Vishnu Purana - Krsna-Lila in 5th Canto (GPD)
Vishnu Purana - Krsna-Lila in 5th Canto (GPD)
Vishnu Purana:
Krishna’s Pastimes
in the Fifth Canto
RBL S
ARI LAL &
BIH
SO
R AS
& NS
Copyright © Reserved 2018 All rights reserved. No part of this
VRI
N D A VAN
by Rasbihari Lal & Sons. book may be reproduced, stored in
ISBN 978-81-8403-7 a retrieval system, or transmitted
Published by: Rasbihari Lal & Sons. in any form, by any means,
Loi Bazar, Vrindavan-281121 including mechanical, electronic,
(U.P.) India. photocopying, recording, or
otherwise, without prior written
consent of the publisher. If you
Web: www.rasbiharilal.com are interested in the purchase or
distribution of this book or of any
Printed in India of our other publications, please
contact us.
Krishna’s Pastimes
Translator:
RBL S
ARI LAL &
BIH
SO
R AS
&
NS
VRI
N D A VAN
Contents
Introduction 13
Chapter One 19
Vasudeva propitiates Kaṁsa;
Mother Earth beseeches Brahmā;
Brahmā praises Viṣṇu, and Viṣṇu responds
Chapter Two 37
The Lord makes His appearance in
Devakī’s womb;
The gods praise her
Chapter Three 41
The Lord takes birth;
Vasudeva goes to Gokula;
Kaṁsa tries to harm Yogamāyā
Chapter Four 47
Kaṁsa summons the chief asuras,
and frees Devakī and Vasudeva
Chapter Five 51
Vasudeva meets Nanda;
7
8 Vishnu Purana
Pūtanā is killed
Chapter Six 57
The breaking of the cart;
Kṛṣṇa’s and Balarāma’s name-giving ceremony;
The pastime of Dāmodara;
The departure to Vṛndāvana;
Kṛṣṇa and Balarāma tend calves and cows
Chapter Seven 67
Kāliya is subdued
Chapter Eight 83
Dhenuka is killed
Chapter Nine 87
Pralamba is slain
Chapter Ten 95
Autumnal analogies;
The worship of Govardhana Hill
The fifth canto of Viṣṇu Purāṇa is the longest of its six cantos, with
thirty-eight chapters. The speaker of Viṣṇu Purāṇa is Parāśara
Muni, the father of Vyāsa. The Purāṇa is in fact a long conversation
between Parāśara Muni and Maitreya Ṛṣi.
13
14 Vishnu Purana
was Viṣṇu Purāṇa. He opined that Vaiṣṇavas should have their own
translation of this ancient Vedic text.
Like most other Purāṇas, the Viṣṇu Purāṇa cannot be easily dated.
This is because each Purāṇa consists of material that has grown
by numerous accretions over long periods of time, not to mention
spurious interpolations. For centuries, ancient Vedic scriptures
were communicated verbally before finally being put in writing. Yet
most scholars agree that the Viṣṇu Purāṇa and the Bhāgavatam are
free from spurious content.
The source references for the text of Viṣṇu Purāṇa used here are
these three:
ӺӺ The Viṣṇu-mahā-purāṇam, Delhi: Nāg Publishers, 2004 [1985];
it includes the aforesaid two commentaries;
ӺӺ Śrī-viṣṇu-purāṇam, Śrī-viṣṇu-cittīya-sanātham. (P.B. Annangar
acharya, ed.), Kanchi, India, 1972; this one includes Viṣṇucitta’s
commentary7;
ӺӺ The Critical Edition of the Viṣṇu-purāṇam, (M.M. Pathak, ed.),
2 vols., Vadodara: Oriental Institute, 1999 [1997].8
The first and second editions are almost the same. The Pathak
edition is a separate tradition of the text. These two “editions”
already existed in the time of the commentators, who sometimes
list variant readings.
Whenever the reading in one edition differs from the reading in the
two others, the variant reading is shown in a footnote. Sometimes
the translation follows that reading. But when the Pathak edition
lists whole verses as variant readings in a single manuscript and so
on, no mention is made here if neither commentator cares to point
them out. The scholarly readers can easily refer to the corresponding
websites, listed below, for the details.
7 S ource:https://archive.org/details/Vishnu_Purana_with_
Vishnuchittiyam_-_PB_Annangaracharya_1972
8 Source: http://gretil.sub.uni-goettingen.de/gretil/1_sanskr/3_purana/
vipce_pu.htm
Vishnu Purana
Fifth Canto
Chapter One
5.1.1-3
maitreya uvāca
nṛpāṇāṁ kathitaḥ sarvo bhavatā vaṁśa-vistaraḥ
vaṁśānucaritaṁ caiva yathāvad anuvarṇitam
aṁśāvatāro brahmarṣe yo ’yaṁ yadu-kulodbhavaḥ
viṣṇos taṁ vistareṇāhaṁ śrotum icchāmi tattvataḥ 9
cakāra yāni karmāṇi bhagavān puruṣottamaḥ
aṁśāṁśenāvatīryorvyāṁ tatra tāni mune vada
5.1.4-6
śrī-parāśara uvāca
19
20 Vishnu Purana
Śrī Parāśara said: Maitreya, listen to this, the reply to your query
regarding the birth and the exploits, auspicious for the world, of
an aṁśa of an aṁśa of Viṣṇu.10
First of all, great sage, Vasudeva married a daughter of
Devaka called Devakī, an illustrious woman who was equal to
a goddess. After the wedding, Kaṁsa drove their chariot. Thus,
in the company of Vasudeva and Devakī, Bhoja’s son became the
charioteer.
5.1.7-8
āthāntarikṣe vāg uccaiḥ kaṁsam ābhāṣya sādaram
megha-gambhīra-nirghoṣaṁ samābhāṣyedam abravīt
yām etāṁ vahase mūḍha saha bhartrā rathe sthitām
asyās tavāṣṭamo garbhaḥ prāṇān apahariṣyati
5.1.12-13
etasminn eva kāle tu bhūri-bhārāvapīḍitā
jagāma dharaṇī merau samājaṁ tridivaukasām
sa-brahmakān surān sarvān praṇipatyātha medinī
kathayāmāsa tat sarvaṁ khedāt karuṇa-bhāṣiṇī
5.1.14-17
bhūmir uvāca
agniḥ suvarṇasya gurur gavāṁ sūryaḥ paro guruḥ
mamāpy akhila-lokānāṁ gurur nārāyaṇo guruḥ 11
prajāpati-patir brahmā pūrveṣām api pūrvajaḥ
kalā-kāṣṭhā-nimeṣātmā kālaś cāvyakta-mūrtimān
tad-aṁśa-bhūtaḥ sarveṣāṁ samūho vaḥ surottamāḥ
The Earth said: “Agni is the guru of gold, Sūrya is the topmost
guru of rays, and Nārāyaṇa, who has no guru, is the guru of
everyone and of me. Brahmā, the master of patriarchs, was born
even before the initial beings; and Time, of the nature of minutes,
seconds and milliseconds, has an unmanifest form. Even these
two are aṁśas of His, and so are all of you, O best of gods.
5.1.18-19
ādityā marutaḥ sādhyā rudrā vasv-aśvi-vahnayaḥ
pitaro ye ca lokānāṁ sraṣṭāro ’tri-purogamāḥ
ete tasyā prameyasya viṣṇo rūpaṁ mahātmanaḥ
yakṣa-rākṣasa-daiteya-piśācoraga-dānavāḥ
gandharvāpsarasaś caiva rūpaṁ viṣṇor mahātmanaḥ
“The Ādityas, the Maruts, the Sādhyas, the Rudras, the Vasus, the
Aśvins, the fires, and the forefathers of the worlds, the creators
headed by Atri, are forms of Him, Viṣṇu. He is the great Soul and
is beyond proof. More than that, the Yakṣas, the Rākṣasas, the
Daityas, and the devils called Piśācas, as well as the semi-divine
snakes, the Dānavas, the Gandharvas and the Apsarās, are forms
of Viṣṇu, the great Spirit.
5.1.20-21
graharkṣa-tārakā-citra-gaganāgni-jalānilāḥ
ahaṁ ca viṣayāś caiva sarvaṁ viṣṇu-mayaṁ jagat
tathā cāneka-rūpasya yasya rūpāṇy ahar-niśam
bādhya-bādhakatāṁ yānti kallolā iva sāgare
5.1.22-25
tat sāṁpratam amī daityāḥ kālanemi-purogamāḥ
martya-lokaṁ samākramya bādhante ’har-niśaṁ prajāḥ
kālanemir hato yo ’sau viṣṇunā prabhaviṣṇunā
ugrasena-sutaḥ kaṁsaḥ sambhūtaḥ sa mahā-suraḥ
ariṣṭo dhenukaḥ keśī pralambo narakas tathā
suṁdo ’suras tathātyugro bāṇaś cāpi baleḥ sutaḥ
tathānye ca mahā-vīryā nṛpāṇāṁ bhavaneṣu ye
samutpannā durātmānas tān na saṁkhyātum utsahe
5.1.26-28
akṣohiṇyotra bahulā divya-mūrti-dharāḥ surāḥ
mahā-balānāṁ dṛptānāṁ daityendraṇāṁ mamopari
tad bhūri-bhāra-pīḍārtā na śaknomy amareśvarāḥ
bibhartum ātmānam aham iti vijñāpayāmi vaḥ
kriyatāṁ tan mahā-bhāgā mama bhārāvatāraṇam
yathā rasātalaṁ nāhaṁ gaccheyam ativihvalā
5.1.29
ity ākarṇya dharā-vākyam aśeṣais tridaśeśvaraiḥ
bhuvo bhārāvatārārthaṁ brahmā prāha pracoditaḥ
5.1.30-31
brahmovāca
yathāha vasudhā sarvaṁ satyam eva divaukasaḥ
ahaṁ bhavo bhavantaś ca sarve nārāyaṇātmakāḥ
vibhūtayaś ca yās tasya tāsām eva parasparam
ādhikya-nyūnatā bādhya-bādhakatvena vartate
Brahmā spoke: “Celestials, all that the Earth said is true. I, Śiva,
and all of you are one with Nārāyaṇa in essence, and in addition
the superiority and the inferiority among His manifestations of
might take place by conflicts.
5.1.32-33
tad āgacchata gacchāmaḥ kṣīrābdhes taṭam uttamam
tatrārādhya hariṁ tasmai sarvaṁ vijñāpayāma vai
sarvathaiva jagaty-arthe sa sarvātmā jagan-mayaḥ
sattvāṁśenāvatīryorvyāṁ dharmasya kurute sthitim
5.1.34
śrī-parāśara uvāca
ity uktvā prayayau tatra saha devaiḥ pitāmahaḥ
samāhita-manāś caivaṁ tuṣṭāva garuḍa-dhvajam
Chapter One 25
5.1.35-36
brahmovāca
dve vidye tvam anāmnāya-parā caivāparā tathā
ta eva bhavato rūpe mūrtāmūrtātmike prabho
dve brahmaṇī tv aṇīyo-’tisthūlātman sarva sarvavit
śabda-brahma paraṁ caiva brahma brahma-mayasya yat
Brahmā said: “The two types of cognizance are You. One of them
comes from the sacred tradition. Those two Brahmans are two
forms of Yours. One, śabda-brahma, has a form, and the other,
Para-Brahman, is formless. O Almighty, You are minute and
colossal. You are everything, O knower of all, because śabda-
brahma and Para-Brahman belong to You, who consist of
Brahman.
5.1.37-38
ṛg-vedas tvaṁ yajur-vedaḥ sāma-vedas tv atharvaṇaḥ
śikṣā kalpo niruktaṁ ca cchando jyotiṣam eva ca
itihāsa-purāṇe ca tathā vyākaraṇaṁ prabho
mīmāṁsā nyāya-śāstraṁ ca dharma-śāstrāṇy adhokṣaja
5.1.39-40
ātmātma-deha-guṇa-vad vicārācāri yad vacaḥ
26 Vishnu Purana
“Even the statements which are about the soul, the ego, the
body, and the guṇas and which are conducive to a profound
reflection are, O ruler of Primordial Existence, nothing like Your
own nature of the Soul. You are unmanifest, indescribable and
inconceivable. You are as if without an armor. You are a form
without hands or feet, and are pure, eternal, and beyond the
greatest.
5.1.41
śṛṇoṣy akarṇaḥ paripaśyasi tvam
acakṣu-rūpo bahu-rūpa-rūpaḥ
apāda-hasto javano grahītā
tvaṁ vetsi sarvaṁ na ca sarva-vedyaḥ
“You hear without ears and see without eyes. Your forms have
many forms. You are a swift taker even though You have neither
feet nor hands. You know everything, but You cannot be known
by anyone.
5.1.42
aṇor aṇīyāṁsam asat-svarūpaṁ
tvāṁ paśyat ’jñāna-nivṛttir 12 agryā
dhīr asya dhīrasya bibharti nānyad
vareṇya-rūpāt parataḥ parātman
“One who sees You who are subtler than an atom and who are
the basis of the unreal universe achieves the complete cessation
5.1.43
tvaṁ viśva-nābhir bhuvanasya goptā
sarvāṇi bhūtāni tavāntarāṇi
yad bhūta-bhavyaṁ yad aṇor aṇīyaḥ
pumāṁs tvam ekaḥ prakṛteḥ parastāt
“You are the pivot of the universe and the protector of the
world. All things are in You. What existed, what will be, what is
subtler than an atom, and the Puruṣa, who is beyond Prakṛti—
everything is You, the One.
5.1.44
ekaś caturdhā bhagavān hutāśo
varco-vibhūtiṁ jagato dadāsi
tvaṁ viśvataś cakṣur ananta-mūrte
tredhā padaṁ tvaṁ nidadhāsi dhātaḥ
“The one Lord is the four kinds of fire. You bestow an affluence
of energy to the universe. You are the eye of the world. O You
who have unlimited forms, O Maker, You make three worlds (or
three footsteps).
5.1.45
yathāgnir eko bahudhā samidhyate
vikāra-bhedair avikāra-rūpaḥ
tathā bhavān sarva-gataika-rūpī
rūpāṇy aśeṣāṇy anupuṣyatīśa
5.1.46
ekaṁ tavāgryaṁ paramaṁ padaṁ yat
paśyanti tvāṁ sūrayo jñāna-dṛśyam
tvatto nānyat kiñcid asti svarūpaṁ
yad vā bhūtaṁ yac ca bhavyaṁ parātman
5.1.47
vyaktāvyakta-svarūpas tvaṁ samaṣṭi-vyaṣṭi-rūpavān
sarvajñaḥ sarvavit sarva-śakti-jñāna-balarddhimān
5.1.48
anyūnaś cāpy avṛddhiś ca svādhīno nādimān vaśī
klama-tandrī-bhaya-krodha-kāmādibhir asaṁyutaḥ
5.1.49
niravadyaḥ paraḥ prāpter niradhiṣṭho ’kṣaraḥ kramaḥ
sarveśvaraḥ parādhāro dhāmnāṁ dhāmātmako ’kṣayaḥ
You. You are the controller of all, the ultimate foundation, and
the light of lights. You are inexhaustible.
5.1.50
sakalāvaraṇātīta-nirālambana-bhāvana
mahā-vibhūti-saṁsthāna namas te puruṣottama
“O You who are out of the scope of the coverings such as the
anna-maya-kośa, You do not contemplate on any substratum.
Obeisances to You, Puruṣottama, the reservoir of all
extraordinary excellences.
5.1.51
nākāraṇāt kāraṇād vā kāraṇākāraṇān na ca 13
śarīra-grahaṇaṁ vāpi dharma-trāṇāya kevalam
5.1.52
śrī-parāśara uvāca
ity evaṁ saṁstavaṁ śrutvā manasā bhagavān ajaḥ
brahmāṇam āha prītena viśva-rūpaṁ prakāśayan
5.1.53
śrī-bhagavān uvāca
bho bho brahmaṁs tvayā mattaḥ saha devair yad iṣyate
13 Here the word kāraṇa means “the obtainment of happiness” (ka-
araṇa): kasya sukhasya araṇāt prāpaṇāt kāraṇam (Ātma-prakāśa 5.1.51).
30 Vishnu Purana
The Lord said: “Ho, ho, Brahmā, tell Me everything you and the
gods want from Me. Think about it with the utmost care.”
5.1.54
śrī-parāśara uvāca
tato brahmā harer divya-viśva-rūpam avekṣya tat
tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu
5.1.55
brahmovāca
namo namas te ’stu sahasra-kṛtvaḥ
sahasra-bāho bahu-vaktra-pāda
namo namas te jagataḥ pravṛtti-
vināśa-saṁsthāna-karāprameya
5.1.56
sūkṣmātisūkṣmātibṛhat-pramāṇa
garīyasām apy atigauravātman
pradhāna-buddhīndriyavat-pradhāna-
mūlāt parātman bhagavan prasīda
“O You who are subtler than the subtle, the proofs of Your
existence are exceedingly gigantic. Your nature is even more
Chapter One 31
grave than the weightiest things. You are the supreme Soul
because You are Nature (pradhāna), the Universal Mind (buddhi
= mahat-tattva),14 the ego, and the Puruṣa (the basis of Nature).
O Lord, be gracious.
5.1.57
eṣā mahī deva mahī-prasūtair
mahāsuraiḥ pīḍita-śailabandhā
parāyaṇaṁ tvāṁ jagatām upaiti
bhārāvatārārtham apāra-sāra
5.1.58
ete vayaṁ vṛtra-ripus tathāyaṁ
nāsatya-dasrau varuṇas tathaiva
ime ca rudrā vasavaḥ sa-sūryāḥ
samīraṇāgni-pramukhās tathānye
“The rest of us are Indra, myself, the two Aśvins, and Varuṇa.
And these are the Rudras, the Vasus, the sun god, and others,
among whom the foremost are Vāyu and Agni.
5.1.59
surāḥ samastāḥ suranātha kāryam
ebhir mayā yac ca tad īśa sarvam
ājñāpayājñāṁ paripālayantas
tavaiva tiṣṭhāma sadāsta-doṣāḥ
“All the gods are here, O god of gods. O Almighty, order any task
to be executed by them and by me. We, whose imperfections are
forever cast away, shall abide by Your order.”
5.1.60-61
śrī-parāśara uvāca
evaṁ saṁstūyamānas tu bhagavān parameśvaraḥ
ujjahārātmanaḥ keśau sita-kṛṣṇau mahā-mune
uvāca ca surān etau mat-keśau vasudhā-tale
avatīrya bhuvo bhāra-kleśa-hāniṁ kariṣyataḥ
5.1.62-63
surāś ca sakalāḥ svāṁśair avatīrya mahī-tale
kurvantu yuddham unmattaiḥ pūrvotpannair mahāsuraiḥ
tataḥ kṣayam aśeṣās te daiteyā dharaṇī-tale
prayāsyanti na saṁdeho mad-dṛk-pāta-vicūrṇitāḥ
5.1.64-65
vasudevasya yā patnī devakī devatopamā
tatrāyam aṣṭamo garbho mat-keśo bhavitā surāḥ
avatīrya ca tatrāyaṁ kaṁsaṁ ghātayitā bhuvi
kālanemīṁ samudbhūtam ity uktvāntardadhe hariḥ
Chapter One 33
5.1.66
adṛśyāya tatas tasmai praṇipatya mahā-mune
meru-pṛṣṭhaṁ surā jagmur avateruś ca bhū-tale
Then, O great sage, the gods fell to the ground to offer obeisances
to Him, though He could not be seen. They gods returned to the
summit of Mount Meru and descended on Earth.
