमः ।

१४६ ॐ अनघाय नमः ।

१४७ ॐ िवजयाय नमः ।

१४८ ॐ जेे नमः ।

Stotram Digitalized By Sanskritdocuments.org


१४९ ॐ िववयोनये नमः । (see 117)

१५० ॐ पुनवसवे नमः ।

१५१ ॐ उपेाय नमः ।

१५२ ॐ नामाय नमः ।

१५३ ॐ ांशवे नमः ।

१५४ ॐ अमोघाय नमः । (see 110)

१५५ ॐ शुचये नमः ।

१५६ ॐ उजताय नमः ।

१५७ ॐ अतीाय नमः ।

१५८ ॐ सहाय नमः ।

१५९ ॐ सगय नमः ।

१६० ॐ धृतामने नमः ।

१६१ ॐ िनयमाय नमः ।

१६२ ॐ यमाय नमः ।

१६३ ॐ वेाय नमः ।

१६४ ॐ वैाय नमः ।

१६५ ॐ सदायोिगने नमः ।

१६६ ॐ वीरने नमः ।

१६७ ॐ माधवाय नमः । (see 72)

१६८ ॐ मधवे नमः ।

१६९ ॐ अतीियाय नमः ।

१७० ॐ महामायाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


१७१ ॐ महोसाहाय नमः ।

१७२ ॐ महाबलाय नमः ।

१७३ ॐ महाबुधाय नमः ।

१७४ ॐ महावीराय नमः ।

१७५ ॐ महाशतये नमः ।

१७६ ॐ महाुतये नमः ।

१७७ ॐ अिनद यवपुषे नमः ।

१७८ ॐ ीमते नमः । (see 22)

१७९ ॐ अमेयमने नमः ।

१८० ॐ महािधृशे नमः ।

१८१ ॐ महे वासाय नमः ।

१८२ ॐ महीभ नमः ।

१८३ ॐ ीिनवासाय नमः ।

१८४ ॐ सतांगतये नमः ।

१८५ ॐ अिनाय नमः ।

१८६ ॐ सुरानंदाय नमः ।

१८७ ॐ गोिवदाय नमः ।

१८८ ॐ गोिवदांपतये नमः ।

१८९ ॐ मरीचये नमः ।

१९० ॐ दमनाय नमः ।

१९१ ॐ हं साय नमः ।

१९२ ॐ सुपणय नमः ।

Stotram Digitalized By Sanskritdocuments.org


१९३ ॐ भुजगोमाय नमः ।

१९४ ॐ िहरयनाभाय नमः ।

१९५ ॐ सुतपसे नमः ।

१९६ ॐ पनाभाय नमः । (see 48)

१९७ ॐ जापतये नमः । (see 69)

१९८ ॐ अमृयवे नमः ।

१९९ ॐ सवशे नमः ।

२०० ॐ सहाय नमः ।

२०१ ॐ संधाते नमः ।

२०२ ॐ सिधमते नमः ।

२०३ ॐ थराय नमः ।

२०४ ॐ अजाय नमः । (see 95)

२०५ ॐ दुमषणाय नमः ।

२०६ ॐ शाे नमः ।

२०७ ॐ िवुतामने नमः ।

२०८ ॐ सुरािरने नमः ।

२०९ ॐ गुवे नमः ।

२१० ॐ गुतमाय नमः ।

२११ ॐ धाने नमः ।

२१२ ॐ सयाय नमः । (see 106)

२१३ ॐ सयपरामाय नमः ।

२१४ ॐ िनिमषाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


२१५ ॐ अिनिमषाय नमः ।

२१६ ॐ वीणे नमः ।

२१७ ॐ वाचपतयेउदारिधये नमः ।

२१८ ॐ अये नमः ।

२१९ ॐ ामये नमः ।

२२० ॐ ीमते नमः । (see 22, 178)

२२१ ॐ यायाय नमः ।

२२२ ॐ नेे नमः ।

२२३ ॐ समीरणाय नमः ।

२२४ ॐ सहमून नमः ।

२२५ ॐ िववामने नमः ।

२२६ ॐ सहााय नमः ।

२२७ ॐ सहपदे नमः ।

२२८ ॐ आवतनाय नमः ।

२२९ ॐ िनवृामने नमः ।

२३० ॐ संवृाय नमः ।

२३१ ॐ समद नाय नमः ।

२३२ ॐ अहःसंवतकाय नमः ।

२३३ ॐ वहये नमः ।

२३४ ॐ अिनलाय नमः ।

२३५ ॐ धरणीधराय नमः ।

२३६ ॐ सुसादाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


२३७ ॐ सनामने नमः ।

२३८ ॐ िववधृषे नमः ।

२३९ ॐ िववभुजे नमः ।

२४० ॐ िवभवे नमः ।

२४१ ॐ सक नमः ।

२४२ ॐ सकृताय नमः ।

२४३ ॐ साधवे नमः ।

२४४ ॐ जाहवे नमः ।

२४५ ॐ नारायणाय नमः ।

२४६ ॐ नराय नमः ।

२४७ ॐ असंयेयाय नमः ।

२४८ ॐ अमेयामने नमः ।

२४९ ॐ िविशटाय नमः ।

२५० ॐ िशटकृते नमः ।

२५१ ॐ शुचये नमः । (see 155)

२५२ ॐ िसाथय नमः ।

२५३ ॐ िससंकपाय नमः ।

२५४ ॐ िसिदाय नमः ।

२५५ ॐ िसिसाधाय नमः ।

२५६ ॐ वृषािहणे नमः ।

२५७ ॐ वृषभाय नमः ।

२५८ ॐ िवणवे नमः । (see 2)