5.1.67-69
kaṁsāya cāṣṭamo garbho devakyā dharaṇī-dharaḥ
bhaviṣyatīty ācacakṣe bhagavān nārado muniḥ
kaṁso ’pi tad upaśrutya nāradāt kupitas tataḥ
devakīṁ vasudevaṁ ca gṛhe guptāv adhārayat
vasudevena kaṁsāya tenaivoktaṁ yathā purā
tathaiva vasudevo ’pi putram arpitavān dvija
5.1.70-71
hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ
viṣṇu-prayuktā tān nidrā kramād garbhān ayojayat
yoga-nidrā mahā-māyā vaiṣṇavī mohitaṁ yayā
avidyayā jagat sarvaṁ tām āha bhagavān hariḥ
5.1.72-75
śrī-bhagavān uvāca
nidre gaccha mamādeśāt pātāla-tala-saṁśrayān
ekaikatvena ṣaḍgarbhān devakī-jaṭharaṁ naya
hateṣu teṣu kaṁsena śeṣākhyoṁśas tato mama
aṁśāṁśenodare tasyāḥ saptamaḥ sambhaviṣyati
gokule vasudevasya bhāryānyā rohiṇī sthitā
tasyāḥ sa sambhūti-samaṁ devi neyas tvayodaram
saptamo bhoja-rājasya bhayād rodhoparodhataḥ
devakyāḥ patito garbha iti loko vadiṣyati
The Lord had said: “Nidrā, on My order, you must depart. One
by one, transfer the ṣaḍ-garbhas, currently in Pātāla, to Devakī’s
womb. Once they are killed by Kaṁsa, My aṁśa known as Śeṣa
will become the seventh child in her womb, as an aṁśa of an
aṁśa. In Gokula is another wife of Vasudeva, called Rohiṇī.
Transfer that seventh fetus, O goddess, to her womb in such a
way that the growth will appear to be the same. Then people will
say, “Devakī had a miscarriage due to fear of Kaṁsa, because of
her detention in an enclosed dwelling.”
5.1.76-78
garbha-saṁkarṣaṇāt so ’tha loke saṁkarṣaṇeti vai
saṁjñām avāpsyate vīraḥ śvetādri-śikharopamaḥ
tato ’haṁ sambhaviṣyāmi devakī-jaṭhare śubhe
garbhaṁ tvayā yaśodāyā gantavyam avilambitam
prāvṛṭ-kāle ca nabhasi kṛṣṇāṣṭamyām ahaṁ niśi
utpatsyāmi navamyāṁ tu prasūtiṁ tvam avāpsyasi
Chapter One 35
5.1.79-81
yaśodā-śayane māṁ tu devakyās tvām anindite
mac-chakti-prerita-matir vasudevo nayiṣyati
kaṁsaś ca tvām upādāya devi śaila-śilā-tale
prakṣepsyaty antarikṣe ca saṁsthānaṁ tvam avāpsyasi
tatas tvāṁ śatadṛk-chakraḥ praṇamya mama gauravāt
praṇipātānata-śirā bhaginītve grahīṣyati
5.1.82-83
tvaṁ ca śumbha-niśumbhādīn hatvā daityān sahasraśaḥ
sthānair anekaiḥ pṛthivīm aśeṣāṁ maṇḍayiṣyasi
15 The two commentators gloss the word nabhasi as śrāvaṇe māsi
(in the month of Śrāvaṇa). Similarly, the Padma Purāṇa states: tatas tu
daśame māsi kṛṣṇe nabhasi pārvati, aṣṭamyām ardha-rātre ca tasyāṁ jāto
janārdanaḥ, “O Pārvatī, in the tenth month of her pregnancy, in the dark
half in Śrāvaṇa, at midnight on the aṣṭamī, Janārdana was born to her”
(Padma Purāṇa 6.245.31-36). For more details, consult my Annotation on
Bhāgavatam 10.3.8, in the Commentaries on the Tenth Canto.
36 Vishnu Purana
“In the course of time, after killing evil beings such as Śumbha
and Niśumbha, you will adorn the entire Earth with thousands
of abodes [as Durgā]. You are bhūti (wealth), sannati (humility),
kṣānti (tolerance), kānti (splendor), div (the heavens), pṛthivī
(the Earth), dhṛti (fortitude), lajjā (bashfulness), puṣṭi
(nourishment), and ruṣā (anger). Whatever other feminine
characteristic there is is you.
5.1.84-85
ye tvām āryeti durgeti veda-garbhāmbiketi ca
bhadreti bhadra-kālīti kṣema-dā bhāgya-deti ca
prātaś caivāparāhṇe ca stoṣyanty ānamra-mūrtayaḥ
teṣāṁ hi prārthitaṁ sarvaṁ mat-prasādād bhaviṣyati
“Those who bow to you and who praise you in the morning and in
the late afternoon by addressing you as Āryā, Durgā, Vedagarbhā,
Ambikā, Bhadrā, Bhadrakālī, Kṣemadā, and Bhāgyadā will have
all their desires fulfilled by My grace.
5.1.86-87
surā-māṁsopahāraiś ca bhakṣya-bhojyaiś ca pūjitā
nṛṇām aśeṣa-kāmāṁs tvaṁ prasannā saṁpradāsyasi
te sarve sarvadā bhadre mat-prasādād asaṁśayam
asaṁdigdhā bhaviṣyanti gaccha devi yathoditam
5.2.1-3
śrī-parāśara uvāca
yathoktaṁ sā jagad-dhātrā deva-devena vai tathā
ṣaḍgarbha-garbha-vinyāsaṁ cakre cānyasya karṣaṇam
saptame rohiṇīṁ garbhe prāpte garbhaṁ tato hariḥ
loka-trayopakārāya devakyāḥ praviveśa ha
yoganidrā yaśodāyās tasminn eva tathā dine
sambhūtā jaṭhare tadvad yathoktaṁ parameṣṭhinā
Śrī Parāśara continued: Just as she was told by the god of gods,
the mother of the universe placed the ṣaḍ-garbhas in Devakī’s
womb and transferred the other fetus. When that seventh fetus
was in Rohiṇī, Hari entered Devakī’s womb as a favor to the three
worlds. And on that day, Yoganidrā became manifest in Yaśodā’s
womb, in accordance with the Supreme Lord’s instructions.
5.2.4
tato graha-gaṇaḥ samyak pracacāra divi dvija
viṣṇor aṁśe bhuvaṁ yāte ṛtavaś cābabhuḥ śubhāḥ
5.2.5
na sehe devakīṁ draṣṭaṁ kaścid apy atitejasā
37
38 Vishnu Purana
5.2.6
adṛṣṭāḥ puruṣaiḥ strībhir devakīṁ devatā-gaṇāḥ
bibhrāṇāṁ vapuṣā viṣṇuṁ tuṣṭuvus tām ahar-niśam
5.2.7
devatā ūcuḥ
prakṛtis tvaṁ parā sūkṣmā brahma-garbhābhavat purā
tato vāṇī jagad-dhātur veda-garbhāsi śobhane
The gods exclaimed: “You are Nature, the most subtle, and so in
days of yore you were Brahmā’s womb. Afterward you became
the sound that the maker of the world made. O splendid lady,
you are the womb of the Vedas.
5.2.8-9
sṛjya-svarūpa-garbhāsi sṛṣṭi-bhūtā sanātane
bīja-bhūtā tu sarvasya yajña-bhūtābhavas trayī
phala-garbhā tvam evejyā vahni-garbhā tathāraṇiḥ
aditir deva-garbhā tvaṁ daitya-garbhā tathā ditiḥ
5.2.10-12
jyotsnā vāsara-garbhā tvaṁ jñāna-garbhāsi sannatiḥ
naya-garbhā parā nītir lajjā tvaṁ praśrayodvahā
kāma-garbhā tathecchā tvaṁ tuṣṭiḥ saṁtoṣa-garbhiṇī
medhā ca bodha-garbhāsi dhairya-garbhodvahā dhṛtiḥ
graharkṣa-tārakā-garbhā dyaur asyākhila-haitukī
etā vibhūtayo devi tathānyāś ca sahasraśaḥ
“You are the light which begets day. You are humility from which
knowledge develops. You are the topmost ethics, which include
morality. And you are bashfulness which gives rise to respectful
demeanor.
“You are desire which is based on love. You are satisfaction
from which full contentment arises. Your are the intelligence
which leads to realization. And you are the patience which brings
fortitude.
“You are the heavens which contain the planets, the
constellations and the stars: You are the cause of it all. These
are supereminent excellences, O Devī, and there are thousands
more.
5.2.13-19
tathāsaṁkhyā jagad-dhātri sāṁprataṁ jaṭhare tava
samudrādri-nadī-dvīpa-vana-pattana-bhūṣaṇā
grāma-kharvaṭa-kheṭāḍhyā samastā pṛtivī śubhe
samasta-vahnayo ’mbhāṁsi sakalāś ca samīraṇāḥ
mahoragās tathā yakṣā rākṣasāḥ preta-guhyakāḥ
graharkṣa-tārakā-citra-vimāna-śata-saṁkutam
avakāśam aśeṣasya yad dadāti nabha-sthalam
bhū-lokaś ca bhuvar-lokaḥ svar-loko ’tha mahar-janaḥ
tapaś ca brahma-lokaś ca brahmāṇḍam akhilaṁ śubhe
tad-antare sthitā devā daitya-gandharva-cāraṇāḥ
mahoragās tathā yakṣā rākṣasāḥ preta-guhyakāḥ
manuṣyāḥ paśavaś cānye ye ca jīvā yaśasvini
tair anta-sthair ananto ’sau sarva-gaḥ sarva-bhāvanaḥ
40 Vishnu Purana
rūpa-karma-svarūpāṇi na pariccheda-gocare
yasyākhila-pramāṇāni sa viṣṇur garbha-gas tava
5.2.20-21
tvaṁ svāhā tvaṁ svadhā vidyā sudhā tvaṁ jyotir ambare
tvaṁ sarva-loka-rakṣārtham avatīrṇā mahī-tale
prasīda devi sarvasya jagataḥ śaṁ śubhe kuru
prītyā taṁ dhārayeśānaṁ dhṛtaṁ yenākhilaṁ jagat
“You are Svāhā. You are Svadhā, the knowledge, the nectar. You
are the light in the sky. You have descended on Earth to save the
whole world. Be gracious, Devī. O radiant lady, bring about the
auspiciousness of the entire universe. With love, carry Him, the
Lord, by whom the whole universe is sustained.”
Chapter Three
5.3.1
śrī-parāśara uvāca
evaṁ saṁstūyamānā sā devair devam adhārayat
garbheṇa puṇḍarīkākṣaṁ jagatas trāṇa-kāraṇam
Śrī Parāśara said: Thus eulogized by the gods, she carried the
lotus-eyed God, who is the cause of the world’s safety, with her
womb.
5.3.2
tato ’khila-jagat-padma-bodhāyācyuta-bhānunā
devakī-pūrva-saṁdhyāyām āvirbhūtaṁ mahātmanā
Then the sun of Acyuta, the great Spirit, made its appearance in
the dawn of Devakī to make the lotus of the universe bloom.
5.3.3
taj-janma-dinam atyartham āhlādy amala-diṅ-mukham
babhūva sarva-lokasya kaumudī śaśino yathā
On the day of His birth, the cardinal directions were clear. The
time became exceedingly delightful, as if the light of the moon
were giving pleasure to the whole world.
5.3.4-5
santaḥ saṁtoṣam adhikaṁ praśamaṁ caṇḍa-mārutāḥ
41
42 Vishnu Purana
5.3.6
sasṛjuḥ puṣpa-varṣāṇi devā bhuvy antarikṣa-gāḥ
jajvaluś cāgnayaḥ śāntā jāyamāne janārdane
When Janārdana was taking birth, the gods in the sky created
showers of flowers on Earth, and the fires serenely blazed.
5.3.7
mandaṁ jagurjur jaladāḥ puṣpa-vṛṣṭi-muco dvija
ardha-rātre ’khilādhāre jāyamāne janārdane
5.3.8-9
phullendīvara-patrābhaṁ catur-bāhum udīkṣya tam
śrīvatsa-vakṣasaṁ jātaṁ tuṣṭāv ānakadundubhiḥ
abhiṣṭūya ca taṁ vāgbhiḥ prasannābhir mahā-matiḥ
vijñāpayāmāsa tadā kaṁsād bhīto dvijottama
Seeing Him who had just taken birth, whose complexion was like
that of the petals of a blue lotus in bloom, who had four arms
and who bore the mark of Śrīvatsa on the chest, Ānakadundubhi
became elated. That highly thoughtful man praised Him with
choice words. But then, afraid of Kaṁsa, he informed Him, O
best of the twice-borns.
Chapter Three 43
5.3.10-11
vasudeva uvāca
jāto ’si deva-deveśa śaṅkha-cakra-gadā-dharam
divya-rūpam idaṁ deva prasādenopasaṁhara
adyaiva deva kaṁso ’yaṁ kurute mama ghātanam
avatīrṇa iti jñātvā tvam asmin mama mandire
5.3.12-13
devaky uvāca
yo ’nanta-rūpo ’khila-viśva-rūpo garbhe ’pi lokān vapuṣā bibharti
prasītadām eṣa sa deva-devo yo māyayāviṣkṛta-bāla-rūpaḥ
upasaṁhara sarvātman rūpam etac catur-bhujam
jānātu māvatāraṁ te kaṁso ’yaṁ diti-janma-jaḥ
Devakī said: “May the very god of gods who has endless forms,
who is the entire Universal Form, who sustains the worlds with
His body, even in a womb, and who has become manifest in the
form of a little boy by His illusory power be gracious. O Soul of
all, withdraw this four-armed form. Kaṁsa, born from a Daitya,
should not know about Your descent.”
5.3.14
śrī-bhagavān uvāca
stuto ’haṁ yat tvayā pūrvaṁ putrārthinyā tad adya te
sa-phalaṁ devi saṁjātaṁ jāto ’haṁ yat tavodarāt
5.3.15-16
śrī-parāśara uvāca
ity uktvā bhagavāṁs tūṣṇīṁ babhūva muni-sattama
vasudevo ’pi taṁ rātrāv ādāya prayayau bahiḥ
mohitāś cābhavaṁs tatra rakṣiṇo yoga-nidrayā
mathurā-dvāra-pālāś ca vrajaty ānakadundubhau
5.3.17
varṣatāṁ jaladānāṁ ca toyam atyulbaṇaṁ niśi
saṁvṛtyānuyayau śeṣaḥ phaṇair ānakadundubhim
5.3.18
yamunāṁ cātigambhīrāṁ nānāvartta-śatākulām
vasudevo vahan viṣṇuṁ jānu-mātra-vahāṁ yayau
5.1.19
kaṁsasya kara-dānāya tatraivābhyāgatāṁs taṭe
nandādīn gopa-vṛddhāṁś ca yamunāyā dadarśa saḥ
5.3.20-23
tasmin kāle yaśodāpi mohitā yoga-nidrayā
tām eva kanyāṁ maitreya prasūtā mohite jane
vasudevo ’pi vinyasya bālam ādāya dārikām
yaśodā-śayanāt tūrṇam ājagāmāmita-dyutiḥ
dadṛśe ca prabuddhā sā yaśodā jātam ātmajam
nīlotpala-dala-śyāmaṁ tato ’tyarthaṁ mudaṁ yayau
ādāya vasudevo ’pi dārikāṁ nija-mandire
devakī-śayane nyasya yathā-pūrvam atiṣṭhata
5.3.24-25
tato bāla-dhvaniṁ śrutvā rakṣiṇaḥ sahasotthitāḥ
kaṁsāyāvedayāmāsur devakī-prasavaṁ dvija
kaṁsas tūrṇam upetyaināṁ tato jagraha bālikām
muñca muñceti devakyā sanna-kaṇṭhyā nivāritaḥ
5.3.26-28
cikṣepa ca śilā-pṛṣṭhe sā kṣiptā viyati sthitā
avāpa rūpaṁ sumahat sāyudhāṣṭa-mahā-bhujam
prajahāsa tathaivoccaiḥ kaṁsaṁ ca ruṣitābravīt
46 Vishnu Purana
He threw the girl on a slab of stone, but she went upward and
stayed in the air. She assumed a huge form, with eight stout arms
holding weapons. She laughed loudly and angrily addressed
Kaṁsa: “What is the use of throwing me, Kaṁsa? He who will
kill you, who is the all in all of the gods and who was your death
in your previous life has taken birth. So now think about this
and quickly do what is beneficial for you.”
5.3.29
ity uktvā prayayau devī divya-srag-gandha-bhūṣaṇā
paśyato bhoja-rājasya stutā siddhair vihāyasā
Saying this, the goddess departed through the sky. She was
adorned with divine garlands and scents and was praised by
perfected beings while King Bhoja looked on.
Chapter Four
5.4.1
śrī-parāśara uvāca
kaṁsas tatodvigna-manāḥ prāha sarvān mahāsurān
pralamba-keśi-pramukhān āhūyāsura-puṅgavān
5.4.2-3
kaṁsa uvāca
he pralamba mahā-bāho keśin dhenuka pūtane
ariṣṭādyās tathaivānye śrūyatāṁ vacanaṁ mama
māṁ hantum amarair yatnaḥ kṛtaḥ kila durātmabhiḥ
mad-vīrya-tāpitair vīrā na tv etān gaṇayāmy aham
5.4.4-5
kim indreṇālpa-vīryeṇa kiṁ hareṇaika-cāriṇā
hariṇā vāpi kiṁ sādhyaṁ chidreṣv asura-ghātinā
kim ādityaiḥ kiṁ vasubhir alpa-vīryaiḥ kim agnibhiḥ
kiṁ vānyair amaraiḥ sarvair mad-bāhu-bala-nirjitaiḥ
47
48 Vishnu Purana
5.4.6-7
kiṁ na dṛṣṭo ’mara-patir mayā saṁyugam etya saḥ
pṛṣṭhenaiva vahan bāṇān apagacchann avakṣasā
mad-rāṣṭre vīratā-vṛṣṭir yadā śakreṇa kiṁ tadā
mad-bāṇa-bhinnair jaladair āpo muktā yathepsitāḥ
5.4.8
kim urvyām avanī-pālā mad-bāhu-bala-bhīravaḥ
te sarve sannatiṁ yātā jarāsandham ṛte gurum
5.4.9-11
amareṣu mamāvajñā jāyate daitya-puṅgavāḥ
hāsyaṁ me jāyate vīrās teṣu yatna-pareṣv api
tathāpi khalu duṣṭānāṁ teṣām apy adhikaṁ mayā
apakārāya daityendrā yatanīyaṁ durātmanām
tad ye yaśasvinaḥ kecit pṛthivyāṁ ye ca yajvanaḥ
kāryo devāpakārāya teṣāṁ sarvātmanā vadhaḥ
Chapter Four 49
5.4.12-13
utpannaś cāpi me mṛtyur bhūta-pūrvaḥ sa vai kila
ity etad dārikā prāha devakī-garbha-sambhavā
tasmād bāleṣu ca paro yatnaḥ kāryo mahī-tale
yatrodriktaṁ balaṁ bāle sa hantavyaḥ prayatnataḥ
“The baby girl born from Devakī told me that He who was my
previous death was born not too long ago, so now a massive
search for baby boys on Earth should take place. All efforts
should be made to slay any young boy who has extraordinary
strength.”
5.4.14
ity ājñāpyāsurān kaṁsaḥ praviśyāśu gṛhaṁ tataḥ
mumoca vasudevaṁ ca devakīṁ ca nirodhataḥ
5.4.15-16
kaṁsa uvāca
yuvayor ghātitā garbhā vṛthaivaite mayādhunā
ko ’py anya eva nāśāya mama garbhaḥ samudyataḥ
tad alaṁ paritāpena nūnaṁ tad bhāvino hi te
arbhakā yuvayor doṣāc cāyuṣo yad viyojitāḥ
Kaṁsa told them: “I vainly killed all these babies of yours. Only
50 Vishnu Purana
5.4.17
śrī-parāśara uvāca
ity āśvāsya vimuktvā ca kaṁsas tau pariśaṅkitaḥ
antar-gṛhaṁ dvija-śreṣṭha praviveśa tataḥ svakam
5.5.1-2
śrī-parāśara uvāca
vimukto vasudevo ’pi nandasya śakaṭaṁ gataḥ
prahṛṣṭaṁ dṛṣṭavān nandaṁ putro jāto mameti vai
vasudevo ’pi taṁ prāha diṣṭyā diṣṭyeti sādaram
vārdhake ’pi samutpannas tanayo ’yaṁ tavādhunā
5.5.3-5
datto hi vārṣikaḥ sarvo bhavadbhir nṛpateḥ karaḥ
yad-artham āgatās tasmān nātra stheyaṁ mahā-dhanaiḥ
yad-artham āgatāḥ kāryaṁ tan niṣpannaṁ kim āsyate
bhavadbhir gamyatāṁ nanda tac chīghraṁ nija-gokulam
mamāpi bālakas tatra rohiṇī-prabhavo hi yaḥ
sa rakṣaṇīyo bhavatā yathāyaṁ tanayo nijaḥ
“All of you have already paid the yearly tax to the king. That is the
reason you came here. Rich people should not stay in this place
after concluding their business. You did what you came here to
do, so why do you linger? Nanda, you should quickly return to
your Gokula. I too have a son there. He was born from Rohiṇī.
Raise him as if he were your own son.”
51
52 Vishnu Purana
5.5.6
ity uktāḥ prayayur gopā nanda-gopa-purogamāḥ
śakaṭāropitair bhāṇḍaiḥ karaṁ dattvā mahā-balāḥ
5.5.7-8
vasatāṁ gokule teṣāṁ pūtanā bāla-ghātinī
suptaṁ kṛṣṇam upādāya rātrau tasmai stanaṁ dadau
yasmai yasmai stanaṁ rātrau pūtanā samprayacchati
tasya tasya kṣaṇenāṅgaṁ bālakasyopahanyate
5.5.9
kṛṣṇas tu tat-stanaṁ gāḍhaṁ karābhyām atipīḍitam
gṛhītvā prāṇa-sahitaṁ papau krodha-samanvitaḥ
5.5.10
sātimukta-mahā-rāvā vicchinna-snāyu-bandhanā
papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā
5.5.11-13
tan-nāda-śruti-saṁtrastāḥ prabuddhās te vrajaukasaḥ
dadṛśuḥ pūtanotsaṁge kṛṣṇaṁ tāṁ ca nipātitām
ādāya kṛṣṇaṁ saṁtrastā yaśodāpi dvijottama
go-puccha-bhrāmaṇenātha bāla-doṣam apākarot
go-karīṣam upādāya nanda-gopo ’pi mastake
kṛṣṇasya pradadau rakṣāṁ kurvaṁś caitad udīrayan
5.5.14-15
nanda-gopa uvāca
rakṣatu tvām aśeṣāṇāṁ bhūtānāṁ prabhavo hariḥ
yasya nābhi-samudbhūta-paṅkajād abhavaj jagat
yena daṁṣṭrāgra-vidhṛtā dhārayaty avanir jagat
varāha-rūpa-dhṛg devaḥ sa tvāṁ rakṣatu keśavaḥ
Nanda said: “May Hari who is the source of all beings and from
the lotus of whose navel the universe arose protect you. May
Lord Keśava who sustains the world and who assumed the form
of a boar by which the Earth was lifted on the tips of its tusks
protect you.
5.5.16-17
nakhāṅkura-vinirbhinna-vairi-vakṣa-sthalo vibhuḥ
nṛsiṁha-rūpī sarvatra rakṣatu tvāṁ janārdanaḥ
vāmano rakṣatu sadā bhavantaṁ yaḥ kṣaṇād abhūt
trivikramaḥ kramākrānta-trailokyaḥ sphurad-āyudhaḥ
man and half-lion and who thus tore to shreds His enemy’s chest
with His long fingernails forever protect you. May Vāmana, who
after a moment became Trivikrama and thus traversed the three
worlds in sequence with His weapons visible, always protect you.
5.5.18-19
śiras te pātu govindaḥ kaṇṭhaṁ rakṣatu keśavaḥ
guhyaṁ ca jaṭharaṁ viṣṇur jaṅghe pādau janārdanaḥ
mukhaṁ bāhū prabāhū ca manaḥ sarvendriyāṇi ca
rakṣatv avyāhataiśvaryas tava nārāyaṇo ’vyayaḥ
“May Govinda guard your head, may Keśava protect your neck,
may Viṣṇu shield your privates and your abdomen, and may
Janārdana safeguard your legs and your feet. May imperishable
Nārāyaṇa whose godly might is unimpeded protect your face,
upper arms, forearms, mind and all the senses.
5.5.20-21
śārṅga-cakra-gadā-pāṇeḥ śaṅkha-nāda-hatāḥ kṣayam
gacchantu preta-kūṣmāṇḍa-rākṣasā ye tavāhitāḥ
tvāṁ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ
hṛṣīkeśo ’mbare bhūmau rakṣatu tvāṁ mahī-dharaḥ
5.5.22-23
śrī-parāśara uvāca
evaṁ kṛta-svasty-ayano nanda-gopena bālakaḥ
śāyitaḥ śakaṭasyādho bāla-paryaṅkikā-tale
Chapter Five 55
5.6.1-2
śrī-parāśara uvāca
kadācic chakaṭasyādhaḥ śayāno madhusūdanaḥ
cikṣepa caraṇāv ūrdhvaṁ stanyārthī praruroda ha
tasya pāda-prahāreṇa śakaṭaṁ parivartitam
vidhvasta-kumbha-bhāṇḍaṁ tad viparītaṁ papāta vai
5.6.3-5
tato hāhā-kṛtaḥ sarvo gopa-gopī-jano dvija
ājagāmātha dadṛśe bālam uttāna-śāyinam
gopāḥ keneti kenedaṁ śakaṭaṁ parivartitam
tatraiva bālakāḥ procur bālenānena pātitam
rudatā dṛṣṭam asmābhiḥ pāda-vikṣepa-pātitam
śakaṭaṁ parivṛttaṁ vai naitad anyasya ceṣṭitam
Then all the cowherd men and cowherd women came, and made
sounds of consternation, O Brāhmaṇa. They saw that the boy was
resting on His back. The men exclaimed, “Who did this? Who
overtuned the wagon?” The little boys there said, “This boy made
it crash. We saw it turn over by the jolt of his foot while he was
57
58 Vishnu Purana
5.6.6-7
tataḥ punar atīvāsan gopā vismaya-cetasaḥ
nanda-gopo ’pi jagrāha bālam atyanta-vismitaḥ
yaśodā śakaṭārūḍha-bhagna-bhāṇḍa-kapālikā
śakaṭaṁ cārcayāmāsa dadhi-puṣpa-phalākṣataiḥ
5.6.8-9
gargaś ca gokule tatra vasudeva-pracoditaḥ
pracchanna eva gopānāṁ saṁskārān akarot tayoḥ
jyeṣṭhaṁ ca rāmam ity āha kṛṣṇaṁ caiva tathāvaram
gargo matimatāṁ śreṣṭho nāma kurvan mahā-matiḥ
5.6.10-12
svalpenaiva tu kālena raṅgiṇau tau tadā vraje
ghṛṣṭa-jānu-karau vipra babhūvatur ubhāv api
karīṣa-bhasma-digdhāṅgau bhramamāṇāv itas tataḥ
na nivārayituṁ sehe yaśodā tau na rohiṇī
go-vāṭa-madhye krīḍantau vatsa-vāṭaṁ gatau punaḥ
tad ahar jāta-go-vatsa-pucchākarṣaṇa-tatparau
Within a short time, the two boys began taking pleasure in the
Chapter Six 59
5.6.13-14
yadā yaśodā tau bālāv eka-sthāna-carāv ubhau
śaśāka no vārayituṁ krīḍantāv aticañcalau
dāmnā madhye tato baddhvā babandha tam ulūkhale
kṛṣṇam akliṣṭa-karmāṇam āha cedam amarṣitā
5.6.15-16
yadi śaknoṣi gaccha tvam aticañcala-ceṣṭita
ity uktvātha nijaṁ karma sā cakāra kuṭumbinī
vyāgrāyām atha tasyāṁ sa karṣamāṇa ulūkhalam
yamalārjuna-madhyena jagāma kamalekṣaṇaḥ
5.6.17-20
karṣatā vṛkṣayor madhye tiryag-gatam ulūkhalam
bhagnāv uttuṅga-śākhāgrau tena tau yamalārjunau
tataḥ kaṭa-kaṭa-śabda-samākarṇana-tatparaḥ
ājagāma vraja-jano dadarśa ca mahā-drumau
navodgatālpa-dantāṁśu-sita-hāsaṁ ca bālakam
60 Vishnu Purana
The mortar which He was dragging was blocked by the two trees
and became perpendicular. As He kept pulling it, the trees, the
tips of whose branches were very high, broke.
The people in the cowherd community heard the clatter of
the tumbling trees and arrived. They saw the two big trees and
the boy. His smile was white because of the rays of the small,
newly risen teeth. He was between the trees and tightly bound
with a rope on the abdomen. And therefore, since He was bound
with a rope, He achieved the status of being Dāmodara.
5.6.21-24
gopa-vṛddhās tataḥ sarve nanda-gopa-purogamāḥ
mantrayāmāsur udvignā mahotpātātibhīravaḥ
sthāneneha na naḥ kāryaṁ vrajāmo ’nyan mahā-vanam
utpātā bahavo hy atra dṛśyante nāśa-hetavaḥ
pūtanāyā vināśaś ca śakaṭasya viparyayaḥ
vinā vātādi-doṣeṇa drumayoḥ patanaṁ tathā
vṛndāvanam itaḥ sthānāt tasmād gacchāma mā ciram
yāvad bhauma-mahotpāta-doṣo nābhibhaved vrajam
5.6.25-27
iti kṛtvā matiṁ sarve gamane te vrajaukasaḥ
Chapter Six 61
5.6.28-30
vṛndāvanaṁ bhagavatā kṛṣṇenākliṣṭa-karmaṇā
śubhena manasā dhyātaṁ gavāṁ siddhim abhīpsatā
tatas tatrātirūkṣe ’pi gharma-kāle dvijottama
prāvṛṭ-kāla ivodbhūtaṁ nava-śaṣpaṁ samantataḥ
sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ
śakaṭī-vāṭa-paryantaś candrārdhākāra-saṁsthitaḥ
5.6.31-34
vatsa-pālau ca saṁvṛttau rāma-dāmodarau tataḥ
eka-sthāna-sthitau goṣṭhe ceratur bāla-līlayā
barhi-patra-kṛtāpīḍau vanya-puṣpāvataṁsakau
gopa-veṇu-kṛtātodya-patra-vādya-kṛta-svanau
62 Vishnu Purana
5.6.35
kālena gacchatā tau tu sapta-varṣau mahā-vraje
sarvasya jagataḥ pālau vatsa-pālau babhūvatuḥ
When some time had passed there in great Vraja, those two
herders of calves, the two guardians of the entire world, attained
the age of seven.
5.6.36-37
prāvṛṭ-kālas tato ’tīva meghaugha-sthagitāmbaraḥ
babhūva vāri-dhārābhir aikyaṁ kurvan diśām iva
prarūḍha-nava-śaṣpāḍhyā śakragopācitā mahī
tathā mārakatīvāsīt padmarāga-vibhūṣitā
Then the rainy season came. The sky became covered by masses
of clouds. The directions as if became unified as a result of the
downpours of rain. The Earth, richly endowed with newly grown
grass, was filled by indragopa insects. In that way the Earth was
as if filled with emeralds and adorned with rubies.
Chapter Six 63
5.6.38
ūhur unmārga-vāhīni nimnagāmbhāṁsi sarvataḥ
manāṁsi durvinītānāṁ prāpya lakṣmīṁ navām iva
5.6.39
na reje ’ntaritaś candro nirmalo malinair ghanaiḥ
sad-vādi-vādo mūrkhaṇāṁ pragalbhābhir ivoktibhiḥ
5.6.40
nirguṇenāpi cāpena śakrasya gagane padam
avāpyatāvivekasya nṛpasyaiva parigrahe
With the bow, though it was unstrung (nirguṇa), Indra had his
place in the sky like an undiscerning king who selects a man of
no quality (nirguṇa) to represent him.
5.6.41
megha-pṛṣṭhe balākānāṁ rarāja vimalā tatiḥ
durvṛtte vṛtta-ceṣṭeva kulīnasyātiśobhanā
5.6.42
na babandhāmbare sthairyaṁ vidyud atyanta-cañcalā
maitrīva pravare puṁsi durjanena prayojitā
64 Vishnu Purana
5.6.43
mārgā babhūvur aspaṣṭās tṛṇa-śaṣpa-cayāvṛtāḥ
arthāntaram anuprāptāḥ prajaḍānām ivoktayaḥ
5.6.44-45
unmatta-śikhi-sāraṅge tasmin kāle mahā-vane
kṛṣṇa-rāmau mudā yuktau go-pālaiś ceratuḥ saha
kvacid gobhiḥ samaṁ ramyaṁ geya-tāna-ratāv ubhau
ceratuḥ kvacid atyarthaṁ śīta-vṛkṣa-talāśritau
At that time, Kṛṣṇa and Rāma, filled with joy, wandered with
the cow herders in the vast woodland enlivened by maddened
peacocks and bees. Sometimes the two boys, who liked pleasant
singing and euphonic tones, would wander with the cows. And
occasionally, after walking extensively, they would take rest in
the shade at the base of trees.
5.6.46-48
kvacit kadamba-srak-citrau mayūra-srag-virājitau
viliptau kvacid āsātāṁ vividhair giri-dhātubhiḥ
parṇa-śayyāsu saṁsuptau kvacin nidrāntaraiṣiṇau
kvacid garjati jīmūte hāhā-kāra-ravākulau
gāyatām anya-gopānāṁ praśaṁsā-paramau kvacit
mayūra-kekānugatau gopa-veṇu-pravādakau
5.6.49-51
iti nānā-vidhair bhāvair uttama-prīti-saṁyutau
krīḍantau tau vane tasmiñ ceratus tuṣṭa-mānasau
vikāle ca samaṁ gobhir gopa-vṛnda-samanvitau
vihṛtyātha yathā-yogaṁ vrajam etya mahā-balau
gopaiḥ samānaiḥ sahitau krīḍantāv amarāv iva
evaṁ tāv ūṣatus tatra rāma-kṛṣṇau mahā-dyutī
5.7.1-2
śrī-parāśara uvāca
ekadā tu vinā rāmaṁ kṛṣṇo vṛndāvanaṁ yayau
vicacāra vṛto gopair vanya-puṣpa-srag-ujjvalaḥ
sa jagāmātha kālindīṁ lola-kallola-śālinīm
tīra-saṁlagna-phenaughair hasantīm iva sarvataḥ
5.7.3-5
tasyāś catimahā-bhīmaṁ viṣāgni-śrita-vāriṇam
hradaṁ kālīya-nāgasya dadarśātivibhīṣaṇam
viṣāgninā prasaratā dagdha-tīra-mahīruham
vātāhatāmbu-vikṣepa-sparśa-dagdha-vihaṅgamam
tam atīva mahā-raudraṁ mṛtyu-vaktram ivāparam
vilokya cintayāmāsa bhagavān madhusūdanaḥ
He saw one of the river’s basins, the lake of the snake Kālīya. It
was very frightful and its water had burning poison. The lake
was ghastly. The trees on the bank were scorched by the vapors
of the burning poison, and the birds overhead were scalded by
the water droplets lifted by the wind. Beholding that very fierce
67
68 Vishnu Purana
5.7.6-10
asmin vasati duṣṭātmā kālīyo ’sau viṣāyudhaḥ
yo mayā nirjitas tyaktvā duṣṭo gacchet payo-nidhim
teneyaṁ dūṣitā sarvā yamunā sāgaraṅgamā
na narair go-dhanaiś cāpi tṛṣārtair upabhujyate
tad asya nāga-rājasya kartavyo nigraho mayā
nistrāsās tu sukhaṁ yena careyur vraja-vāsinaḥ
etad-arthaṁ tu loke ’sminn avatāraḥ kṛto mayā
yad eṣām utpatha-sthānāṁ kāryā śāntir durātmanām
tad etaṁ nātidūra-sthaṁ kadambam uru-śākhinam
adhiruhya patiṣyāmi hrade ’sminn anilāśinaḥ
16 The details are in the seventeenth chapter of the tenth canto of
Bhāgavatam. Moreover, here Kṛṣṇa refers to Garuḍa as Himself, according
to Viṣṇucitta: asminn iti, yo mayety-ādi mayā mad-vibhūti-bhūtena
tārkṣyeṇety arthaḥ. (Viṣṇu-cittīyā 5.7.6).
17 Śrīdhara Svāmī explains that the kadamba tree had not been scorched
by the vapors of the lake because, according to some other Purāṇa, Garuḍa
had once perched on it: tad etam iti, sa tu kadambo ’mṛtamānayatā
garuḍenākrāntatvān na dahyata iti purāṇāntara-prasiddhiḥ. (Ātma-
prakāśa 5.7.10)
Chapter Seven 69
5.7.11-13
śrī-parāśara uvāca
itthaṁ vicintya baddhvā ca gāḍhaṁ parikaraṁ tataḥ
nipapāta hrade tatra nāga-rājasya vegataḥ
tenātipatatā tatra kṣobhitaḥ sa mahā-hradaḥ
atyarthaṁ dūra-jātāṁs tu samasiṁcan mahīruhān
te hi duṣṭa-viṣa-jvālā-taptāmbu-pavanokṣitāḥ
jajvaluḥ pādapāḥ sadyo jvālā-vyāpta-dig-antarāḥ
5.7.14
āsphoṭayāmāsa tadā kṛṣṇo nāga-hrade bhujam
tac-chabda-śravaṇāc cāśu nāga-rājo ’bhyupāgamat
Then Kṛṣṇa flapped His arms on the lake of the snake. Hearing
that sound, that king of snakes swiftly came closeby.