Stotram Digitalized By Sanskritdocuments.org


२५९ ॐ वृषपवणे नमः ।

२६० ॐ वृषोदराय नमः ।

२६१ ॐ वधनाय नमः ।

२६२ ॐ वधमानाय नमः ।

२६३ ॐ िविवताय नमः ।

२६४ ॐ ुितसागराय नमः ।

२६५ ॐ सुभुजाय नमः ।

२६६ ॐ दुधराय नमः ।

२६७ ॐ वामने नमः ।

२६८ ॐ महे ाय नमः ।

२६९ ॐ वसुदाय नमः ।

२७० ॐ वसवे नमः । (see 104)

२७१ ॐ नैकपाय नमः ।

२७२ ॐ बृहू पाय नमः ।

२७३ ॐ िशिपिवटाय नमः ।

२७४ ॐ काशाय नमः ।

२७५ ॐ ओजतेजोुितधराय नमः ।

२७६ ॐ काशामने नमः ।

२७७ ॐ तापनाय नमः ।

२७८ ॐ ऋाय नमः ।

२७९ ॐ पटाराय नमः ।

२८० ॐ मंाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


२८१ ॐ चांशवे नमः ।

२८२ ॐ भाकरुतये नमः ।

२८३ ॐ अमृतांशूवाय नमः ।

२८४ ॐ भानवे नमः ।

२८५ ॐ शशिबदवे नमः ।

२८६ ॐ सुरेवराय नमः ।

२८७ ॐ औधधाय नमः ।

२८८ ॐ जगतहे तवे नमः ।

२८९ ॐ सयधमपरामाय नमः ।

२९० ॐ भूतभयभवनाथाय नमः ।

२९१ ॐ पवनाय नमः ।

२९२ ॐ पावनाय नमः ।

२९३ ॐ अनलाय नमः ।

२९४ ॐ कामने नमः ।

२९५ ॐ कामकृते नमः ।

२९६ ॐ काताय नमः ।

२९७ ॐ कामाय नमः ।

२९८ ॐ कामदाय नमः ।

२९९ ॐ भवे नमः । (see 35)

३०० ॐ युगािदकृते नमः ।

३०१ ॐ युगावतय नमः ।

३०२ ॐ नैकमायाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


३०३ ॐ महाशनाय नमः ।

३०४ ॐ अयाय नमः ।

३०५ ॐ यतपाय नमः ।

३०६ ॐ सहिजते नमः ।

३०७ ॐ अनतिजते नमः ।

३०८ ॐ इटाय नमः ।

३०९ ॐ िविशटाय नमः । (see 249)

३१० ॐ िशटे टाय नमः ।

३११ ॐ िशखंिडने नमः ।

३१२ ॐ नहु षाय नमः ।

३१३ ॐ वृषाय नमः ।

३१४ ॐ ोधाने नमः ।

३१५ ॐ ोधकृक नमः ।

३१६ ॐ िववबाहवे नमः ।

३१७ ॐ महीधराय नमः ।

३१८ ॐ अयुताय नमः । (see 100)

३१९ ॐ िथताय नमः ।

३२० ॐ ाणाय नमः । (see 66)

३२१ ॐ ाणदाय नमः । (see 65)

३२२ ॐ वासवानुजाय नमः ।

३२३ ॐ अपां िनधये नमः ।

३२४ ॐ अिधठानाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


३२५ ॐ अमाय नमः ।

३२६ ॐ ितठताय नमः ।

३२७ ॐ कदाय नमः ।

३२८ ॐ कदधराय नमः ।

३२९ ॐ धुयय नमः ।

३३० ॐ वरदाय नमः ।

३३१ ॐ वायुवाहनाय नमः ।

३३२ ॐ वासुदेवाय नमः ।

३३३ ॐ बृहानवे नमः ।

३३४ ॐ आिददे वाय नमः ।

३३५ ॐ पुरदराय नमः ।

३३६ ॐ अशोकाय नमः ।

३३७ ॐ तारणाय नमः ।

३३८ ॐ ताराय नमः ।

३३९ ॐ शूराय नमः ।

३४० ॐ शौरये नमः ।

३४१ ॐ जनेवराय नमः ।

३४२ ॐ अनुकूलाय नमः ।

३४३ ॐ शतावतय नमः ।

३४४ ॐ पिने नमः ।

३४५ ॐ पिनभेणाय नमः ।

३४६ ॐ पनाभाय नमः । (see 48, 196)

Stotram Digitalized By Sanskritdocuments.org


३४७ ॐ अरिवदाय नमः ।

३४८ ॐ पगभय नमः ।

३४९ ॐ शरीरभृते नमः ।

३५० ॐ महधये नमः ।

३५१ ॐ ऋाय नमः । (see 278)

३५२ ॐ वृामने नमः ।

३५३ ॐ महााय नमः ।

३५४ ॐ गडवजाय नमः ।

३५५ ॐ अतुलाय नमः ।

३५६ ॐ शरभाय नमः ।

३५७ ॐ भीमाय नमः ।

३५८ ॐ समयाय नमः ।

३५९ ॐ हिवह रये नमः ।

३६० ॐ सवलणलणाय नमः ।

३६१ ॐ लमीवते नमः ।

३६२ ॐ सिमतजयाय नमः ।

३६३ ॐ िवराय नमः ।

३६४ ॐ रोिहताय नमः ।

३६५ ॐ मागय नमः ।

३६६ ॐ हे तवे नमः ।

३६७ ॐ दामोदराय नमः ।

३६८ ॐ सहाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


३६९ ॐ महीधराय नमः । (see 317)

३७० ॐ महाभागाय नमः ।

३७१ ॐ वेगवते नमः ।

३७२ ॐ अिमताशनाय नमः ।

३७३ ॐ उवाय नमः ।

३७४ ॐ ोभनाय नमः ।

३७५ ॐ दे वाय नमः ।

३७६ ॐ ीगभय नमः ।

३७७ ॐ परमेवराय नमः ।

३७८ ॐ करणाय नमः ।

३७९ ॐ कारणाय नमः ।

३८० ॐ क नमः ।

३८१ ॐ िवक नमः ।

३८२ ॐ गहनाय नमः ।

३८३ ॐ गुहाय नमः ।

३८४ ॐ यवसायाय नमः ।

३८५ ॐ यवथानाय नमः ।

३८६ ॐ संथानाय नमः ।

३८६-१ ॐ थानदाय नमः ।

३८७ ॐ ुवाय नमः ।

३८८ ॐ पराधये नमः ।

३९० ॐ परमपटाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


३९१ ॐ तुटाय नमः ।

३९२ ॐ पुटाय नमः ।

३९३ ॐ शुभेणाय नमः ।

३९४ ॐ रामाय नमः ।

३९५ ॐ िवरामाय नमः ।

३९६ ॐ िवरजाय नमः ।

३९७ ॐ मागय नमः । (see 365)