5.7.15-16
ātāmra-nayanaḥ kopād viṣa-jvālākulair mukhaiḥ
vṛto mahā-viṣaiś cānyair uragair anilāśanaiḥ
nāga-patnyaś ca śataśo hāri-hāropaśobhitāḥ
prakampita-tanu-kṣepa-calat-kuntala-kāntayaḥ
The snake’s eyes were deep red out of anger. He was surrounded
by his other mouths that spit flames of poison and by more
snakes, eaters of air, with deadly poison. His wives were there
by the hundreds: They were charming with lovely necklaces, and
they had splendor with their swinging earrings set in motion by
their trembling bodies.
70 Vishnu Purana
5.7.17-18
tataḥ praveṣṭitaḥ sarpaiḥ sa kṛṣṇo bhoga-bandhanaiḥ
dadaṁśus te ’pi taṁ kṛṣṇaṁ viṣa-jvālākulair mukhaiḥ
taṁ tatra patitaṁ dṛṣṭvā sarpa-bhogair nipīḍitam
gopā vrajam upāgamya cukruśuḥ śoka-lālasāḥ
Coiling themselves around Kṛṣṇa, the snakes bit Him with their
mouths that spit flames of poison. The cow herders, seeing that
He had plunged there and was now squeezed by the snakes’ coils,
rushed back to the village, absorbed in wailing on the way.
5.7.19
gopā ūcuḥ
eṣa mohaṁ gataḥ kṛṣṇo magnau 18 vai kāliya-hrade
bhakṣyate nāga-rājena tam āgacchata paśyata
5.7.20-22
tac chrutvā tatra te gopā vajra-pātopamaṁ vacaḥ
gopyaś ca tvarītā jagmur yaśodā-pramukhā hradam
hāhā kvāsāv iti jano gopīnām ativihvalaḥ
yaśodayā samaṁ bhrānto druta-praskhalitaṁ yayau
nanda-gopaś ca gopāś ca rāmaś cādbhuta-vikramaḥ
tvaritaṁ yamunāṁ jagmuḥ kṛṣṇa-darśana-lālāsāḥ
5.7.23
dadṛśuś cāpi te tatra sarpa-rāja-vaśaṅgatam
niṣprayatnī-kṛtaṁ kṛṣṇaṁ sarpa-bhoga-viveṣṭitam
There they spotted Kṛṣṇa in the grip of the kingly snake, trapped
by the snake’s coils, and rendered unable to make any effort to
escape.
5.7.24-25
nanda-gopo ’pi niśceṣṭo nyasya putra-mukhe dṛśam
yaśodā ca mahā-bhāgā babhūva muni-sattama
gopyas tv anyā rudantyaś ca dadṛśuḥ śoka-kātarāḥ
procuś ca keśavaṁ prītyā bhaya-kātarya-gadgadam
5.7.26-27
gopya ūcuḥ
sarvā yaśodayā sārdhaṁ viśāmo ’tra mahā-hradam
sarpa-rājasya no gantum asmābhir yujyate vrajam
divasaḥ so vinā sūryaṁ vinā candreṇa kā niśā
vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ
The cowherd ladies said: “All of us are going to enter the big lake
of the Snake King now along with Yaśodā. It is not right for us
to go back to the village. What is day without the sun? What is
night without the moon? What are cows without a bull? And
what is Vraja without Kṛṣṇa?
72 Vishnu Purana
5.7.28
vinā-kṛtā na yāsyāmaḥ kṛṣṇenānena gokulam
aramyaṁ nātisevyaṁ ca vāri-hīnaṁ yathā saraḥ
5.7.29-30
yatra nendīvara-śyāma-kāya-kāntir ayaṁ hariḥ
tenāpi mātur vāsena ratir astīti vismayaḥ
utphulla-paṅkaja-dala-spaṣṭa-kānti-vilocanam
apaśyanto hariṁ dīnāḥ kathaṁ goṣṭhe bhaviṣyatha
5.7.31-32
atyanta-madhurālāpa-hṛtāśeṣa-manoratham
na vinā puṇḍarīkākṣaṁ yāsyāmo nanda-gokulam
bhogenāveṣṭitasyāpi sarpa-rājasya paśyata
smita-śobhi-mukhaṁ gopyaḥ kṛṣṇasyāsmad-vilokane
5.7.33-34
śrī-parāśara uvāca
Chapter Seven 73
5.7.35-36
kim idaṁ deva-deveśa bhāvo ’yaṁ mānuṣas tvayā
vyajyate ’tyantam ātmānaṁ kim anantaṁ na vetsi yat
tvam eva jagato nābhir arāṇām iva saṁśrayaḥ
kartāpahartā pātā ca trailokyaṁ tvaṁ trayī-mayaḥ
5.7.37-38
sendrai rudrāgni-vasubhir ādityair marud-aśvibhiḥ
cintyase tvam acintyātman samastaiś caiva yogibhiḥ
jagaty-arthaṁ jagan-nātha bhārāvataraṇecchayā
avatīrṇo ’si martyeṣu tavāṁśaś cāham agra-jaḥ
“Indra, the Rudras, Agni, the Vasus, the Ādityas, the Maruts and
the Aśvins contemplate on You, O inconceivable Soul, as do all
the yogis. With the desire to diminish the burden in order to
safeguard the world, O Jagannātha, You have descended among
74 Vishnu Purana
5.7.39-40
manuṣya-līlāṁ bhagavan bhajatā bhavatā surāḥ
viḍambayantas tval-līlāṁ sarva eva sahāsate
avatārya bhavān pūrvaṁ gokule tu surāṅganāḥ
krīḍārtham ātmanaḥ paścād avartīrṇo ’si śāśvata
“Lord, You are having human pastimes, and all the gods are
collaborating with You by imitating Your type of disguise.
Before making Your descent, O Śāśvata, You made the goddesses
descend in Gokula to enhance Your fun.
5.7.41-42
atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ
gopyaś ca sīdataḥ kasmād etān bandhūn upekṣase
darśito mānuṣo bhāvo darśitaṁ bāla-cāpalam
tad ayaṁ damyatāṁ kṛṣṇa duṣṭātmā daśanāyudhaḥ
“Of the two that have descended here, Kṛṣṇa, the gopas are
family, and the gopīs are despondent. Why do you neglect them,
our relatives? You showed a human temperament, and You
showed off fickleness as a child, so now, Kṛṣṇa, this evil serpent
should be tamed.”
5.7.43-44
śrī-parāśara uvāca
iti saṁsmāritaḥ kṛṣṇaḥ smita-bhinnoṣṭha-sampuṭaḥ
āsphoṭya mocayāmāsa sva-dehaṁ bhogi-bandhanāt
ānamya cāpi hastābhyām ubhābhyāṁ madhyamaṁ śiraḥ
āruhyābhugna-śirasaḥ praṇanartoru-vikramaḥ
prowess lowered the middle head with both hands, mounted it,
which was slightly bowed, and eminently danced.
5.7.45
vraṇāḥ phaṇe ’bhavaṁś cāsya kṛṣṇasyāṅghri-nikuṭṭanaiḥ
yatronnatiṁ ca kurute nanāmāsya tataḥ śiraḥ
5.7.46
mūrchām upāyayau bhrāntyā nāgaḥ kṛṣṇasya recakaiḥ
daṇḍa-pāta-nipātena vavāma rudhiraṁ bahu
Alternatively: The snake fainted due to the bhrānti foot dance and
the many recaka foot dances of Kṛṣṇa. He vomited much blood
in consequence of the fall of His daṇḍa-pāta foot dance.19
19 Viṣṇucitta and Śrīdhara Svāmī explain that those three movements
of the feet are defined in Bharata Muni’s treatise. There are seven types
of bhrānti (bhrama) (perplexing motion). There are four types of recaka,
one of which applies to the feet (pāda-recaka): The feet go from side to
side in various motions. Daṇḍa-pāta means the feet have anklebells and
are thrown in front: yadvā bhrānti-recaka-daṇḍapātākhyāḥ nṛttoktāḥ
pāda-nyāsa-viśeṣāḥ. yathāha bharataḥ, “antar-bhramarikā jñeyā bhramarī
bāhya-pūrvikā | alagna-bhramarī ca syād ucita-bhramarī tathā || citra-
bhramarikā caiva cakra-bhramarikā tathā | nipāta-bhramarī ceti bhramāḥ
sapta prakīrtitāḥ || [Nāṭya-śāstra ?] pārśvāt pārśve tu gamanaṁ skhalitaiś
calitaiḥ padaiḥ | vividhaiś caiva pādasya pāda-recaka ucyate || [Nāṭya-
śāstra 4.249] nūpuraṁ caraṇaṁ kṛtvā purataḥ samprasārayet | kṣipram
āviddha-karaṇaṁ daṇḍa-pātā tu sā smṛtā || [Nāṭya-śāstra 10.44]” iti.
(Viṣṇu-cittīyā) (Ātma-prakāśa)
76 Vishnu Purana
5.7.47
taṁ vibhugna-śiro-grīvam āsyebhyaḥ snuta-śoṇitam
vilokya karuṇaṁ jagmus tat-patnyo madhusūdanam
His heads were injured, his necks were broken, and blood was
running from his faces. Observing how pitiful he was, his wives
approached Madhusūdana.
5.7.48-49
nāga-patnya ūcuḥ
jñāto ’si deva-deveśa sarva-jñas tvam anuttamaḥ
paraṁ jyotir acintyaṁ yat tad-aṁśaḥ parameśvaraḥ
na samarthāḥ surāḥ stotuṁ yam ananya-bhavaṁ vibhum
svarūpa-varṇanaṁ tasya kathaṁ yoṣit kariṣyati
The serpent’s wives said: “We recognize You, master of the god of
gods. You are omniscient and unexcelled. You, the Supreme Lord,
are a portion of the inconceivable transcendental effulgence.
How shall womankind describe Your nature when the gods
themselves are unable to praise You, who do not originate from
another (or who exists for those who have no other recourse)20
and who are omnipresent?
5.7.50-52
yasyākhilaṁ mahī-vyoma-jalāgni-pavanātmakam
brahmāṇḍam alpakālpāṁśaḥ stoṣyāmas taṁ kathaṁ vayam
yamato na vidur nityaṁ yat svarūpaṁ hi yoginaḥ
paramārtham aṇor alpaṁ sthūlāt sthūlaṁ natāḥ sma tam
na yasya janmane dhātā yasya cāntāya nāntakaḥ
sthiti-kartā na cānyo ’sti yasya tasmai namaḥ sadā
5.7.53-54
kopaḥ svalpo ’pi te nāsti sthiti-pālanam eva te
kāraṇaṁ kāliyasyāsya damane śruyatāṁ vacaḥ
striyo ’nukampyāḥ sādhūnāṁ mūḍhā dīnāś ca jantavaḥ
yatas tato ’sya dīnasya kṣamyatāṁ kṣamatāṁ vara
“Actually You have not even a trace of anger. Your reason for
subduing Kāliya is only the upholding of the normal order of
things. Hear what we have to say. Good persons should have
compassion for females. Creatures are silly and wretched. There-
fore, given that he is a wretch, O best of forgivers, he should be
forgiven.
5.7.55-57
samasta-jagad-ādhāro bhavān alpa-balaḥ phaṇī
tvat-pāda-pīḍito jahyān muhūrtārdhena jīvitam
kva pannago ’lpa-vīryo ’yaṁ kva bhavān bhuvanāśrayaḥ
prīti-dveṣau samotkṛṣṭa-gocarau bhavato ’vyaya
tataḥ kuru jagat-svāmin prasādam avasīdataḥ
prāṇāṁs tyajati nāgo ’yaṁ bhartṛ-bhikṣā pradīyatām
“You are the substratum of the whole world, and he, a weak snake,
was hurt by Your feet. His life might be over in half an hour.
Where on one side is this lame snake, and where on the other
are You, the basis of the universe? You, O imperishable being,
should show affection for beings equal to You and enmity to
distinguished evildoers. Consequently, O master of the universe,
78 Vishnu Purana
5.7.58-59
bhuvaneśa jagannātha mahā-puruṣa-pūrvaja
prāṇāṁs tyajati nāgo ’yaṁ bhartṛ-bhikṣāṁ prayaccha naḥ
vedānta-vedya deveśa duṣṭa-daitya-nibarhaṇa
prāṇāṁs tyajati nāgo ’yaṁ bhartṛ-bhikṣā pradīyatām 21
5.7.60
śrī-parāśara uvāca
ity ukte tābhir āśvasya klānta-deho ’pi pannagaḥ
prasīda deva-deveti prāha vākyaṁ śanaiḥ śanaiḥ
After saying this, they consoled the serpent. Though his body
was exhausted, he managed to utter, “Be gracious, god of gods.”
5.7.61-63
kāliya uvāca
tavāṣṭa-guṇam aiśvaryaṁ nātha svābhāvikaṁ param
nirastātiśayaṁ22 yasya tasya stoṣyāmi kiṁ nv aham
tvaṁ paras tvaṁ parasyādyaḥ paraṁ tvattaḥ parātmaka
parasmāt paramo yas tvaṁ tasya stoṣyāmi kiṁ nv aham
yasmād brahmā ca rudraś ca candrendra-marud-aśvinaḥ
vasavaś ca sahādityais tasya stoṣyāmi kiṁ nv aham
5.7.64-65
ekāvayava-sūkṣmāṁśo yasyaitad akhilaṁ jagat
kalpanāvayavasyāṁśas tasya stoṣyāmi kiṁ nv aham
sad-asad-rūpiṇo23 yasya brahmādyās tridaśeśvarāḥ
paramārthaṁ na jānanti tasya stoṣyāmi kiṁ nv aham
“The entire world is but a small portion of one part of Yours, nay
it is a particle of an iota of imagination. How shall I praise You?
Even Brahmā and the other chief gods do not understand Your
real purpose. You have visible forms and invisible forms. How
shall I praise You?
5.7.66-68
brahmādyair arcyate yas tu gandha-puṣpānulepanaiḥ
nandanādi-samudbhūtaiḥ so ’rcyate vā kathaṁ mayā
yasyāvatāra-rūpāṇi deva-rājaḥ sadārcati
na vetti paramaṁ rūpaṁ so ’rcyate vā kathaṁ mayā
viṣayebhyaḥ samāvṛttya sarvākṣāṇi ca yoginaḥ
yam arcayanti dhyānena so ’rcyate vā kathaṁ mayā
5.7.69-70
hṛdi saṁkalpya yad-rūpaṁ dhyānenārcanti yoginaḥ
bhāva-puṣpādinā nāthaḥ so ’rcyate vā kathaṁ mayā
so ’haṁ te deva-deveśa nārcanādau stutau na ca
sāmarthyavān kṛpā-mātra-manovṛttiḥ prasīda me
5.7.71-74
sarpa-jātir iyaṁ krurā yasyāṁ jāto ’smi keśava
tat-svabhāvo ’yam atrāsti nāparādho mamācyuta
sṛjyate bhavatā sarvaṁ tathā saṁhrīyate jagat
jāti-rūpa-svabhāvāś ca sṛjyante sṛjatā tvayā
yathāhaṁ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara
svabhāvena ca sādhutvaṁ tathedaṁ ceṣṭitaṁ mayā
yady anyathā pravarteyaṁ deva-deva tato mayi
nyāyyo daṇḍa-nipāto vai tavaiva vacanaṁ yathā
then withdraw it. While you create, You spawn genera, forms,
and natures. My deeds are in conformity with the way You, God,
fashioned me in terms of genus, form and nature. If I were to act
differently, O god of gods, then the rod of punishment would
rightfully fall on me, just as Your proclamation says (vināśāya
ca duṣkṛtām).25
5.7.75-76
tathāpy ajñe jagat-svāmin daṇḍaṁ pātitavān mayi
sa ślāghyo ’yaṁ paro daṇḍas tvatto me nānyato varaḥ
hata-vīryo hata-viṣo damito ’haṁ tvayācyuta
jīvitaṁ dīyatām ekam ājñāpaya karomi kim
5.7.77-78
śrī-bhagavān uvāca
nātra stheyaṁ tvayā sarpa kadācid yamunā-jale
sa-putra-parivāras tvaṁ samudra-salilaṁ vraja
mat-padāni ca te sarpa dṛṣṭvā mūrdhani sāgare
garuḍaḥ pannaga-ripus tvayi na prahariṣyati
5.7.79-80
śrī-parāśara uvāca
ity uktvā sarpa-rājaṁ taṁ mumoca bhagavān hariḥ
praṇamya so ’pi kṛṣṇāya jagāma payasāṁ nidhim
paśyatāṁ sarva-bhūtānāṁ sabhṛtya-suta-bāndhavaḥ
samasta-bhāryā-sahitaḥ parityajya svakaṁ hradam
Śrī Parāśara resumed: After saying this to the serpent, Lord Hari
freed Him. While everyone was watching, he bowed to Kṛṣṇa,
left his lake and went to the sea, accompanied by his servants,
sons, relatives and all his wives.
5.7.81-83
gate sarpe pariṣvajya mṛtaṁ punar ivāgatam
gopā mūrdhani hārdena siṣicur netra-jair jalaiḥ
kṛṣṇam akliṣṭa-karmāṇam anye vismita-cetasaḥ
tuṣṭuvur muditā gopā dṛṣṭvā śiva-jalāṁ nadīm
gīyamānaḥ sa gopībhiś caritaiḥ sādhu-ceṣṭitaiḥ
saṁstūyamāno gopaiś ca kṛṣṇo vrajam upāgamat
5.8.1-2
śrī-parāśara uvāca
gāḥ pālayantau ca punaḥ sahitau bala-keśavau
bhramamāṇau vane tasmin ramyaṁ tāla-vanaṁ gatau
tat tu tāla-vanaṁ divyaṁ dhenuko nāma dānavaḥ
mṛga-māṁsa-kṛtāhāraḥ sadādhyāste kharākṛtiḥ
5.8.3
tat tu tāla-vanaṁ pakva-phala-sampat-samanvitam
dṛṣṭvā spṛhānvitā gopā phalādāne ’bruvan vacaḥ
5.8.4-5
gopā ūcuḥ
he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate
bhū-pradeśo yatas tasmāt pakvānīmāni santi vai
phalāni paśya tālānāṁ gandhāmodita-diṁśi vai
83
84 Vishnu Purana
The cowherd boys said: “Hey Rāma! Hey Kṛṣṇa! Since this part
of the land is guarded by Dhenuka, here the palm fruits are ripe.
Look at them. They render the area fragrant with their aroma.
We want these. Let’s make them fall, if you like.”
5.8.6
śrī-parāśara uvāca
iti gopa-kumārāṇāṁ śrutvā saṁkarṣaṇo vacaḥ
etat kartavyam ity uktvā pātayāmāsa tāni vai
kṛṣṇaś ca pātayāmāsa bhuvi tāni phalāni vai
5.8.7-9
phalānāṁ patatāṁ śabdam ākarṇya sudurāsadaḥ
ājagāma sa duṣṭātmā kopād daiteya-gardabhaḥ
padbhyām ubhābhyāṁ sa tadā paścimābhyāṁ balaṁ balī
jaghānorasi tābhyāṁ ca sa ca tenābhyagṛhyata
gṛhītvā bhrāmayāmāsa so ’mbare gata-jīvitam
tasminn eva sa cikṣepa vegena tṛṇa-rājani
Hearing the trees shake and the fruits fall, that dangerous and
wicked donkey of a Daitya became enraged and came there.