३९८ ॐ नेयाय नमः ।

३९९ ॐ नयाय नमः ।

४०० ॐ अनयाय नमः ।

४०१ ॐ वीरायै नमः ।

४०२ ॐ शतमतां ेठायै नमः ।

४०३ ॐ धमयै नमः ।

४०४ ॐ धमिवदुमायै नमः ।

४०५ ॐ वैकुंठायै नमः ।

४०६ ॐ पुषायै नमः ।

४०७ ॐ ाणायै नमः ।

४०८ ॐ ाणदायै नमः ।

४०९ ॐ णवायै नमः ।

४१० ॐ पृथवे नमः ।

४११ ॐ िहरयगभयै नमः ।

४१२ ॐ शुनायै नमः ।

Stotram Digitalized By Sanskritdocuments.org


४१३ ॐ यातायै नमः ।

४१४ ॐ वायवे नमः ।

४१५ ॐ अधोजायै नमः ।

४१६ ॐ ऋतवे नमः ।

४१७ ॐ सुदशनायै नमः ।

४१८ ॐ कालायै नमः ।

४१९ ॐ परमेठने नमः ।

४२० ॐ पिरहाय नमः ।

४२१ ॐ उाय नमः ।

४२२ ॐ संवसराय नमः । (see 91)

४२३ ॐ दाय नमः ।

४२४ ॐ िवामाय नमः ।

४२५ ॐ िववदिणाय नमः ।

४२६ ॐ िवताराय नमः ।

४२७ ॐ थावरथाणवे नमः ।

४२८ ॐ माणाय नमः ।

४२९ ॐ बीजमययाय नमः ।

४३० ॐ अथय नमः ।

४३१ ॐ अनथय नमः ।

४३२ ॐ महाकोशाय नमः ।

४३३ ॐ महाभोगाय नमः ।

४३४ ॐ महाधनाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


४३५ ॐ अिनवणाय नमः ।

४३६ ॐ थिवठाय नमः । (see 53)

४३७ ॐ अभुवे नमः ।

४३८ ॐ धमयूपाय नमः ।

४३९ ॐ महामखाय नमः ।

४४० ॐ ननेमये नमः ।

४४१ ॐ नििणे नमः ।

४४२ ॐ माय नमः ।

४४३ ॐ ामाय नमः ।

४४४ ॐ समीहनाय नमः ।

४४५ ॐ याय नमः ।

४४६ ॐ ईयाय नमः ।

४४७ ॐ महे याय नमः ।

४४८ ॐ तवे नमः ।

४४९ ॐ साय नमः ।

४५० ॐ सतांगतये नमः । (see 184)

४५१ ॐ सवदशने नमः ।

४५२ ॐ िवमुतामने नमः ।

४५३ ॐ सवाय नमः ।

४५४ ॐ ानमुमाय नमः ।

४५५ ॐ सुताय नमः ।

४५६ ॐ सुमुखाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


४५७ ॐ सूमाय नमः ।

४५८ ॐ सुघोषाय नमः ।

४५९ ॐ सुखदाय नमः ।

४६० ॐ सुदे नमः ।

४६१ ॐ मनोहराय नमः ।

४६२ ॐ िजतोधाय नमः ।

४६३ ॐ वीरबाहवे नमः ।

४६४ ॐ िवदारणाय नमः ।

४६५ ॐ वापनाय नमः ।

४६६ ॐ ववशाय नमः ।

४६७ ॐ यािपने नमः ।

४६८ ॐ नैकामान नमः ।

४६९ ॐ नैककमकृते नमः ।

४७० ॐ वसराय नमः ।

४७१ ॐ वसलाय नमः ।

४७२ ॐ वसने नमः ।

४७३ ॐ रनगभय नमः ।

४७४ ॐ धनेवराय नमः ।

४७५ ॐ धमगुपे नमः ।

४७६ ॐ धमकृते नमः ।

४७७ ॐ धमने नमः ।

४७८ ॐ सते नमः ।

Stotram Digitalized By Sanskritdocuments.org


४७९ ॐ असते नमः ।

४८० ॐ राय नमः ।

४८१ ॐ अराय नमः । (see 17)

४८२ ॐ अिवाे नमः ।

४८३ ॐ सहांशवे नमः ।

४८४ ॐ िवधाे नमः । (see 44)

४८५ ॐ कृतलणाय नमः ।

४८६ ॐ गभतनेमये नमः ।

४८७ ॐ सवथाय नमः ।

४८८ ॐ सहाय नमः । (see 200)

४८९ ॐ भूतमहे वराय नमः ।

४९० ॐ आिददे वाय नमः । (see 334)

४९१ ॐ महादे वाय नमः ।

४९२ ॐ दे वेशाय नमः ।

४९३ ॐ दे वभृुरवे नमः ।

४९४ ॐ उराय नमः ।

४९५ ॐ गोपतये नमः ।

४९६ ॐ गोे नमः ।

४९७ ॐ ानगयाय नमः ।

४९८ ॐ पुरातनाय नमः ।

४९९ ॐ शरीरभूभृते नमः ।

५०० ॐ भोे नमः । (see 143)

Stotram Digitalized By Sanskritdocuments.org


५०१ ॐ कपीाय नमः ।

५०२ ॐ भूिरदिणाय नमः ।

५०३ ॐ सोमपाय नमः ।

५०४ ॐ अमृतपाय नमः ।

५०५ ॐ सोमाय नमः ।

५०६ ॐ पुिजते नमः ।

५०७ ॐ पुसमाय नमः ।

५०८ ॐ िवनयाय नमः ।

५०९ ॐ जयाय नमः ।

५१० ॐ सयसंधाय नमः ।

५११ ॐ दाशाहय नमः ।

५१२ ॐ सावतां पतये नमः ।

५१३ ॐ जीवाय नमः ।

५१४ ॐ िवनियतासािणे नमः ।

५१५ ॐ मुकुदाय नमः ।

५१६ ॐ अिमतिवमाय नमः ।

५१७ ॐ अभोिनधये नमः ।

५१८ ॐ अनतामने नमः ।

५१९ ॐ महोदिधशयाय नमः ।

५२० ॐ अनतकाय नमः ।

५२१ ॐ अजाय नमः । (see 95, 204)

५२२ ॐ महाहय नमः ।

Stotram Digitalized By Sanskritdocuments.org


५२३ ॐ वाभायाय नमः ।

५२४ ॐ िजतािमाय नमः ।

५२५ ॐ मोदाय नमः ।

५२६ ॐ आनदाय नमः ।

५२७ ॐ नदनाय नमः ।

५२८ ॐ नदाय नमः ।

५२९ ॐ सयधमणे नमः ।

५३० ॐ ििवमाय नमः ।

५३१ ॐ महषयेकिपलाचायय नमः ।

५३२ ॐ कृताय नमः । (see 82)

५३३ ॐ मेिदनीपतये नमः ।

५३४ ॐ िपदाय नमः ।

५३५ ॐ िदशायाय नमः ।

५३६ ॐ महागाय नमः ।

५३७ ॐ कृतातकृते नमः ।

५३८ ॐ महावराहाय नमः ।

५३९ ॐ गोिवदाय नमः । (see 187)

५४० ॐ सुषेणाय नमः ।

५४१ ॐ कनकागिदने नमः ।

५४२ ॐ गुाय नमः ।

५४३ ॐ गभीराय नमः ।

५४४ ॐ गहनाय नमः । (see 382)

Stotram Digitalized By Sanskritdocuments.org


५४५ ॐ गुताय नमः ।

५४६ ॐ चगदाधराय नमः ।

५४७ ॐ वेधसे नमः ।

५४८ ॐ वागाय नमः ।

५४९ ॐ अिजताय नमः ।

५५० ॐ कृणाय नमः । (see 57)

५५१ ॐ ढाय नमः ।

५५२ ॐ संकषणायुताय नमः ।

५५३ ॐ वणाय नमः ।

५५४ ॐ वाणाय नमः ।

५५५ ॐ वृाय नमः ।

५४६ ॐ पुकरााय नमः । (see 40)

५४७ ॐ महामनसे नमः ।

५४८ ॐ भगवते नमः ।

५४९ ॐ भगने नमः ।

५६० ॐ आनिदने नमः ।

५६१ ॐ वनमािलने नमः ।

५६२ ॐ हलायुधाय नमः ।

५६३ ॐ आिदयाय नमः । (see 334)

५६४ ॐ योितरािदयाय नमः ।

५६५ ॐ सिहणुवे नमः ।

५६६ ॐ गितसमाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


५६७ ॐ सुधवने नमः ।

५६८ ॐ खडपराशवे नमः ।

५६९ ॐ दाणाय नमः ।

५७० ॐ िवणदाय नमः ।

५७१ ॐ िदवपृशे नमः ।

५७२ ॐ सवयासाय नमः ।

५७३ ॐ वाचपतये अयोिनजाय नमः ।

५७४ ॐ िसाने नमः ।

५७५ ॐ सामगाय नमः ।

५७६ ॐ साने नमः ।

५७७ ॐ िनवणाय नमः ।

५७८ ॐ भेषजाय नमः ।

५७९ ॐ िभषजे नमः ।

५८० ॐ संयासकृते नमः ।

५८१ ॐ शमाय नमः ।

५८२ ॐ शाताय नमः ।

५८३ ॐ िनठायै नमः ।

५८४ ॐ शायै नमः ।

५८५ ॐ पराणाय नमः ।

५८६ ॐ शुभागाय नमः ।

५८७ ॐ शाितदाय नमः ।

५८८ ॐ े नमः ।

Stotram Digitalized By Sanskritdocuments.org


५८९ ॐ कुमुदाय नमः ।

५९० ॐ कुवलेशाय नमः ।

५९१ ॐ गोिहताय नमः ।

५९२ ॐ गोपतये नमः । (see 495)

५९३ ॐ गोे नमः । (see 496)

५९४ ॐ वृषभााय नमः ।

५९५ ॐ वृषियाय नमः ।

५९६ ॐ अिनवतने नमः ।

५९७ ॐ िनवृामने नमः । (see 229)

५९८ ॐ संेे नमः ।

५९९ ॐ ेमकृते नमः ।

६०० ॐ िशवाय नमः । (see 27)

६०१ ॐ ीवसवे नमः ।

६०२ ॐ ीवासाय नमः ।

६०३ ॐ ीपतये नमः ।

६०४ ॐ ीमतां वराय नमः ।

६०५ ॐ ीदाय नमः ।

६०६ ॐ ीशाय नमः ।

६०७ ॐ ीिनवासाय नमः । (see 183)

६०८ ॐ ीिनधये नमः ।

६०९ ॐ ीिवभावनाय नमः ।

६१० ॐ ीधराय नमः ।

Stotram Digitalized By Sanskritdocuments.org


६११ ॐ ीकराय नमः ।

६१२ ॐ ेयसे नमः ।

६१३ ॐ ीमते नमः । (see 22, 178, 220)

६१४ ॐ लोकयााय नमः ।

६१५ ॐ वाय नमः ।

६१६ ॐ वागाय नमः । (see 548)