The powerful animal hit Bala with both hind legs on the chest,
and he, in turn, grabbed him by the legs. Securing his grip, Bala
whirled him in the air until the demon lost his life, and hurled
the carcass into the sky on a palm tree.
5.8.10-11
tataḥ phalāny anekāni tālāgrān nipatan kharaḥ
pṛthivyāṁ pātayāmāsa mahā-vāto ghanān iva
Chapter Eight 85
While falling from the treetop, the donkey caused many fruits
to fall to the ground, like a gale that makes clouds rain. Other
Daitya donkeys of the same caliber arrived, and Kṛṣṇa and
Balabhadra playfully threw them at the top of Palmyra trees.
5.8.12-13
kṣaṇenālaṅkṛtā pṛthvī pakvais tāla-phalais tadā
daitya-gardabha-dehaiś ca maitreya śuśubhe ’dhikam
tato gāvo nirābādhās tasmiṁs tāla-vane dvija
nava-śaṣpaṁ sukhaṁ cerur yan na bhuktam abhūt purā
5.9.1-2
śrī-parāśara uvāca
tasmin rāsabha-daiteye sānuge vinipātite
saumyaṁ tad gopa-gopīnāṁ ramyaṁ tālavanaṁ babhau
tatas tau jāta-harṣau tu vasudeva-sutāv ubhau
hatvā dhenuka-daiteyaṁ bhāṇḍīra-vaṭam āgatau
5.9.3-4
kṣvelamānau pragāyantau vicinvantau ca pādapān
cārayantau ca gā dūre vyāharantau ca nāmabhiḥ
niryoga-pāśa-skandhau tau vana-mālā-vibhūṣitau
śuśubhāte mahātmānau bala-śṛṅgāv iva rṣabhau
87
88 Vishnu Purana
5.9.5
suvarṇāñjana-cūrṇābhyāṁ tau tadā rūṣitāmbarau
mahendrāyudha-saṁyuktau śveta-kṛṣṇāv ivāmbudau
5.9.6-8
ceratur loka-siddhābhiḥ krīḍābhir itaretaram
samasta-loka-nāthānāṁ nātha-bhūtau bhuvaṁ gatau
manuṣya-dharmābhiratau mānayantau manuṣyatām
taj-jāti-guṇa-yuktābhiḥ krīḍābhiś ceratur vanam
tatas tv āndolikābhiś ca niyuddhaiś ca mahā-balau
vyāyāmaṁ cakratus tatra kṣepaṇīyais tathāśmabhiḥ
5.9.9-10
tal-lipsur asuras tatra hy ubhayo ramamāṇayoḥ
ājagāma pralambākhyo gopa-veṣa-tirohitaḥ
so ’vagāhata niḥśaṅkas teṣāṁ madhyam amānuṣaḥ
mānuṣaṁ vapur āsthāya pralambo dānavottamaḥ
5.9.11-12
tayoś chidrāntara-prepsur aviṣahyam amanyata
kṛṣṇaṁ tato rauhiṇeyaṁ hantuṁ cakre manoratham
hariṇākrīḍanaṁ nāma bāla-krīḍanakaṁ tataḥ
prakurvanto hi te sarve dvaudvau yugapad utthitau
5.9.13-14
śrīdāmnā saha govindaḥ pralambena tathā balaḥ
gopālair aparaiś cānye gopālāḥ pupluvus tataḥ
śrīdāmānaṁ tataḥ kṛṣṇaḥ pralambaṁ rohiṇī-sutaḥ
jitavān kṛṣṇa-pakṣīyair gopair anye parājitāḥ
5.9.15-16
te vāhayantas tv anyonyaṁ bhāṇḍīraṁ vaṭam etya vai
punar nivavṛtuḥ sarve ye ye tatra parājitāḥ
saṅkarṣaṇaṁ tu skandhena śīghram utkṣipya dānavaḥ
nabhaḥ-sthalaṁ jagāmāśu sa-candra iva vāridaḥ
They carried one another to the Bhāṇḍīra tree, but from there
the losers carried the victors back to the starting ground. The
Dānava quickly got Saṅkarṣaṇa on his shoulders, but swiftly
went into the sky, like a raincloud with the moon on its back.
26 The Bhāgavata says Kṛṣṇa was defeated by Śrīdāmā and Balarāma’s
team was victorious (10.18.23-24).
90 Vishnu Purana
5.9.17-18
asahan rauhiṇeyasya sa bhāraṁ dānavottamaḥ
vavṛdhe sa mahā-kāyaḥ prāvṛṣīva balāhakaḥ
saṁkarṣaṇas tu taṁ dṛṣṭvā dagdha-śailopamākṛtim
srag-dāma-lambābharaṇaṁ makuṭāṭopa-mastakam
raudraṁ śakaṭa-cakrākṣaṁ pāda-nyāsa-calat-kṣitim
5.9.19-21
abhīta-manasā tena rakṣasā rohiṇī-sutaḥ
hriyamāṇas tataḥ kṛṣṇam idaṁ vacanam abravīt
kṛṣṇa kṛṣṇa hriyāmy eṣa parvatodagra-mūrtinā
kenāpi paśya daityena gopāla-cchadma-rūpiṇā
yad atra sāmprataṁ kāryaṁ mayā madhu-niṣūdana
tat kathyatāṁ prayāty eṣa durātmātitvarānvitaḥ
5.9.22
śrī-parāśara uvāca
tam āha rāmaṁ govindaḥ smita-bhinnoṣṭha-sampuṭaḥ
mahātmā rauhiṇeyasya bala-vīrya-pramāṇa-vit
5.9.23-25
śrī-kṛṣṇa uvāca
kim ayaṁ mānuṣo bhāvo vyaktam evāvalambyate
sarvātman sarva-guhyānāṁ guhya-guhyātmanā tvayā
smarāśeṣa-jagad-bīja-kāraṇaṁ kāraṇāgra-ja
ātmānam ekaṁ tadvac ca jagaty ekārṇave ca yat
kiṁ na vetsi yathāhaṁ ca tvaṁ caikaṁ kāraṇaṁ bhuvaḥ
bhārāvatāraṇārthāya martya-lokam upāgatau
5.9.26
nabhaś śiras te ’mbu-vahāś ca keśāḥ
pādau kṣitir vaktram ananta-vahniḥ
somo manas te śvasitaṁ samīraṇo
diśaś catasro ’vyaya bāhavas te
“The sky is your head, the clouds are your hair, the earth is your
feet, the endless fire is your mouths, the moon is your mind, the
wind is your breath, and the four directions, O imperishable
being, are your four arms.
5.9.27
sahasra-vaktro bhagavān mahātmā
sahasra-hastāṅghri-śarīra-bhedaḥ
sahasra-padmodbhava-yonir ādyaḥ
sahasraśas tvāṁ munayo gṛṇanti
92 Vishnu Purana
“You, God, the great Soul, have thousands of faces and thousands
of varieties of bodies with hands and feet. You are the source of
thousands of Brahmās. You were first. Sages praise you by the
thousands.
5.9.28
divyaṁ hi rūpaṁ tava vetti nānyo
devair aśeṣair avatāra-rūpam
tad arcyate vetsi na kiṁ yad ante
tvayy eva viśvaṁ layam abhyupaiti
“No one but Me knows your divine, Universal Form. Don’t you
know that your form as an Avatāra is revered by all the gods? In
the end, the universe merges in you.
5.9.29
tvayā dhṛteyaṁ dharaṇī bibharti
carācaraṁ viśvam ananta-mūrte
kṛtādi-bhedair aja kāla-rūpo
nimeṣa-pūrvo jagad etad atsi
“Held by you, the Earth sustains the world of moving beings and
immobile entities. O you of unlimited bodies, O birthless one,
you, in the form of Time, beginning from a millisecond to Kṛta
yuga and so on, consume the universe.
5.9.30-31
attaṁ yathā vāḍava-vahnināmbu
hima-svarūpaṁ parigṛhya kāstam
himācale bhānumato ’ṁśu-saṁgāj
jalatvam abhyeti punas tad eva
Chapter Nine 93
5.9.32-33
bhavān ahaṁ ca viśvātmann ekam eva ca kāraṇam
jagato ’sya jagaty-arthe bhedenāvāṁ vyavasthitau
tat smaryatām ameyātmaṁs tvayātmā jahi dānavam
mānuṣyam evāvalambya bandhūnāṁ kriyatāṁ hitam
“You and I, O Soul of the world, are the one and only cause of the
universe, although for the sake of the Earth we exist separately.
Therefore remember the Self, O immeasurable Soul. Kill the
Dānava, but only in your human shape, so that our friends and
relatives may be benefited.”
5.9.34-35
śrī-parāśara uvāca
iti saṁsmārito vipra kṛṣṇena sumahātmanā
vihasya pīḍayāmāsa pralambaṁ balavān balaḥ
muṣṭinā so ’hanan mūrdhni kopa-saṁrakta-locanaḥ
tena cāsya prahāreṇa bahir yāte vilocane
5.9.36-38
sa niṣkāsita-mastiṣko mukhāc choṇitam udvaman
nipapāta mahī-pṛṣṭhe daitya-varyo mamāra ca
pralambaṁ nihataṁ dṛṣṭvā balenādbhuta-karmaṇā
prahṛṣṭās tuṣṭuvur gopāḥ sādhu sādhv iti cābruvan
saṁstūyamāno gopais tu rāmo daitye nipātite
pralambe saha kṛṣṇena punar gokulam āyayau
5.10.1-2
śrī-parāśara uvāca
tayor viharator evaṁ rāma-keśavayor vraje
prāvṛḍ vyatītā vikasat-sarojā cābhavac charat
avāpus tāpam atyarthaṁ śapharyaḥ palvalodake
putra-kṣetrādi-saktena mamatvena yathā gṛhī
Śrī Parāśara said: While Rāma and Keśava were thus sporting in
Vraja, the rainy season ended and autumn, the time of full-blown
lotuses, arrived. The śapharī fish in their tiny pools of water
encountered much heat (tāpa), like a householder encounters
affliction (tāpa) by being possessive toward his son, his land, and
so on.
5.10.3
mayurā maunam ātasthuḥ parityakta-madā vane
asāratāṁ parijñāya saṁsārasyeva yoginaḥ
5.10.4
utsṛjya jala-sarvasvaṁ vimalāḥ sita-mūrtayaḥ
tatyajuś cāmbaraṁ meghā gṛhaṁ vijñānino yathā
95
96 Vishnu Purana
5.10.5
śarat-sūryāṁśu-taptāni yayuḥ śoṣaṁ sarāṁsi ca
bahv-ālamba-mamatvena hṛdayānīva dehinām
5.10.6
kumudaiḥ śarad-ambhāṁsi yogyatā-lakṣaṇaṁ yayuḥ
avabodhair manāṁsīva samatvam amalātmanām
5.10.7
tārakā-vimale vyomni rarājākhaṇḍa-maṇḍalaḥ
candraś carama-dehātmā yogī sādhu-kule yathā
The full moon shone in the starry sky like a yogi whose inner soul
is the last body (the ānanda-maya kośa) shines in an assembly of
spiritual practitioners.
5.10.8
śanakaiḥ śanakais tīraṁ tatyajuś ca jalāśayāḥ
mamatvaṁ kṣetra-putrādi-rūḍham uccair yathā budhāḥ
The rivers and lakes gradually retired from their banks like intel-
5.10.9
pūrvaṁ tyaktaiḥ saro-’mbhobhir haṁsā yogaṁ punar yayuḥ
kleśaiḥ kuyogino ’śeṣair antarāya-hatā iva
The swans became reunited (yoga) with the water of the lakes
which they had abandoned, just as immature yogis struck by
impediments experience (yoga) many afflictions.
5.10.10
nibhṛto ’bhavad atyarthaṁ samudraḥ stimitodakaḥ
kramāvāpta-mahā-yogo niścalātmā yathā yatiḥ
5.10.11
sarvatrātiprasannāni salilāni tathābhavan
jñāte sarva-gate viṣṇau manāṁsīva sumedhasām
5.10.12
babhūva nirmalaṁ vyoma śaradā dhvasta-toyadam
yogāgni-dagdha-kleśaughaṁ yoginām iva mānasam
5.10.13
sūryāṁśu-janitaṁ tāpaṁ ninye tārā-patiḥ śamam
ahaṁ-mānodbhavaṁ29 duḥkhaṁ vivekaḥ sumahān iva
5.10.14
nabhaso ’bdān bhuvaḥ paṅkaṁ kāluṣyaṁ cāmbhasaḥ śarat
indriyāṇīndriyārthebhyaḥ pratyāhāra ivāharat
Autumn removed the clouds from the sky as well as mud and
turbidity from the water, like pratyāhāra, the fifth step of the
eightfold yogic path, removes the senses from sensory objects.
5.10.15
prāṇāyāma ivāmbhobhiḥ sarasāṁ kṛta-pūrakaiḥ
abhyasyate ’nu-divasaṁ recakākumbhakādibhiḥ
5.10.16-18
vimalāmbara-nakṣatre kāle cābhyāgate vraje30
dadarśendra-mahārambhāyodyatāṁs tān vrajaukasaḥ
kṛṣṇas tān utsukān dṛṣṭvā gopān utsava-lālasān
kautūhalād idaṁ vākyaṁ prāha vṛddhān mahā-matiḥ
ko ’yaṁ śakra-maho nāma yena vo harṣa āgataḥ
prāha taṁ nanda-gopaś ca pṛcchantam atisādaram
5.10.19-21
nanda-gopa uvāca
meghānāṁ payasāṁ ceśo deva-rājaḥ śata-kratuḥ
tena saṁcoditā meghā varṣanty ambu-mayaṁ rasam
tad-vṛṣṭi-janitaṁ sasyaṁ vayam anye ca dehinaḥ
vartayāmopayuñjānās31 tarpayāmaś ca devatāḥ
kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ
tena saṁvardhitaiḥ sasyais tuṣṭāḥ puṣṭāḥ bhavanti vai
5.10.22-24
nāsasyā nātṛṇā bhūmir na bubhukṣārdito janaḥ
dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ
bhaumam etat payo dugdhaṁ gobhiḥ sūryasya vāridaiḥ
parjanyaḥ sarva-lokasyodbhavāya bhuvi varṣati
tasmāt prāvṛṣi 32 rājānaḥ sarve śakraṁ mudā yutāḥ
makhaiḥ sureśam arcanti vayam anye ca mānavāḥ
5.10.25
śrī-parāśara uvāca
nanda-gopasya vacanaṁ śrutvetthaṁ śakra-pūjane
roṣāya tridaśendrasya prāha dāmodaras tadā
5.10.26
na vayaṁ kṛṣi-kartāro vāṇijyā-jīvino na ca
gāvos mad-daivataṁ tāta vayaṁ vana-carā yataḥ
5.10.27-29
ānvīkṣikī trayī vārtā 33 daṇḍa-nītis tathāparā
vidyā-catuṣṭayaṁ caitad vārtā-mātraṁ śṛṇuṣva me
kṛṣir vaṇijyā tadvac ca tṛtīyaṁ paśu-pālanam
vidyā hy ekā mahā-bhāga vārtā vṛtti-trayāśrayā
karṣakāṇāṁ kṛṣir vṛttiḥ paṇyaṁ vipaṇi-jīvinām
asmākaṁ gauḥ parā vṛttir vārtā bhedair iyaṁ tribhiḥ
33 The Nag Press edition reads vārttā throughout the text.
Chapter Ten 101
5.10.30-31
vidyayā yo yayā yuktas tasya sā daivataṁ mahat
saiva pūjyārcanīyā ca saiva tasyopakārikā
yo yasya phalam aśnan vai pūjayaty aparaṁ naraḥ34
iha ca pretya caivāsau na tad āpnoti śobhanam
5.10.32-33
kṛṣyāntā prathitā sīmā 35 sīmāntaṁ ca punar vanam
vanāntā girayaḥ sarve te cāsmākaṁ parā gatiḥ
na dvāra-bandhāvaraṇā na gṛha-kṣetriṇas tathā
sukhinas tv akhile loke yathā vai cakra-cāriṇaḥ
“At the end of cultivable fields lies the boundary, on the other side
of the boundary is the woodland, and the woodland is bounded
by mountains, and so the mountains are our highest resource.
We are not confined indoors, and we own neither houses nor
fields. We happily go anywhere in the world by travelling in our
wagons.
10.3.34-35
śrūyante girayaś caiva vane ’smin kāma-rūpiṇaḥ
tat-tad-rūpaṁ samāsthāya ramante sveṣu sānuṣu
yadā caite prabādhyante teṣāṁ ye kānanaukasaḥ
tadā siṁhādi-rūpais tān ghātayanti mahī-dharāḥ
5.10.36-37
giri-yajñas tv ayaṁ tasmād go-yajñaś ca pravartyatām
kim asmākaṁ mahendreṇa gāvaḥ śailāś ca devatāḥ
mantra-yajña-parā viprāḥ sīra-yajñāś ca karṣakāḥ
giri-go-yajña-śīlāś ca vayam adri-vanāśrayāḥ
5.10.38-39
tasmād govardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ
arcyatāṁ pūjyatāṁ medhyān paśun hatvā vidhānataḥ
sarva-ghoṣasya saṁdoho gṛhyatāṁ mā vicāryatām
bhojyantāṁ tena vai viprās tathā ye cābhivāñchakāḥ
5.10.40
tatrārcite36 kṛte home bhojiteṣu dvijātiṣu
śarat-puṣpa-kṛtāpīḍāḥ parigacchantu go-gaṇāḥ
“Once the oblations are done and the Brāhmaṇas fed, the cattle,
adorned with wreaths of autumnal flowers, should perform a
circumambulation.37
5.10.41
etan mama mataṁ gopāḥ samprītyā kriyate yadi
tataḥ kṛtā bhavet prītir gavām adres tathā mama
5.10.42-43
śrī-parāśara uvāca
iti tasya vacaḥ śrutvā nandādyās te vrajaukasaḥ
prīty-utphulla-mukhā gopāḥ sādhu sādhv ity athābruvan
śobhanaṁ te mataṁ vatsa yad etad bhavatoditam
tat kariṣyāmahe sarvaṁ giri-yajñaḥ pravartyatām
5.10.44-46
tathā ca kṛtavantas te giri-yajñaṁ vrajaukasaḥ
dadhi-pāyasa-māṁsādyair daduḥ śaila-baliṁ tataḥ
dvijāṁś ca bhojayāmāsus śātaśo ’tha sahasraśaḥ 38
gāvaḥ śailaṁ tataś cakrur arcitās tāḥ pradakṣiṇam
vṛṣabhāś cātinardantaḥ39 sa-toyā jaladā iva
5.10.47-49
giri-mūrdhani kṛṣṇo ’pi śailo ’ham iti mūrtimān
bubhuje ’nnaṁ bahu-taraṁ gopa-varyāhṛtaṁ dvija
svenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ
adhiruhyārcayāmāsa dvitīyām ātmanas tanum
antardhānaṁ gate tasmin gopā labdhvā tato varān
kṛtvā giri-makhaṁ40 goṣṭhaṁ nijam abhyāyayuḥ punaḥ
5.11.1-2
śrī-parāśara uvāca
makhe pratihate śakro maitreyātiruṣānvitaḥ
saṁvartakaṁ nāma gaṇaṁ toyadānām athābravīt
bho bho meghā niśamyaitad vacanaṁ gadato mama
ājñānantaram evāśu kriyatām avicāritam
5.11.3-5
nanda-gopaḥ sudurbuddhir gopair anyaiḥ sahāyavān
kṛṣṇāśraya-balādhmāto makha-bhaṅgam acīkarat
ājīvo yāḥ paras teṣāṁ gāvas tasya ca kāraṇam 41
tā gāvo vṛṣṭi-pātena pīḍyantāṁ vacanān mama
aham apy adri-śṛṅgābhaṁ tuṅgam āruhya vāraṇam
sāhāyyaṁ vaḥ kariṣyāmi vāyv-ambūtsarga-yojitam
105
106 Vishnu Purana
means of livelihood and the very reason they are who they are.