६१७ ॐ शतानदाय नमः ।

६१८ ॐ ने नमः ।

६१९ ॐ योितगणेवराय नमः ।

६२० ॐ िविजतामने नमः ।

६२१ ॐ िवधेयामने नमः ।

६२२ ॐ सकीतये नमः ।

६२३ ॐ िछनसंशयाय नमः ।

६२४ ॐ उदीणय नमः ।

६२५ ॐ सवतचुसे नमः ।

६२६ ॐ अनीशाय नमः ।

६२७ ॐ शावतथराय नमः ।

६२८ ॐ भूशयाय नमः ।

६२९ ॐ भूषणाय नमः ।

६३० ॐ भूतये नमः ।

६३१ ॐ िवशोकाय नमः ।

६३२ ॐ शोकनाशनाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


६३३ ॐ अचमते नमः ।

६३४ ॐ अचताय नमः ।

६३५ ॐ कुभाय नमः ।

६३६ ॐ िवशुामने नमः ।

६३७ ॐ िवशोधनाय नमः ।

६३८ ॐ अिनाय नमः । (see 185)

६३९ ॐ अितरथाय नमः ।

६४० ॐ ुनाय नमः ।

६४१ ॐ अिमतिवमाय नमः । (see 516)

६४२ ॐ कालनेिमिनने नमः ।

६४३ ॐ वीराय नमः ।

६४४ ॐ शौरये नमः । (see 340)

६४५ ॐ शूरजनेवराय नमः ।

६४६ ॐ िलोकामने नमः ।

६४७ ॐ िलोकेशाय नमः ।

६४८ ॐ केशवाय नमः । (see 23)

६४९ ॐ केिशने नमः ।

६५० ॐ हरये नमः ।

६५१ ॐ कामदे वाय नमः ।

६५२ ॐ कामपालाय नमः ।

६५३ ॐ कािमने नमः ।

६५४ ॐ काताय नमः । (see 296)

Stotram Digitalized By Sanskritdocuments.org


६५५ ॐ कृतागमाय नमः ।

६५६ ॐ अिनद यवपुषे नमः । (see 177)

६५७ ॐ िवणवे नमः । (see 2, 258)

६५८ ॐ वीराय नमः । (see 643)

६५९ ॐ अनताय नमः ।

६६० ॐ धनंजयाय नमः ।

६६१ ॐ याय नमः ।

६६२ ॐ कृते नमः ।

६६३ ॐ णे नमः ।

६६४ ॐ ाणे नमः ।

६६५ ॐ िववधनाय नमः ।

६६६ ॐ िवदे नमः ।

६६७ ॐ ाणाय नमः ।

६६८ ॐ िणे नमः ।

६६९ ॐ ाय नमः ।

६७० ॐ ाणियाय नमः ।

६७१ ॐ महामाय नमः ।

६७२ ॐ महाकमणे नमः ।

६७३ ॐ महातेजसे नमः ।

६७४ ॐ महोरगाय नमः ।

६७५ ॐ महावे नमः ।

६७६ ॐ महायवने नमः ।

Stotram Digitalized By Sanskritdocuments.org


६७७ ॐ महायाय नमः ।

६७८ ॐ महाहिवषे नमः ।

६७९ ॐ तयाय नमः ।

६८० ॐ तवियाय नमः ।

६८१ ॐ तोाय नमः ।

६८२ ॐ तुतये नमः ।

६८३ ॐ तोे नमः ।

६८४ ॐ रणियाय नमः ।

६८५ ॐ पूणय नमः ।

६८६ ॐ पूरिये नमः ।

६८७ ॐ पुयाय नमः ।

६८८ ॐ पुयकीतये नमः ।

६८९ ॐ अनामयाय नमः ।

६९० ॐ मनोजवाय नमः ।

६९१ ॐ तीथकराय नमः ।

६९२ ॐ वसुरेतसे नमः ।

६९३ ॐ वसुदाय नमः ।

६९४ ॐ वासुदेवाय नमः । (see 332)

६९५ ॐ वसवे नमः । (see 104, 270)

६९६ ॐ वसुमनसे नमः । (see 105)

६९७ ॐ हिवषे नमः ।

६९८ ॐ हिवषे नमः । (see 697)

Stotram Digitalized By Sanskritdocuments.org


६९९ ॐ सतये नमः ।

७०० ॐ सतये नमः ।

७०१ ॐ सायै नमः ।

७०२ ॐ सूतये नमः ।

७०३ ॐ सपरायणाय नमः ।

७०४ ॐ शूरसेनाय नमः ।

७०५ ॐ यदुेठाय नमः ।

७०६ ॐ सिनवासाय नमः ।

७०७ ॐ सूयामुनाय नमः ।

७०८ ॐ भूतावासाय नमः ।

७०९ ॐ वासुदेवाय नमः । (see 332, 694)

७१० ॐ सवसुिनलयाय नमः ।

७११ ॐ अनलाय नमः । (see 293)

७१२ ॐ दपने नमः ।

७१३ ॐ दपदाय नमः ।

७१४ ॐ ताय नमः ।

७१५ ॐ दुधराय नमः । (see 266)

७१६ ॐ अपरािजताय नमः ।

७१७ ॐ िववमूतये नमः ।

७१८ ॐ महामूतये नमः ।

७१९ ॐ दीतमूतये नमः ।

७२० ॐ अमूतमते नमः ।

Stotram Digitalized By Sanskritdocuments.org


७२१ ॐ अनेकमूतये नमः ।

७२२ ॐ अयताय नमः ।

७२३ ॐ शतमूतये नमः ।

७२४ ॐ शताननाय नमः ।

७२५ ॐ एकैमै नमः ।

७२६ ॐ नैकमै नमः ।

७२७ ॐ सवाय नमः ।

७२८ ॐ काय नमः ।

७२९ ॐ कमै नमः ।

७३० ॐ यमै नमः ।

७३१ ॐ तमै नमः ।

७३२ ॐ पदमनुमाय नमः ।

७३३ ॐ लोकबधवे नमः ।

७३४ ॐ लोकनाथाय नमः ।

७३५ ॐ माधवाय नमः । (see 72, 167)