I will mount my elephant, lofty like a mountain peak, and assist
you by hurling wind and water.”
5.11.6-7
śrī-parāśara uvāca
ity ājñaptās tatas tena mumucus te balāhakāḥ
vāta-varṣaṁ mahā-bhīmam abhāvāya gavāṁ dvija
tataḥ kṣaṇena pṛthivī kakubho ’mbaram eva ca
ekaṁ dhārā-mahāsāra-pūraṇenābhavan mune
5.11.8
vidyul-latā-kaṣā-ghāta-trastair 42 iva ghanair ghanam
nādāpūrita-dik-cakrair dhārāsāram apātyata
5.11.9
andhakārī-kṛte loke varṣadbhir aniśaṁ ghanaiḥ
adhaś cordhvaṁ ca tiryak ca jagad āpyam ivābhavat
5.11.10-12
gāvas tu tena patatā varṣa-vātena veginā
dhūtāḥ prāṇāñ jahuḥ sanna-trika-sakthi-śirodharāḥ
kroḍena vatsān ākramya tasthur anyā mahā-mune
gāvo vivatsāś ca kṛtā vāri-pūreṇa cāparāḥ
vatsāś ca dīna-vadanā vāta-kampita-kandharāḥ
trāhi trāhīty alpa-śabdāḥ kṛṣṇam ūcur ivāturāḥ
5.11.13-15
tatas tad gokulaṁ sarvaṁ go-gopī-gopa-saṁkulam
atīvārtaṁ harir dṛṣṭvā maitreyācintayat tadā
etat kṛtaṁ mahendreṇa makha-bhaṅga-virodhinā
tad etad akhilaṁ goṣṭhaṁ trātavyam adhunā mayā
imam adrim ahaṁ dhairyād utpāṭyoru-śilā-ghanam43
dhārayiṣyāmi goṣṭhasya pṛthu cchatram ivopari
Seeing that the entire population, including the cattle, the gopas
and the gopīs, was in great distress, Hari pondered as follows,
O Maitreya: “This was done by Indra. He is frustrated because
the sacrifice to him was annulled. Now, I ought to save the
whole community. Out of boldness, I will lift this mountain,
replete with many heavy rocks, and hold it aloft as if it were the
community’s big umbrella.”
5.11.16-18
śrī-parāśara uvāca
iti kṛtvā matiṁ kṛṣṇo govardhana-mahīdharam
utpāṭyaika-kareṇaiva dhārayāmāsa līlayā
gopāṁś cāha hasañ chauriḥ44 samutpāṭita-bhūdharaḥ
viśadhvam atra tvaritāḥ45 kṛtaṁ varṣa-nivāraṇam
sunivāteṣu deśeṣu yathā-joṣam ihāsyatām
praviśyatāṁ na bhetavyaṁ giri-pātāc ca46 nirbhayaiḥ
5.11.19-21
ity uktās tena te gopā viviśur go-dhanaiḥ saha
śakaṭāropitair bhāṇḍair gopyaś cāsāra-pīḍitāḥ
kṛṣṇo ’pi taṁ dadhāraiva śailam atyanta-niścalam
vrajauko-vāsibhir harṣa-vismitākṣair nirīkṣitaḥ
gopa-gopī-janair hṛṣṭaiḥ prīti-vistāritekṣaṇaiḥ
saṁstūyamāna-caritaḥ kṛṣṇaḥ śailam adhārayat
Thus told what to do, the gopas, accompanied by the cattle and
conveying their belongings that were mounted unto the wagons,
entered, and so did the gopīs, who were exhausted due to the
rainstorm. And Kṛṣṇa held the mountain, which was completely
stable. Gazed at by the general population of Vraja, whose joyful
eyes were amazed, and His deeds extolled by the elated gopas
and gopīs, whose eyes were widened by love, Kṛṣṇa upheld the
mount.
5.11.22-23
sapta-rātraṁ mahā-meghā vavarṣur nanda-gokule
indreṇa coditā vipra gopānāṁ nāśa-kāriṇā
tato dhṛte mahā-śaile paritrāte ca gokule
mithyā-pratijño balabhid vārayāmāsa tān ghanān
For seven days and nights the massive clouds, impelled by Indra,
the perpetrator of havoc unto the cowherds, rained on Nanda’s
community. While the big mountain was held and the cowherds
were under protection, Balabhit, whose plan was thwarted,
withdrew his clouds.
5.11.24-25
vyabhre nabhasi devendre vitathātma-vacasy atha
niṣkramya gokulaṁ hṛṣṭaṁ sva-sthānaṁ punar āgamat
mumoca kṛṣṇo ’pi tadā govardhana-mahācalam
sva-sthāne vismita-mukhair dṛṣṭas tais tu vrajaukasaiḥ
When the clouds disappeared from the sky and the words of the
king of gods turned out false, he departed from the cowherd
settlement, which was upbeat, and returned to his abode. Then
Kṛṣṇa let Govardhana Mountain go down to its place. Everyone
looked at Him and became astonished.
Chapter Twelve
5.12.1-3
śrī-parāśara uvāca
dhṛte govardhane śaile paritrāte ca gokule
rocayāmāsa kṛṣṇasya darśanaṁ pāka-śāsanaḥ
so ’dhiruhya mahā-nāgam airāvatam amitra-jit
govardhana-girau kṛṣṇaṁ dadarśa tridaśeśvaraḥ
cārayantaṁ mahā-vīryaṁ gās tu gopa-vapur-dharam
kṛtsnasya jagato gopaṁ vṛtaṁ gopa-kumārakaiḥ
5.12.4-5
garuḍaṁ ca dadarśoccair antardhāna-gataṁ dvija
kṛta-cchāyaṁ harer mūrdhni pakṣābhyāṁ pakṣi-puṅgavam
avaruhya sa nāgendrād ekānte madhusūdanam
śakraḥ sa-smitam āhedaṁ prīti-vistāritekṣaṇaḥ
From above, Indra also saw Garuḍa. The best of birds was invisible,
O Brāhmaṇa, and was making shade for Hari by spreading his
wings over His head. Alighting from his huge elephant in a
111
112 Vishnu Purana
5.12.6-8
indra uvāca
kṛṣṇa kṛṣṇa śṛṇuṣvedaṁ yad-artham aham āgataḥ
tvat-samīpaṁ mahā-bāho naitac cintyaṁ tvāyānyathā
bhārāvatāraṇārthāya pṛthivyāḥ pṛthivī-tale
avatīrṇo ’khilādhāra tvam eva parameśvara 47
makha-bhaṅga-virodhena48 mayā gokula-nāśakāḥ
samādiṣṭā mahā-meghās taiś cedaṁ kadanaṁ kṛtam
Indra said: “Kṛṣṇa, Kṛṣṇa, listen to this, for the sake of which
I have come in Your presence. Don’t think anything bad of it,
O stout Lord. You descended on Earth to diminish the Earth’s
burden. O foundation of all, only You are the supreme controller.
The destruction was orchestrated by huge clouds which I, upset
over the disruption of the sacrifice, had ordered for the purpose
of wiping out the society of cowherds.
5.12.9-10
trātās tāś ca tvāyā gāvaḥ samutpāṭya mahīdharam
tenāhaṁ toṣito vīra karmaṇātyadbhutena te
sādhitaṁ kṛṣṇa devānām ahaṁ manye prayojanam
tvayāyam adri-pravaraḥ kareṇaikena yad dhṛtaḥ
“You protected the cows too, upon lifting the mountain. I was
pleased by that stunning feat of Yours, O heroic superstar. I
believe that the true purpose of the gods was fulfilled, Kṛṣṇa,
because You held the foremost mountain with one hand.
5.12.11-12
gobhiś ca coditaḥ kṛṣṇa tvat-sakāśam ihāgataḥ
5.12.13-14
śrī-parāśara uvāca
athopavāhyād ādāya ghaṇṭām airāvatād gajāt
abhiṣekaṁ tayā cakre pavitra-jala-pūrṇayā
kriyamāṇe ’bhiṣeke tu gāvaḥ kṛṣṇasya tat-kṣaṇāt
prasnavodbhūta-dugdhārdrāṁ sadyaś cakrur vasundharām
Śrī Parāśara said: Then Indra took a ewer from his royal mount,
the elephant Airāvata, and with the holy water it contained
performed the regal ceremony of aspersion. While Kṛṣṇa’s
abhiṣeka was thus under way, the cows instantly rendered the
Earth moist with milk gushing in streams.
5.12.15-16
abhiṣicya gavāṁ vākyād upendraṁ vai janārdanam
prītyā sa-praśrayaṁ vākyaṁ punar āha śacī-patiḥ
gavām etat kṛtaṁ vākyaṁ tathānyad api me śṛṇu
yad bravīmi mahā-bhāga bhārāvataraṇecchayā
5.12.17-18
mamāṁśaḥ puruṣa-vyāghra pṛthivyāṁ50 pṛthivī-dhara
avatīrṇo ’rjuno nāma saṁrakṣyo bhavatā sadā
bhārāvataraṇe sāhyaṁ sa te vīraḥ kariṣyati
saṁrakṣaṇīyo bhavatā yathātmā madhusūdana
5.12.19-20
śrī-bhagavān uvāca
jānāmi bhārate vaṁśe jātaṁ pārthaṁ tavāṁśataḥ51
tam ahaṁ pālayiṣyāmi yāvat sthāsyāmi bhū-tale
yāvan mahī-tale śakra sthāsyāmy aham arindama
na tāvad arjunaṁ kaścid devendra yudhi jeṣyati
The Lord replied: “I am aware that your aṁśa Pārtha has taken
birth in Bharata’s lineage. I will protect him as long as I stay on
Earth. Śakra, as long as I will remain on the face of this planet,
O subduer of foes, no one will defeat Arjuna in battle, O king of
gods.
5.12.21-22
kaṁso nāma mahā-bāhur daityo ’riṣṭas tathāsuraḥ
keśī kuvalayāpīḍo narakādyās tathāpare
hateṣu teṣu devendra bhaviṣyati mahāhavaḥ
tatra viddhi sahasrākṣa bhārāvataraṇaṁ kṛtam
“When mighty Kaṁsa, the Daitya Ariṣṭa, the asuras Keśī and
Kuvalayāpīḍa, as well as Naraka and others will have been killed,
O king of gods, a great war will take place. You should know, O
thousand-eyed god, that the Earth’s burden will come to an end
in that war.
5.12.23-24
sa tvaṁ gaccha na santāpaṁ putrārthe kartum arhasi
nārjunasya ripuḥ kaścin mamāgre prabhaviṣyati
arjunārthe tv ahaṁ sarvān yudhiṣṭhira-purogamān
nivṛtte bhārate yuddhe kuntyai dāsyāmy avikṣatān
“Now you should go. Don’t worry about your son. No enemy
of Arjuna will be overly powerful in My presence. For Arjuna’s
sake, after the Bharat War I will return to Kuntī all her sons, the
first being Yudhiṣṭhira, unharmed.”
5.12.25-26
śrī-parāśara uvāca
ity uktaḥ sampariṣvajya deva-rājo janārdanam
āruhyairāvataṁ nāgaṁ punar eva divaṁ yayau
kṛṣṇo hi sahito gobhir gopālaiś ca punar vrajam
ājagāmātha gopīnāṁ dṛṣṭi-pūtena vartmanā
5.13.1-2
śrī-parāśara uvāca
gate śakre tu gopālāḥ kṛṣṇam akliṣṭa-kāriṇam
ūcuḥ prītyā dhṛtaṁ dṛṣṭvā tena govardhanācalam
vayam asmān mahā-bhāga bhagavan mahato bhayāt
gāvaś ca bhavatā trātā giri-dhāraṇa-karmaṇā
Śrī Parāśara resumed: After Śakra left, the cowherds, who had
seen Kṛṣṇa hold Govardhana Mountain, affectionately spoke to
Him, whose deeds are unimpeded: “By your feat of holding the
mountain, O supereminent personage, you saved both us and
the cattle from this great peril.
5.13.3-4
bāla-krīḍeyam atulā gopālatvaṁ jugupsitam
divyaṁ ca bhavataḥ karma kim etat tāta kathyatām
kālīyo damitas toye dhenuko52 vinipātitaḥ
dhṛto govardhanaś cāyaṁ śaṅkitāni manāṁsi naḥ
“The fun you had as a child was incomparable. You don’t like
to follow the customary festive sacrifice of the cowherds. And
what about this divine deed of yours? Tell us exactly what is
going on, dear boy. Kālīya was subdued in the water, Dhenuka
was thrashed, and Govardhana was held aloft. We are in doubt.
117
118 Vishnu Purana
5.13.5-7
satyaṁ satyaṁ hareḥ pādau śapāmo ’mita-vikrama
yathāvad vīryam53 ālokya na tvāṁ manyāmahe naram
prītiḥ sa-strī-kumārasya vrajasya tvayi keśava
karma cedam aśakyaṁ yat samastais tridaśair api
bālatvaṁ cātivīryatvaṁ janma cāsmāsu śobhanam54
cintyamānam ameyātmañ chaṅkāṁ kṛṣṇa prayacchati
“We swear oath after oath at Lord Hari’s feet: Upon seeing your
might, O being of immeasurable prowess, we think you are not
a man. Keśava, the love that the whole community, including
the girls, has for you; this particular feat of yours that cannot be
done by the gods, even if they were to try to do it together; your
childhood, filled with heroism; and your birth among us, which
seems out of place, make us wonder, O unfathomable soul. All
this leads to a doubt, Kṛṣṇa.
5.13.8
devo vā dānavo vā tvaṁ yakṣo gandharva eva vā
kim asmākaṁ55 vicāreṇa bāndhavo ’si namo ’stu te
5.13.9
śrī-parāśara uvāca
kṣaṇaṁ bhūtvā tv asau tūṣṇīṁ kiñcit-praṇaya-kopavān
ity evam uktas tair gopaiḥ kṛṣṇo ’py āha mahā-matiḥ57
5.13.10-12
śrī-bhagavān uvāca
mat-sambandhena vo gopā yadi lajjā na jāyate
ślāghyo vāhaṁ tataḥ kiṁ vo vicāreṇa prayojanam
yadi vo ’sti mayi prītiḥ ślāghyo ’haṁ bhavatāṁ yadi
tadātma-bandhu-sadṛśī buddhir vaḥ kriyātāṁ mayi
nāhaṁ devo na gandharvo na yakṣo na ca dānavaḥ
ahaṁ vo bāndhavo jāto naitac cintyam ito ’nyathā
5.13.13
śrī-parāśara uvāca
iti śrutvā harer vākyaṁ baddha-maunās tato vanam
yayur gopā mahā-bhāga tasmin praṇaya-kopini
5.13.14-15
kṛṣṇas tu vimalaṁ vyoma śarac-candrasya candrikām
tadā kumudinīṁ phullām āmodita-dig-antarām
vana-rājīṁ tathā kūjad-bhṛṅga-mālā-manoharām
vilokya saha gopībhir manaś cakre ratiṁ prati
5.13.16-17
vinā rāmeṇa madhuram atīva vanitā-priyam
jagau kala-padaṁ śauris tāra-mandra-kṛta-kramam58
ramyaṁ gīta-dhvaniṁ śrutvā santyajyāvasathāṁs tadā
ājagmus tvaritā gopyo yatrāste madhusūdanaḥ
5.13.18-19
śanaiḥ śanair jagau gopī kācit tasya layānugam
dattāvadhānā kācic ca tam eva manasāsmarat
kācit kṛṣṇeti kṛṣṇeti proktvā lajjām upāyayau
yayau ca kācit premāndhā tat-pārśvam avilambitam59
with the heart. Some other girl uttered “Kṛṣṇa, Kṛṣṇa” and
became bashful. And another, blinded by love, went to His side
without delay.
5.13.20-22
kācic cāvasathasyānte sthitvā dṛṣṭvā bahir gurum
tan-mayatvena govindaṁ dadhyau mīlita-locanā
tac-citta-vimalāhlāda-kṣīṇa-puṇya-cayā 60 tathā
tad-aprāpti-mahā-duḥkha-vilīnāśeṣa-pātakā
cintayatī jagat-sūtiṁ para-brahma-svarūpiṇam
nirucchvāsatayā muktiṁ gatānyā gopa-kanyakā
5.13.23-25
gopī-parivṛto rātriṁ śarac-candra-manoramām
mānayāmāsa govindo rāsārambha-rasotsukaḥ
gopyaś ca vṛndaśaḥ kṛṣṇa-ceṣṭāsv āyatta-mūrtayaḥ
anya-deśaṁ gate kṛṣṇe cerur vṛndāvanāntaram
kṛṣṇe nibaddha-hṛdayā idam ūcuḥ parasparam61
5.13.26-27
kṛṣṇo ’ham eṣa lalitaṁ62 vrajāmy ālokyatāṁ gatiḥ
anyā bravīti kṛṣṇasya mama gītir niśamyatām
duṣṭa-kāliya tiṣṭhātra kṛṣṇo ’ham iti cāparā
bāhum āsphoṭya kṛṣṇasya līlayā sarvam ādade63
“I’m Kṛṣṇa. I got the moves. Watch the gait.” Another girl said, “I
am Kṛṣṇa. Listen to my song.” Another said, “Hey wicked Kāliya,
freeze. I’m Kṛṣṇa.” She slapped her arm with her hand and took
a snake as an imitation of Kṛṣṇa’s pastime.
5.13.28-29
anyā bravīti bho gopā niḥśaṅkaiḥ sthīyatām iti
alaṁ vṛṣṭi-bhayenātra dhṛto govardhano mayā
dhenuko ’yaṁ mayākṣipto vicarantu yathecchayā
gāvo bravīti caivānyā kṛṣṇa-līlānusāriṇī
5.13.30-33
evaṁ nānā-prakārāsu kṛṣṇa-ceṣṭāsu tās tadā
gopyo vyagrāḥ samaṁ cerū ramyaṁ vṛndāvanāntaram
vilokyaikā bhuvaṁ prāha gopī gopa-varāṅganā
pulakāñcita-sarvāṅgī vikāsi-nayanotpalā
dhvaja-vajrāṅkuśābjāṅka-rekhāvanty āli paśyata
padāny etāni kṛṣṇasya līlā-lalita-gāminaḥ
5.13.34-35
puṣpāpacayam atroccaiś
64
cakre dāmodaro dhruvam
yenāgrākrānta-mātrāṇi padāny atra mahātmanaḥ
65
5.13.36
puṣpa-bandhana-sammāna-kṛta-mānām apāsya tām
nanda-gopa-suto yāto mārgeṇānena paśyata
“See, Nanda’s son went away by this path. He did that to dispel
the pride she felt after he honored her by inserting flowers in her
braids.