७३६ ॐ भतवसलाय नमः ।

७३७ ॐ सुवणवणय नमः ।

७३८ ॐ हे मागाय नमः ।

७३९ ॐ वरागाय नमः ।

७४० ॐ चदनागिदने नमः ।

७४१ ॐ वीरने नमः । (see 166)

७४२ ॐ िवषमाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


७४३ ॐ शूयाय नमः ।

७४४ ॐ घृताशीशाय नमः ।

७४५ ॐ अचलाय नमः ।

७४६ ॐ चलाय नमः ।

७४७ ॐ अमािनने नमः ।

७४८ ॐ मानदाय नमः ।

७४९ ॐ मायाय नमः ।

७५० ॐ लोकवािमने नमः ।

७५१ ॐ िलोकधृषे नमः ।

७५२ ॐ सुमेधसे नमः ।

७५३ ॐ मेधजाय नमः ।

७५४ ॐ धयाय नमः ।

७५५ ॐ सयमेधसे नमः ।

७५६ ॐ धराधराय नमः ।

७५७ ॐ तेजोवृषाय नमः ।

७५८ ॐ ुितधराय नमः ।

७५९ ॐ सवशभृतांवराय नमः ।

७६० ॐ हाय नमः ।

७६१ ॐ िनहाय नमः ।

७६२ ॐ याय नमः ।

७६३ ॐ नैकगाय नमः ।

७६४ ॐ गदाजाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


७६५ ॐ चतुमूतये नमः ।

७६६ ॐ चतुबहवे नमः ।

७६७ ॐ चतुयूहाय नमः । (see 138)

७६८ ॐ चतुगतये नमः ।

७६९ ॐ चतुरामने नमः । (see 137)

७७० ॐ चतुभवाय नमः ।

७७१ ॐ चतुवदिवदे नमः ।

७७२ ॐ एकपदे नमः ।

७७३ ॐ समावतय नमः ।

७७४ ॐ िनवृतामने नमः ।

७७५ ॐ दुजय नमः ।

७७६ ॐ दुरितमाय नमः ।

७७७ ॐ दुलभाय नमः ।

७७८ ॐ दुगमाय नमः ।

७७९ ॐ दुगय नमः ।

७८० ॐ दुरावासाय नमः ।

७८१ ॐ दुरािरने नमः ।

७८२ ॐ शुभागाय नमः । (see 586)

७८३ ॐ लोकसारगाय नमः ।

७८४ ॐ सुततवे नमः ।

७८५ ॐ ततुवधनाय नमः ।

७८६ ॐ इकमणे नमः ।

Stotram Digitalized By Sanskritdocuments.org


७८७ ॐ महाकमणे नमः । (see 672)

७८८ ॐ कृतकमणे नमः ।

७८९ ॐ कृतागमाय नमः । (see 655)

७९० ॐ उवाय नमः । (see 373)

७९१ ॐ सुदराय नमः ।

७९२ ॐ सुदाय नमः ।

७९३ ॐ रननाभाय नमः ।

७९४ ॐ सुलोचनाय नमः ।

७९५ ॐ अकय नमः ।

७९६ ॐ वाजसनाय नमः ।

७९७ ॐ िगने नमः ।

७९८ ॐ जयताय नमः ।

७९९ ॐ सविवजियने नमः ।

८०० ॐ उवाय नमः । (see 373, 790)

८००-१ ॐ सुवण बदवे नमः ।

८००-२ ॐ अोयाय नमः ।

८०१ ॐ अधोजाय नमः ।

८०२ ॐ सववागीवराय नमः ।

८०३ ॐ महादाय नमः ।

८०४ ॐ महागतय नमः ।

८०५ ॐ महाभूताय नमः ।

८०६ ॐ महािनधये नमः ।

Stotram Digitalized By Sanskritdocuments.org


८०७ ॐ कुमुदाय नमः । (see 588)

८०८ ॐ कुदराय नमः ।

८०९ ॐ कुदाय नमः ।

८१० ॐ पजयाय नमः ।

८११ ॐ पावनाय नमः । (see 292)

८१२ ॐ अिनलाय नमः । (see 234)

८१३ ॐ अमृतांशाय नमः ।

८१४ ॐ अमृतवपुषे नमः ।

८१५ ॐ सवाय नमः । (see 453)

८१६ ॐ सवतोमुखाय नमः ।

८१७ ॐ सुलभाय नमः ।

८१८ ॐ सुताय नमः । (see 455)

८१९ ॐ िसाय नमः । (see 97)

८२० ॐ शुिजते नमः ।

८२१ ॐ शुतापनाय नमः ।

८२२ ॐ योधाय नमः ।

८२३ ॐ उदुबराय नमः ।

८२४ ॐ अवथाय नमः ।

८२५ ॐ चाणूरािनषूदनाय नमः ।

८२६ ॐ सहाचषे नमः ।

८२७ ॐ सतिजवाय नमः ।

८२८ ॐ सतैधसे नमः ।

Stotram Digitalized By Sanskritdocuments.org


८२९ ॐ सतवाहनाय नमः ।

८३० ॐ अमूतये नमः ।

८३१ ॐ अनघाय नमः । (see 146)

८३२ ॐ अिचयाय नमः ।

८३३ ॐ भयकृते नमः ।

८३४ ॐ भयनाशनाय नमः ।

८३५ ॐ अणवे नमः ।

८३६ ॐ बृहते नमः ।

८३७ ॐ कृशाय नमः ।

८३८ ॐ थूलाय नमः ।

८३९ ॐ गुणभृते नमः ।

८४० ॐ िनगुणाय नमः ।

८४१ ॐ महते नमः ।

८४२ ॐ अधृताय नमः ।

८४३ ॐ वधृताय नमः ।

८४४ ॐ वायाय नमः ।

८४५ ॐ ावंशाय नमः ।

८४६ ॐ वंशवधनाय नमः ।

८४७ ॐ भारभृते नमः ।

८४८ ॐ किथताय नमः ।

८४९ ॐ योिगने नमः ।

८५० ॐ योगीशाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


८५१ ॐ सवकामदाय नमः ।

८५२ ॐ आमाय नमः ।

८५३ ॐ मणाय नमः ।

८५४ ॐ ामाय नमः । (see 443)