5.13.37
anuyātainam atrānyā 66 nitamba-bhara-mantharā
yā gantavye drutaṁ yāti nimna-pādāgra-saṁsthitiḥ
5.13.38
hasta-nyastāgra-hasteyaṁ tena yāti tathā sakhī
anāyatta-pada-nyāsā lakṣyate pada-paddhatiḥ
“When he went with this sakhī, he held her fingers in his hand:
The series of her footsteps is irregular.
5.13.39
hasta-saṁsparśa-mātreṇa dhūrtenaiṣā vimānitā
nairāśyān manda-gāminyā nivṛttaṁ lakṣyate padam
“He merely touched the hand of this girl. The rake slighted her,
and so her overweening pride vanished: She lost hope, went
slowly and ceased walking.
5.13.40
nūnam uktā tvarāmīti punar eṣyāmi te ’ntikam
tena kṛṣṇena yenaiṣā tvaritā pada-paddhatiḥ
“There’s no doubt that he told this girl “I’m going fast, but I’ll
come back to you”, because the series of his footsteps indicates
speed.
5.13.41
praviṣṭo gahanaṁ kṛṣṇaḥ padam atra na lakṣyate
5.13.42
nivṛttās tās tadā gopyo nirāśāḥ kṛṣṇa-darśane
yamunā-tīram āsādya jagus tac-caritaṁ tathā
The gopīs stopped. They lost hope of seeing Kṛṣṇa. They reached
the bank of the Yamunā and sang His exploits in that mood.
5.13.43
tato dadṛśur āyāntaṁ vikāsi-mukha-paṅkajam
gopyas trailokya-goptāraṁ kṛṣṇam akliṣṭa-ceṣṭitam
Then the gopīs beheld Kṛṣṇa coming. The face of the savior of
the three worlds resembled an expanded lotus. He does things
His way.
5.13.44
kācid ālokya govindam āyāntam atiharṣitā
kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyad udīrayat
5.13.45
kācid bhrū-bhaṅguraṁ kṛtvā lalāṭa-phalakaṁ 67 harim
vilokya netra-bhṛṅgābhyāṁ papau tan-mukha-paṅkajam
5.13.46
kācid ālokya govindaṁ nimīlita-vilocanā
tasyaiva rūpaṁ dhyāyantī yogārūḍheva sā babhau
Noticing Govinda, some other girl closed her eyes and, contem-
plating on that very form, became resplendent as if she were
advanced in aṣṭāṅga-yoga.
5.13.47-48
tataḥ kāñcit priyālāpaiḥ kāñcid bhrū-bhaṅga-vīkṣitaiḥ
ninye ’nunayam anyāṁ ca kara-sparśena mādhavaḥ
tābhiḥ prasanna-cittābhir gopībhiḥ saha sādaram
rarāsa rāsa-goṣṭhībhir udāra-carito hariḥ
5.13.49
rāsa-maṇḍala-bandho ’pi kṛṣṇa-pārśvam anujjhatā
gopī-janena naivābhūd eka-sthāna-sthirātmanā
But the gopīs did not form the circle of the Rāsa: Each one was
near Kṛṣṇa and did not give up being at His side. They stubbornly
stayed in the same place.
Chapter Thirteen 127
5.13.50
hastena gṛhya caikaikāṁ gopīnāṁ68 rāsa-maṇḍale
cakāra tat-kara-sparśa-nimīlita-dṛśaṁ hariḥ
Hari took each gopī by the hand so that their eyes closed by the
touch of His hand. He thus made the circle of the Rāsa.69
5.13.51
tataḥ pravavṛte rāsaś calad-valaya-nisvanaḥ70
anuyāta-śarat-kāvya-geya-gītir anukramāt
5.13.52
kṛṣṇaḥ śarac-candramasaṁ kaumudīṁ kumudākaram
jagau gopī-janas tv ekaṁ kṛṣṇa-nāma punaḥ punaḥ
Kṛṣṇa sang about the autumnal moon, the moonlight, and the
white lilies. The gopīs, however, sang one name of Kṛṣṇa again
and again.
5.13.53
parivṛtti-śrameṇaikā calad-valaya-lāpinīm71
dadau bāhu-latāṁ skandhe gopī madhunighātinaḥ
Due to the fatigue occasioned by the whirls of the dance, one gopī
placed her creeper-like arm, boisterous because of the clashing
bangles, on Kṛṣṇa’s shoulder.
5.13.54
kācit pravilasad-bāhuṁ parirabhya cucumba tam
gopī gīta-stuti-vyājān nipuṇā madhusūdanam
5.13.55
gopī-kapola-saṁśleṣam abhigamya harer bhujau
pulakodgama-sasyāya svedāmbu-ghanatāṁ gatau
5.13.56
rāsa-geyaṁ jagau kṛṣṇo yāvat tāratara-dhvaniḥ
sādhu kṛṣṇeti kṛṣṇeti tāvat tā dvi-guṇaṁ jaguḥ
5.13.57
gate ’nugamanaṁ cakrur valane sammukhaṁ yayuḥ
pratilomānulomābhyāṁ bhejur gopāṅganā harim
5.13.58-59
sa tathā saha gopībhī rarāsa madhusūdanaḥ
yathābda-koṭi-pratimaḥ kṣaṇas tena vinābhavat
tā vāryamāṇāḥ patibhiḥ pitṛbhir bhrātṛbhis tathā
kṛṣṇaṁ gopāṅganā rātrau ramayanti rati-priyāḥ
5.13.60
so ’pi kaiśoraka-vayo mānayan madhusūdanaḥ
reme tābhir ameyātmā kṣapāsu kṣapitāhitaḥ
5.13.61-62
tad-bhartṛṣu tathā tāsu sarva-bhūteṣu ceśvaraḥ
ātma-svarūpa-rūpo ’sau vyāpī 72 vāyur iva sthitaḥ
yathā samasta-bhūteṣu nabho ’gniḥ pṛthivī jalam
vāyuś cātmā tathaivāsau vyāpya sarvam avasthitaḥ
5.14.1-2
śrī-parāśara uvāca
pradoṣāgre kadācit tu rāsāsakte janārdane
73
5.14.3-4
lelihānaḥ sa-niṣpeṣaṁ jihvayoṣṭhau punaḥ punaḥ
saṁrambhāviddha-lāṅgūlaḥ kaṭhina-skandha-bandhanaḥ
udagra-kakud-ābhoga-pramāṇo duratikramaḥ 74
viṇ-mūtra-lipta-pṛṣṭhāṅgo gavām udvega-kārakaḥ
131
132 Vishnu Purana
his impressive size. His haunches were soiled with ordure. And
he caused the cattle to be in a state of shock.
5.14.5-6
pralamba-kaṇṭho ’ti-mukhas taru-khātāṅkitānanaḥ
pātayan sa gavāṁ garbhan daityo vṛṣabha-rūpa-dhṛk
sūdayaṁs tāpasān ugro vanāny aṭati yaḥ sadā
His dewlap hung low, surpassing his mouth, and his face was
marked with scars from butting against trees. The Daitya,
assuming the shape of a bull, was formidable. He always haunted
the forests, causing cows to miscarry and tormenting hermits
and ascetics.
5.14.7-8
tatas tam atighorākṣam avekṣyātibhayāturāḥ
gopā gopa-striyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ
siṁha-nādaṁ tataś cakre tala-śabdaṁ ca keśavaḥ
tac-chabda-śravaṇāc cāsau dāmodaram upāyayau
Seeing him of horrible eyes, the cowherd men and women, com-
pletely terrified, yelled “Kṛṣṇa, Kṛṣṇa”. Then Keśava roared like a
lion and made more sound by slapping the arm in defiance. Ariṣṭa
heard those sounds and came in the direction of Dāmodara.
5.14.9-10
agra-nyasta-viṣāṇāgraḥ kṛṣṇa-kukṣi-kṛtekṣaṇaḥ
abhyadhāvata duṣṭātmā kṛṣṇaṁ vṛṣabha-dānavaḥ
āyāntaṁ daitya-vṛṣabhaṁ dṛṣṭvā kṛṣṇo mahā-balaḥ
na cacāla tadā sthānād avajñā-smita-līlayā
The evil-minded Bull demon pointed the tips of his horns straight
ahead, fixed his gaze on Kṛṣṇa’s abdomen and rushed toward
Him. Seeing the Bull demon approaching, powerful Kṛṣṇa did
not budge, as a sophisticated way of smiling at the scorn.
Chapter Fourteen 133
5.14.11-12
āsannaṁ caiva jagrāha grāha-van madhusūdanaḥ
jaghāna jānunā kukṣau viṣāṇa-grahaṇācalam
tasya darpa-balaṁ bhaṅktvā gṛhītasya viṣāṇayoḥ
apīḍayad ariṣṭasya kaṇṭhaṁ klinnam ivāmbaram
5.14.13-14
utpāṭya śṛṅgam ekaṁ tu tenaivātāḍayat tataḥ
mamāra sa mahā-daityo mukhāc choṇitam udvaman
tuṣṭuvur nihate tasmin daitye gopā janārdanam
jambhe hate sahasrākṣaṁ purā deva-gaṇā yathā
Then He plucked one horn and beat him with it. The big demon
died, vomiting blood. Seeing that the Daitya had been killed,
the cowherds praised Janārdana just like in days of old the gods
praised Indra upon the killing of Jambha.
Chapter Fifteen
5.15.1-3
śrī-parāśara uvāca
kakudmati hate ’riṣṭe dhenuke vinipātite
pralambe nidhanaṁ nīte dhṛte govardhanācale
damite kāliye nāge bhagne tuṅga-druma-dvaye
hatāyāṁ pūtanāyāṁ ca śakaṭe parivartite
kaṁsāya nāradaḥ prāha yathā-vṛttam anukramāt
yaśodā-devakī-garbha-parivṛttādy aśeṣataḥ
Śrī Parāśara resumed: Once Ariṣṭa the Bull had been killed,
Dhenuka thrashed, Pralamba slain, Govardhana Hill lifted,
Kāliya the Snake subdued, the two tall trees broken, Pūtanā put
to death, and the cart overturned, Nārada told Kaṁsa everything
that happened, in sequence, beginning from the switch of
Yaśodā’s and Devakī’s two babies.
5.15.4-5
śrutvā tat sakalaṁ kaṁso nāradād deva-darśanāt
vasudevaṁ prati tadā kopaṁ cakre sudurmatiḥ
so ’tikopād upālabhya sarva-yādava-saṁsadi
jagarha yādavāṁś caiva kāryaṁ caitad acintayat
135
136 Vishnu Purana
5.15.6-7
yāvan na balam ārūḍhau rāma-kṛṣṇau subālakau
tāvad eva mayā vadhyāv asādhyau rūḍha-yauvanau
cāṇūro ’tra mahā-vīryo muṣṭikaś ca mahā-balaḥ
etābhyāṁ malla-yuddhena ghātayiṣyāmi durmadau
“I should dispose of those two lads, Rāma and Kṛṣṇa, before they
become strong. They haven’t yet reached adulthood. Cāṇūra is
very powerful, and Muṣṭika very strong. With these two, I will
occasion the death of the two stubborn boys in a wrestling match.
5.15.8-9
dhanurmaha-mahā-yāga-vyājenānīya tau vrajāt
tathā tathā yatiṣyāmi yāsyete saṁkṣayaṁ yathā
śvaphalka-tanayaṁ śūram akrūraṁ yadu-puṅgavam
tayor ānayanārthāya preṣayiṣyāmi gokulam
“Once I bring them from Vraja, under the pretext of the big
fire sacrifice of the bow festival, I will do whatever it takes to
obliterate them. Akrūra, the heroic son of Śvaphalka, is the best
of the Yadus. I will dispatch him to Gokula in order to fetch both
of them.
5.15.10-11
vṛndāvana-caraṁ ghoram ādekṣyāmi ca keśinam
tatraivāsāv atibalas tāv ubhau ghātayiṣyati
gajaḥ kuvalāyāpīḍo mat-sakāśam ihāgatau
ghātayiṣyati vā gopau vasudeva-sutāv ubhau
5.15.12
śrī-parāśara uvāca
ity ālocya sa duṣṭātmā kaṁso rāma-janārdanau
hantuṁ kṛta-matir vīram akrūraṁ vākyam abravīt
5.15.13-14
kaṁsa uvāca
bho bho dānapate75 vākyaṁ kriyatāṁ prītaye mama
itaḥ syandanam āruhya gamyatāṁ nanda-gokulam
vasudeva-sutau tatra viṣṇor aṁśa-samudbhavau
nāśāya kila sambhūtau mama duṣṭau pravardhataḥ
5.15.15-16
dhanur-maho mamāpy atra caturdaśyāṁ bhaviṣyati
āneyau bhavatā gatvā malla-yuddhāya tatra tau
cāṇūra-muṣṭikau mallau niyuddha-kuśalau mama
tābhyāṁ sahānayor yuddhaṁ sarva-loko ’tra paśyatu
5.15.17-18
gajaḥ kuvalayāpīḍo mahāmātra-pracoditaḥ
sa vā haniṣyate pāpau vasudevātmajau śiśū
tau hatvā vasudevaṁ ca nanda-gopaṁ ca durmatim
haniṣye pitaraṁ cemam ugrasenaṁ ca durmatim
“Or else the elephant Kuvalāpīḍa, driven by its master, will kill
those two iniquitous children of Vasudeva. Once both are killed,
I will execute Vasudeva, silly Nanda, and this stupid father of
mine, Ugrasena.
5.15.19-20
tataḥ samasta-gopānāṁ godhanāny akhilāny aham
vittaṁ cāpahariṣyāmi duṣṭānāṁ mad-vadhaiṣiṇām
tvām ṛte yādavāś caite dviṣo dānapate mama 76
eteṣāṁ ca vadhāyāhaṁ yatiṣye ’nukramāt tataḥ
“Then I will seize all the cattle and the wealth of the wicked
cowherds, who desire my demise. Except you, Dānapati, all these
Yādavas are inimical to me. I will endeavor to kill them too,
when the time comes.
5.15.21-22
tadā niṣkaṇṭakaṁ sarvaṁ rājyam etad ayādavam
prasādhiṣye tvayā tasmān mat-prītyai vīra gamyatām 77
yathā ca māhiṣaṁ sarpir dadhi cāpy upahārya vai
gopāḥ samānayantv āśu tathā vācyās tvayā ca te 78
hence void of thorns. And I will rule over it. Therefore, hero, to
please me you should go. Tell all the cowherds to quickly bring
buffalo ghee and yogurt.”
5.15.23-24
śrī-parāśara uvāca
ity ājñaptas tadākrūro mahā-bhāgavato dvija
prītimān abhavat kṛṣṇaṁ śvo drakṣyāmīti satvaraḥ
tathety uktvā ca rājānaṁ ratham āruhya śobhanam
niścakrāma tataḥ puryā mathurāyā madhu-priyaḥ
5.16.1-2
śrī-parāśara uvāca
keśī cāpi balodagraḥ kaṁsa-dūta-pracoditaḥ
kṛṣṇasya nidhanākāṅkṣī vṛndāvanam upāgamat
sa khura-kṣata-bhū-pṛṣṭhaḥ saṭākṣepa-dhutāmbudaḥ
druta-79vikrānta-candrārka-mārgo gopān upādravat
5.16.3-4
tasya heṣita-śabdena gopālā daitya-vājinaḥ
gopyaś ca bhaya-saṁvignā govindaṁ śaraṇaṁ yayuḥ
trāhi trāhiti govindaḥ śrutvā teṣāṁ tato vacaḥ
satoya-jalada-dhvāna-gambhīram idam uktavān
141
142 Vishnu Purana
5.16.5
śrī-bhagavān uvāca
alaṁ trāsena gopālāḥ keśinaḥ kiṁ bhayāturaiḥ
bhavidbhir gopa-jātīyair vīra-vīryaṁ vilopyate
5.16.6-7
kim anenālpa-sāreṇa heṣitāṭopa-kāriṇā
daiteya-bala-vāhyena valgatā duṣṭa-vājinā
ehy ehi duṣṭa kṛṣṇo ’haṁ pūṣṇas tv iva 80 pināka-dhṛt
pātayiṣyāmi daśanān vadanād akhilāṁs tava
“What can this bad bronco do to us? He hops, shows his pride
with his neighing, and hauls the power of the Daityas, but he has
little might. Hey villain, come here. Come. I’m Kṛṣṇa. I’ll make
all your teeth fall from your mouth like the holder of the trident
did to Pūṣan.”81
5.16.8
ity uktvāsphoṭya govindaḥ keśinaḥ sammukhaṁ yayau
vivṛtāsyaś ca so ’py enaṁ daiteyāśva upādravat
5.16.9-10
bāhum ābhoginaṁ kṛtvā mukhe tasya janārdanaḥ
praveśayāmāsa tadā keśino duṣṭa-vājinaḥ
keśino vadanaṁ tena viśatā kṛṣṇa-bāhunā
5.16.11
kṛṣṇasya vavṛdhe bāhuḥ keśi-deha-gato dvija
vināśāya yathā vyādhir ā sambhūter upekṣitaḥ
5.16.12-13
vipāṭitauṣṭho bahulaṁ sa-phenaṁ rudhiraṁ vaman
so ’kṣiṇī vivṛte cakre viśiṣṭe82 mukta-bandhane
jaghāna dharaṇīṁ pādaiḥ śakṛn-mūtraṁ samutsṛjan
svedārdra-gātraś śāntaś ca niryatnaḥ so ’bhavat tadā
His lips hung loose. His foamy mouth exuded much blood.
His eyes popped out. He struck the ground with his hooves
while evacuating and urinating. And his body was wet due to
perspiration. He then became calm, unable to make any effort.
5.16.14-15
vyāditāsya-mahā-randraḥ 83 so ’suraḥ kṛṣṇa-bāhunā
nipapāta dvidhā bhūmau vaidyutena yathā drumaḥ
dvi-pāda-pṛṣṭha-pucchārdha-śravaṇaikākṣi-nāsike
keśinas te dvidhā bhūte śakale dve virejatuḥ
Everything about Keśī turned out in two parts and thus looked
splendid. Each of the two body halves had two legs, half a back,
half a tail, one ear, one eye, and one nostril.
5.16.16
hatvā tu keśinaṁ kṛṣṇo gopālair muditair vṛtaḥ
anāyasta-tanuḥ sva-stho hasaṁs tatraiva tasthivān
5.16.17
tato gopyaś ca gopāś ca hate keśini vismitāḥ
tuṣṭuvuḥ puṇḍarīkākṣam anurāga-manoramam
When they realized that Keśī had been killed, the cowherd men
and women became amazed. They praised Puṇḍarīkākṣa, who is
charming because of love.
5.16.18-19
athāhāntarhito vipra nārado jalade sthitaḥ
keśinaṁ nihataṁ dṛṣṭvā harṣa-nirbhara-mānasaḥ
sādhu sādhu jagannātha līlayaiva yad acyuta
nihato ’yaṁ tvayā keśī kleśa-das tridivaukāsām
5.16.20-23
yuddhotsuko ’ham atyarthaṁ nara-vāji-mahāhavam
abhūta-pūrvam anyatra draṣṭuṁ svargād ihāgataḥ
Chapter Sixteen 145
“I like fights very much. I came here from heaven to see this
unprecedented battle between a man and a horse. Madhusūdana,
my mind is astonished by the deeds You perfomed in this descent,
but this one blows me away. O Kṛṣṇa, the gods, even Indra, used
to fear this horse: It would look down upon the clouds while
shaking its mane and neighing. O Janārdana, since you killed
Keśī, an evil being, in the world You will known as Keśava.