८५५ ॐ सुपणय नमः । (see 192)

८५६ ॐ वायुवाहनाय नमः । (see 331)

८५७ ॐ धनुधराय नमः ।

८५८ ॐ धनुवदाय नमः ।

८५९ ॐ दं डाय नमः ।

८६० ॐ दिमे नमः ।

८६१ ॐ दमाय नमः ।

८६२ ॐ अपरािजताय नमः । (see 716)

८६३ ॐ सवसहाय नमः ।

८६४ ॐ िनये नमः ।

८६५ ॐ िनयमाय नमः । (see 161)

८६६ ॐ यमाय नमः । (see 162)

८६७ ॐ सववते नमः ।

८६८ ॐ सावकाय नमः ।

८६९ ॐ सयाय नमः । (see 106, 212)

८७० ॐ सयधमपरायणाय नमः ।

८७१ ॐ अिभायाय नमः ।

८७२ ॐ ियाहय नमः ।

Stotram Digitalized By Sanskritdocuments.org


८७३ ॐ अहय नमः ।

८७४ ॐ ियकृते नमः ।

८७५ ॐ ीितवधनाय नमः ।

८७६ ॐ िवहायसगतये नमः ।

८७७ ॐ योितषे नमः ।

८७८ ॐ सुचये नमः ।

८७९ ॐ हु तभुजे नमः ।

८८० ॐ िवभवे नमः । (see 240)

८८१ ॐ रवये नमः ।

८८२ ॐ िवरोचनाय नमः ।

८८३ ॐ सूयय नमः ।

८८४ ॐ सिवे नमः ।

८८५ ॐ रिवलोचनाय नमः ।

८८६ ॐ अनताय नमः । (see 659)

८८७ ॐ हु तभुजे नमः । (see 879)

८८८ ॐ भोे नमः । (see 143, 500)

८८९ ॐ सुखदाय नमः । (see 459)

८९० ॐ नैकजाय नमः ।

८९१ ॐ अजाय नमः ।

८९२ ॐ अिनवणाय नमः । (see 435)

८९३ ॐ सदामषणे नमः ।

८९४ ॐ लोकािधठानाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


८९५ ॐ अूताय नमः ।

८९६ ॐ सनाते नमः ।

८९७ ॐ सनातनतमाय नमः ।

८९८ ॐ किपलाय नमः ।

८९९ ॐ कपये नमः ।

९०० ॐ अययाय नमः । (see 13)

९०१ ॐ वतदाय नमः ।

९०२ ॐ वतकृते नमः ।

९०३ ॐ वतये नमः ।

९०४ ॐ वतभुजे नमः ।

९०५ ॐ वतदिणाय नमः ।

९०६ ॐ अरौाय नमः ।

९०७ ॐ कुडिलने नमः ।

९०८ ॐ चिणे नमः ।

९०९ ॐ िविमणे नमः । (see 75)

९१० ॐ उजतशासनाय नमः ।

९११ ॐ शदाितगाय नमः ।

९१२ ॐ शदसहाय नमः ।

९१३ ॐ िशिशराय नमः ।

९१४ ॐ शवरीकराय नमः ।

९१५ ॐ अूराय नमः ।

९१६ ॐ पेशलाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


९१७ ॐ दाय नमः । (see 423)

९१८ ॐ दिणाय नमः ।

९१९ ॐ िमणां वराय नमः ।

९२० ॐ िवमाय नमः ।

९२१ ॐ वीतभयाय नमः ।

९२२ ॐ पुयवणकीतनाय नमः ।

९२३ ॐ उारणाय नमः ।

९२४ ॐ दुकृितने नमः ।

९२५ ॐ पुयाय नमः । (see 687)

९२६ ॐ दुवननाशाय नमः ।

९२७ ॐ वीरने नमः । (see 166, 741)

९२८ ॐ रणाय नमः ।

९२९ ॐ सदयो नमः ।

९३० ॐ जीवनाय नमः ।

९३१ ॐ पयवथताय नमः ।

९३२ ॐ अनतपाय नमः ।

९३३ ॐ अनतिये नमः ।

९३४ ॐ िजतमयवे नमः ।

९३५ ॐ भयापहाय नमः ।

९३६ ॐ चतुराय नमः ।

९३७ ॐ गभीरामने नमः ।

९३८ ॐ िविदशाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


९३९ ॐ यािदशाय नमः ।

९४० ॐ िदशाय नमः ।

९४१ ॐ अनादये नमः ।

९४२ ॐ भुवोभुवे नमः ।

९४३ ॐ लमै नमः ।

९४४ ॐ सुधीराय नमः ।

९४५ ॐ िचरागदाय नमः ।

९४६ ॐ जननाय नमः ।

९४७ ॐ जनजमादये नमः ।

९४८ ॐ भीमाय नमः । (see 357)

९४९ ॐ भीमपरामाय नमः ।

९५० ॐ आधारिनलयाय नमः ।

९५१ ॐ धाे नमः । (see 43)

९५२ ॐ पुपहासाय नमः ।

९५३ ॐ जागराय नमः ।

९५४ ॐ उवगाय नमः ।

९५५ ॐ सपथाचाराय नमः ।

९५६ ॐ ाणदाय नमः । (see 65, 321)

९५७ ॐ णवाय नमः ।

९५८ ॐ पणाय नमः ।

९५९ ॐ माणाय नमः । (see 428)

९६० ॐ ाणिनलयाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


९६१ ॐ ाणभृते नमः ।

९६२ ॐ ाणजीवाय नमः ।

९६३ ॐ तवाय नमः ।

९६४ ॐ तविवदे नमः ।

९६५ ॐ एकामने नमः ।

९६६ ॐ जममृयुजराितगाय नमः ।

९६७ ॐ भुभुवः वतरवे नमः ।

९६८ ॐ ताराय नमः । (see 338)

९६९ ॐ सिवे नमः । (see 884)

९७० ॐ िपतामहाय नमः ।

९७१ ॐ याय नमः । (see 445)

९७२ ॐ यपतये नमः ।

९७३ ॐ यवने नमः ।

९७४ ॐ यागाय नमः ।

९७५ ॐ यवाहनाय नमः ।

९७६ ॐ यभृते नमः ।

९७७ ॐ यकृते नमः ।

९७८ ॐ यिने नमः ।

९७९ ॐ यभुजे नमः ।

९८० ॐ यसाधनाय नमः ।

९८१ ॐ यातकृते नमः ।

९८२ ॐ यगुाय नमः ।

Stotram Digitalized By Sanskritdocuments.org


९८३ ॐ अनाय नमः ।

९८४ ॐ अनादाय नमः ।

९८५ ॐ आमयोनये नमः ।

९८६ ॐ वयंजाताय नमः ।

९८७ ॐ वैखानाय नमः ।

९८८ ॐ सामगायनाय नमः ।

९८९ ॐ दे वकीनदनाय नमः ।

९९० ॐ े नमः । (see 588)

९९१ ॐ ितीशाय नमः ।

९९२ ॐ पापनाशनाय नमः ।

९९३ ॐ शंखभृते नमः ।

९९४ ॐ नदिकने नमः ।

९९५ ॐ चिणे नमः । (see 908)

९९६ ॐ शगधवने नमः ।

९९७ ॐ गदाधराय नमः ।

९९८ ॐ रथापाणये नमः ।

९९९ ॐ अोयाय नमः । (see 800-2)

१००० ॐ सवहरणायुधाय नमः ।

Some additional names (It turns out that there are many repeated names.)

One needs to add 99 more names in addition to those listed below and above

to make it truely a collection of 1000 names . Any suggestions are welcome.

Even one can construct shloka-s with these names.

Stotram Digitalized By Sanskritdocuments.org


ॐ गोिपकावलभाय नमः ।

ॐ वामनाय नमः ।

ॐ सकषणाय नमः ।

॥ इित ीिवणू सहनामावली ॥

A Special Gift from K . N . Rao, a notable astrologer

It is my 5th visit to the USA (November, 1995) in two years.

In future, I may not visit the USA

so frequently or even at all . I am not a professional astrologer.

I have no duties left

undischarged in my life . In that sense I am a burden-free happy man

who must not make

any more commitment about anything . A mission brought me to the USA

which is now

nearing its end.

As a gift to my friends in the USA and to other Vedic astrologers I am presenting

in this

booklet the simplest scheme I have followed successfully for graha shanti . I

express myself

always strongly and create more enemies . Let me repeat what I said in my

interview to

Hinduism Today (November 1995):

Stotram Digitalized By Sanskritdocuments.org


`` When I sit down and pray for myself or pray for someone whom I love, God

rewards

me for my sincerity . I generally tell people , ``Do it yourself, even if you do it a

little

imperfectly, and God will reward you for your sincerity . If you have a lot of

money

which you could spend on homa , give it to charity , help a needy person and the

needy

person's blessings will also help you overcome the misfortunes indicated

planetarily.''

This answer makes people unhappy . But, after 30 years, I have seen this alone

happening . One must remember that you can deceive anyone in the world

except

God . ''

I have given the English transliterations of Nava Graha Stotras (see a separate

file)

1- Nava-graha stotra: there two versions; nine stanza and one stanza . The nine

stanza one is

very effective . I have seen it giving very happy results.

2- The two line (one stanza) stotra can be used for continuous chanting very

effectively.

Vishnu-SahasranAmAvali (given above)

Stotram Digitalized By Sanskritdocuments.org


For me, the ultimate, best and sweetest remedy for any human problem is the

one thousand

names of Lord Vishnu.

One Hundred Eight Names of Goddess LakShmi (see a separate file)

Peace, prosperity and general well-being is what everyone needs . So worship

Goddess

LakShmi along with Lord Vishnu . This should be done with a sense of non-

attachment; no

elation if a specific desire is realized, and no disappointment if it is not.

I am also recording all this in a cassette which my friend, Charles Drutman

(617-334-4967)

will make available to those who want it.

I must make it clear that the scheme of

transliterationAs a reiteration, the transliteration is corrected for

Devanagari printout . These type of non-essential

statements are retained in this file to keep the

document authentic as fas as K . N . Rao's words are concerned.

I have followed here is not according

to the rules of Sanskrit grammar and the notations followed by Orientologists,

but is based

on my experience of teaching these stotras to thousands and thousands of

people over a

Stotram Digitalized By Sanskritdocuments.org


period of 30 years . I am not guru and hate the very idea of becoming one . I am

not a yogi but

have lot of yogic discipline in my life . So when I prescribe anything, it is what I

have seen

working, that I prescribe.

K.N.Rao

F-291 Saraswati Kunj

IP Extension, Patparganj,

Delhi, India 110092

Two-line prayer for all the nine planets

ामुरािरिपुरांतकारी

भानुशशी भूिमसुतो बुधच ।

गुच शुच शिन राहु केतवः

कुवतु सव मम सुभात ॥

Encoded by K . N . Rao

Modified for Itrans

Please send corrections to [email protected]

Last updated oday

Stotram Digitalized By Sanskritdocuments.org


http://sanskritdocuments.org

Vishnu Sahasranamavali ( From Mahabharat ) Lyrics in Devanagari PDF


% File name : vishnaam.itx
% Category : sahasranAmAvalI
% Location : doc\_vishhnu
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Latest update : November 1, 2010
% Send corrections to : [email protected]
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like