5.16.24-26
svasty astu te gamiṣyāmi kaṁsa-yuddhe ’dhunā punaḥ
paraśvo ’haṁ sameṣyāmi tvayā keśi-niṣūdana
ugrasena-sute kaṁse sānuge vinipātite
bhārāvatāra-kartā tvaṁ pṛthivyā pṛthivī-dhara
tatrāneka-prakārāṇi yuddhāni pṛthivīkṣitām
draṣṭavyāni mayāyuṣmat-praṇītāni janārdana
5.16.27
so ’haṁ yāsyāmi govinda deva-kāryaṁ mahat kṛtam
146 Vishnu Purana
5.16.28
nārade tu gate kṛṣṇaḥ saha gopaiḥ sabhājitaḥ85
viveśa gokulaṁ gopī-netra-pānaika-bhājanam
Nārada left. Kṛṣṇa, who had been extolled this way, returned
to the village with the cowherds. He is the only source for the
drinking of the gopīs’ eyes.
5.17.3
adya me saphalaṁ janma suprabhātābhavan niśā 86
yad unnidrābja-patrākṣaṁ viṣṇor drakṣyāmy ahaṁ mukham
5.17.4
pāpaṁ harati yat puṁsāṁ smṛtaṁ saṁkalpanā-mayam
tat puṇḍarīka-nayanaṁ viṣṇor drakṣyāmy ahaṁ mukham
147
148 Vishnu Purana
5.17.5-6
nirjagmuś ca yato vedā vedāṅgāny akhilāni ca
drakṣyāmi tat paraṁ dhāma dhāmnāṁ87 bhagavan-mukham
yajñeṣu yajña-puruṣaḥ puruṣaiḥ puruṣottamaḥ
ijyate yo ’khilādhāras taṁ drakṣyāmi jagat-patim
“I will gaze at the Lord’s face, from which all the Vedas and all
the Vedāṅgas emanated. It is the ultimate substratum of all types
of effulgence.88 At long last I will see Him, the controller of the
universe, the foundation of all, the topmost Puruṣa revered by
men, the actual Yajña Puruṣa in a fire sacrifice.
5.17.7-8
iṣṭvā yam indro yajñānāṁ śatenāmara-rājatām
avāpa tam anantādim ahaṁ drakṣyāmi keśavam
na brahmā nendra-rudrāśvi-vasv-āditya-marudgaṇāḥ
yasya svarūpaṁ jānanti pratyakṣaṁ yāti me hariḥ 89
5.17.9
sarvātmā sarvavit sarvaḥ sarva-bhūteṣv avasthitaḥ
yo hy acintyo ’vyayo vyāpī sa vakṣyati mayā saha
5.17.10
matsya-kūrma-varāhāśva-siṁha-rūpādibhiḥ sthitim
cakāra jagato yo ’jaḥ so ’dya māṁ pralapiṣyati 90
5.17.11-12
sāṁprataṁ ca jagat-svāmī kāryam ātma-hṛdi sthitam
kartuṁ manuṣyatāṁ prāptaḥ svecchā-deha-dhṛg avyayaḥ
yo ’nantaḥ pṛthivīṁ dhatte śekhara-sthiti-saṁsthitām
so ’vatīrṇo jagaty-arthe mām akrūreti vakṣyati
5.17.13
pitṛ-putra-suhṛd-bhrātṛ-mātṛ-bandhu-mayīm imām
yan-māyāṁ nālam uttartuṁ jagat tasmai namo namaḥ
“No one is able to lift the veil of His Māyā consisting of father,
sons, friends, brothers, mother, and other relatives. Let us offer
repeated obeisances to him.
5.17.14
taraty avidyāṁ vitatāṁ hṛdi yasmin niveśite
5.17.15
yajvabhir92 yajña-puruṣo vāsudevaś ca sāttvataiḥ
vedānta-vedibhir viṣṇuḥ procyate yo nato ’smi tam
5.17.16
yathā yatra jagad dhāmni dhātary etat pratiṣṭhitam
sad-asat tena satyena mayy asau yātu saumyātām
5.17.17
smṛte sakala-kalyāṇa-bhājanaṁ yatra jāyate
puruṣas tam ajaṁ nityaṁ vrajāmi śaraṇaṁ harim
5.17.18-19
śrī-parāśara uvāca
itthaṁ saṁcintayan viṣṇuṁ bhakti-namrātma-mānasaḥ
5.17.20
praphulla-padma-patrākṣaṁ śrīvatsāṅkita-vakṣasam
pralamba-bāhum āyāma-tuṅgoraḥ-sthalam unnasam
5.17.21
savilāsa-smitādhāraṁ bibhrāṇaṁ mukha-paṅkajam
tuṅga-rakta-nakhaṁ padbhyāṁ dharaṇyāṁ supratiṣṭhitam
The lips on His lotus face had a charming smile. His nails were
red and fairly long. And He had a nice pose on the ground with
both feet.
5.17.22
bibhrāṇaṁ vāsasī pīte vanya-puṣpa-vibhūṣitam
sendu-nīlācalābhaṁ 93 taṁ sitāmbhojāvataṁsakam
5.17.23-24
haṁsa-kundendu-dhavalaṁ nīlāmbara-dharaṁ dvija
tasyānu balabhadraṁ ca dadarśa yadu-nandanam 94
prāṁśum uttuṅga-bāhv-aṁsaṁ vikāsi-mukha-paṅkajam
megha-mālā-parivṛtaṁ kailāsādrim ivāparam
5.17.25-26
tau dṛṣṭvā vikasad-vaktra-sarojaḥ sa mahā-matiḥ
pulakāñcita-sarvāṅgas tadākrūro ’bhavan mune
tad etat paramaṁ dhāma tad etat paramaṁ padam
bhagavad-vāsudevāṁśo dvidhā yo ’yaṁ vyavasthitaḥ
5.17.27
sāphalyam akṣṇor yugam etad atra
dṛṣṭe jagad-dhātari yātam uccaiḥ
apy aṅgam etad bhagavat-prasādāt
tad-aṅga-saṅge95 phalavan mama syāt
5.17.28
apy eṣa pṛṣṭhe mama hasta-padmaṁ
kariṣyati śrīmad-ananta-mūrtiḥ
yasyāṅguli-sparśa-hatākhilāghair
avāpyate siddhir apāsta-doṣā 96
“And he, the form of Śrīmān Ananta, will put his lotus hand on
my back. The complete perfection that has no trace of a fault is
achieved simply because all sinful reactions have been dispelled
by the mere touch of a finger of his hand.
5.17.29
yenāgni-vidyud-ravi-raśmi-mālā-
karālam atyugram apeta-cakram 97
cakraṁ ghnatā daitya-pater hṛtāni
daityāṅganānāṁ nayanāñjanāni
5.17.30
yatrāmbu vinyasya balir manojñān avāpa
bhogān vasudhā-tala-sthaḥ
tathāmaratvaṁ tridaśādhipatyaṁ
manvantaraṁ pūrṇam apeta-śatruḥ
“It is the hand in which Bali, situated on Earth, offered water and
hence obtained delightful enjoyments, godhood, and rulership
over the gods for a full manvantara. He had no enemy.
5.17.31
apy eṣa māṁ kaṁsa-parigraheṇa
doṣāspadī-bhūtam adoṣa-duṣṭam
kartāvamānopahataṁ dhig astu
taj janma yat sādhu-bahiṣ-kṛtasya 98
5.17.32
jñānātmakasyāmala-sattva-rāśer
apeta-doṣasya sadā sphuṭasya
kiṁ vā jagaty atra samasta-puṁsām
ajñātam asyāsti hṛdi sthitasya
5.17.33
tasmād ahaṁ bhakti-vinamra-cetā
vrajāmi sarveśvaram īśvarāṇām
aṁśāvatāraṁ puruṣottamasya
hy anādi-madhyāntam ajasya99 viṣṇoḥ
5.18.1-2
śrī-parāśara uvāca
cintayann iti govindam upagamya sa yādavaḥ
akruro ’smīti caraṇau nanāma śirasā hareḥ
so ’py enaṁ dhvaja-vajrābja-kṛta-cihnena pāṇinā
saṁspṛśyākṛṣya ca prītya su-gāḍhaṁ pariṣasvaje
5.18.3-6
kṛta-saṁvandanau tena yathāvad bala-keśavau
tataḥ praviṣṭau saṁhṛṣṭau tam ādāyātma-mandiram
saha tābhyāṁ tadākrūraḥ kṛta-saṁvandanādikaḥ100
bhukta-bhojyo yathā-nyāyyam ācacakṣe tatas tayoḥ
yathā nirbhatsitas101 tena kaṁsenānakadundubhiḥ
yathā ca devakī devī dānavena durātmanā
ugrasene yathā kaṁsaḥ sudurātmā ca vartate
yaṁ caivārthaṁ samuddiśya kaṁsena tu visarjitaḥ
155
156 Vishnu Purana
5.18.7-8
tat sarvaṁ vistarāc chrutvā bhagavān devakī-sutaḥ102
uvācākhilam apy etaj jñātaṁ dānapate mayā
kariṣye tan mahā-bhāga yad atraupayikaṁ matam
vicintyaṁ nānyathaitat te viddhi kaṁsaṁ hataṁ mayā
5.18.9-10
ahaṁ rāmaś ca mathurāṁ śvo yāsyāvaḥ saha tvayā
gopa-vṛddhāś ca yāsyanti hy ādāyopāyanaṁ bahu
niśeyaṁ nīyatāṁ vīra na cintāṁ kartum arhasi
trirātrābhyantare kaṁsaṁ nihanaṣyāmi sānugam
5.18.11-12
śrī-parāśara uvāca
samādiśya tato gopān akrūro ’pi ca keśavaḥ
5.18.13-14
dṛṣṭvā gopī-janaḥ sāsraḥ ślathad-valaya-bāhukaḥ
niśaśvāsātiduḥkhārtaḥ prāha cedaṁ parasparam
mathurāṁ prāpya govindaḥ kathaṁ gokulam eṣyati
nāgara-strī-kalālāpa-madhu śrotreṇa pāsyati
The gopīs noticed that and began to shed tears. The bangles on
their arms slackened. Pained by great sorrow, the gopīs sighed,
and said this to one another: “How will Govinda be able to return
to the cowherd community once He goes to Mathurā? With His
ears, He will drink the nectar of the sweet talk of the city women.
5.18.15-16
vilāsi-vākya-pāneṣu nāgarīṇāṁ kṛtāspadam
cittam asya kathaṁ bhūyo grāmya-gopīṣu yāsyati
sāraṁ samasta-goṣṭhasya vidhinā haratā harim
prahṛtaṁ gopa-yoṣitsu nirghṛṇena durātmanā
5.18.17-18
bhāva-garbha-smitaṁ vākyaṁ vilāsa-lalitā gatiḥ
158 Vishnu Purana
“The women of the city speak enticing words, their smiles are
laden with love, their gait is flirtatious and engaging, and their
glances are filled with crooked side looks. Hari is from a village.
He will be chained by the shackles of their allurements, so is
there any reason He would come back to us?
5.18.19-20
eṣaiṣa ratham āruhya mathurāṁ yāti keśavaḥ
krūreṇākrūrakeṇātra nirghṛṇena103 pratāritaḥ
kiṁ na vetti nṛśaṁso ’yam anurāga-paraṁ janam
yenaivam akṣṇor āhlādaṁ nayaty anyatra no harim
5.18.21-22
eṣa rāmeṇa sahitaḥ prayāty atyanta-nirghṛṇaḥ
ratham āruhya govindas tvaryatām asya vāraṇe
gurūṇām agrato vaktuṁ kiṁ bravītha 104 na naḥ kṣamam
guravaḥ kiṁ kariṣyanti dagdhānāṁ virahāgninā
5.18.23-24
nanda-gopa-mukhā gopā gantum ete samudyatāḥ
nodyamaṁ kurute kaścid govinda-vinivartane
suprabhātādya rajanī mathurāvāsa-yoṣitām
pāsyanty acyuta-vaktrābjaṁ yāsāṁ netrāli-paṅktayaḥ
5.18.25-26
dhanyās te pathi ye kṛṣṇam ito yānty anivāritāḥ
udvahiṣyanti paśyantaḥ sva-dehaṁ pulakāñcitam
mathurā-nagarī-paura-nayanānāṁ mahotsavaḥ
govindāvayavair dṛṣṭair atīvādya bhaviṣyati
5.18.27-28
ko nu svapnaḥ sa-bhāgyābhir dṛṣṭas tābhir adhokṣajam
vistāri-kānti-nayanā yā drakṣyanty anivāritāḥ 105
aho gopī-janasyāsya darśayitvā mahā-nidhim
utkṛttāny adya netrāṇi vidhinākaruṇātmanā 106
5.18.29
anurāgeṇa śaithilyam asmāsu vrajato hareḥ 107
śaithilyam upayānty āśu kareṣu valayāny api
5.18.30
akrūraḥ krūra-hṛdayaḥ śīghraṁ prerayate hayān
evam-ārtāsu yoṣitsu kṛpā 108 kasya na jāyate
5.18.31
eṣa kṛṣṇa-rathasyoccaiś cakra-reṇur nirīkṣyatām
dūrī-bhūto harir yena so ’pi reṇur na lakṣyate
“Alas, only the dust raised high by the wheels of Kṛṣṇa’s chariot
can be seen. Hari has gone far away. Now even that dust cannot
be perceived.”
5.18.32-34
śrī-parāśara uvāca
ity evam atihārdena gopī-jana-nirīkṣitaḥ
tatyāja vraja-bhū-bhāgaṁ saha rāmeṇa keśavaḥ
gacchanto javanāśvena rathena yamunā-taṭam
prāptā madhyāhna-samaye rāmākrūra-janārdanāḥ
athāha kṛṣṇam akrūro bhavadbhyāṁ tāvad āsyatām
yāvat karomi kālindyā āhnikārhaṇam ambhasi
Śrī Parāśara continued: While the gopīs were staring at Him with
5.18.35
tathety uktas tataḥ snātaḥ svācāntaḥ sa mahā-matiḥ
dadhyau brahma paraṁ vipra praviśya yamunā-jale
5.18.36-38
phaṇā-sahasra-mālāḍhyaṁ balabhadraṁ dadarśa saḥ
kunda-mālāṅgam unnidra-padma-patrāyatekṣaṇam 110
vṛtaṁ vāsuki-rambhādyair mahadbhiḥ pavanāśibhiḥ
saṁstūyamānam udgandhi-vanamālā-vibhūṣitam 111
dadhānam asite vastre cāru-padmāvataṁsakam
cāru-kuṇḍalinaṁ bhāntam 112 antar jala-tale sthitam
109 Śrīdhara Svāmī: Akrūra thought he was bringing the two boys to
their deaths, so he decided to purify himself: akrūrasyoktyā tasya manasi
bālāv etau durjaya-duṣṭa-kaṁsa-sakāśaṁ mayā vṛthaivānītāv iti śaṅkām
ālakṣya jale svakīyam aiśvaryaṁ rūpaṁ darśitam (Ātma-prakāśa 5.18.29).
110 kundāmalāṅgam unnidra-padma-patrāruṇekṣaṇam (Pathak’s
edition).
111 gandharvair vanamālā-vibhūṣitam (Pathak’s edition).
112 mattam (Pathak’s edition).
162 Vishnu Purana
5.18.39-42
tasyotsaṅge ghanaśyāmam ātāmrāyata-locanam
catur-bāhum udārāṅgaṁ cakrādy-āyudha-bhūṣaṇam
pīte vasānaṁ vasane citra-mālyopaśobhitam
śakracāpa-taḍin-mālā-vicitram iva toyadam
śrīvatsa-vakṣasaṁ cāru-sphuran-makara-kuṇḍalam 113
dadarśa kṛṣṇam akliṣṭaṁ puṇḍarīkāvataṁsakam
sanandanādyair munibhiḥ siddha-yogair akalmaṣaiḥ
saṁcintyamānaṁ tatra-sthair nāsāgra-nyasta-locanaiḥ
5.18.43-44
bala-kṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ
acintayad rathāc chīghraṁ katham atrāgatāv iti
vivakṣoḥ stambhayāmāsa vācaṁ tasya janārdanaḥ
tato niṣkramya salilād ratham abhyāgataḥ punaḥ
5.18.45-46
dadarśa tatra caivobhau rathasyopari niṣṭhitau
rāma-kṛṣṇau yathā-pūrvaṁ manuṣya-vapuṣānvitau
nimagnaś ca punas toye dadarśa ca tathaiva tau
saṁstūyamānau gandharvair muni-siddha-mahoragaiḥ
There he saw that both Rāma and Kṛṣṇa were on the chariot as
before: They had human bodies. Immersing himself in the water
once again, he noticed the two of them in the same way he did:
They were being praised by Gandharvas, sages, Siddhas and
great serpents.
5.18.47
tato vijñāta-sadbhāvaḥ sa tu dānapatis tadā
tuṣṭāva sarva-vijñāna-mayam acyutam īśvaram
5.18.48
akrūra uvāca
san-mātra-rūpiṇe ’cintya-mahimne paramātmane
vyāpine naika-rūpaika-svarūpāya namo namaḥ
5.18.49
164 Vishnu Purana
5.18.50-51
bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān
ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ
prasīda sarva sarvātman kṣarākṣara-mayeśvara
brahma-viṣṇu-śivākhyābhiḥ kalpanābhir udīritaḥ
“You are the soul of the elements, the soul of the senses, the soul
of Pradhāna, the soul, and the Soul. You are one and thus abide
in five ways. O everything, O soul of all, be pleased with me. O
controller of perishable beings and of imperishable beings, You
are designated by the names Brahmā, Viṣṇu and Śiva, which are
imaginary.
5.18.52-53
anākhyeya-svarūpātmann anākhyeya-prayojana
anākhyeyābhidhānaṁ tvāṁ nato ’smi parameśvara
na yatra nātha vidyante nāma-jāty-ādi-kalpanāḥ
tad brahma paramaṁ nityam avikāri bhavān ajaḥ
5.18.54
na kalpanām ṛte ’rthasya sarvasyādhigamo yataḥ
tataḥ kṛṣṇācyutānanta-viṣṇu-saṁjñābhir īḍyate 116
5.18.55
sarvārthās tvam aja vikalpanābhir etair
devādyair bhavati hi yair ananta viśvam 117
viśvātmā tvam iti vikāra-hīnam etat 118
sarvasmin na hi bhavato ’sti kiñcid anyat
5.18.56
tvaṁ brahmā paśupatir aryamā vidhātā
dhātā tvaṁ tridaśa-patiḥ samīraṇo ’gniḥ
toyeśo dhana-patir antakas tvam eko
bhinnārthair jagad abhipāsi śakti-bhedaiḥ
“You are Brahmā, Paśupati, Aryaman, and fate. You are the
Maker, Indra, Vāyu and Agni. You are Varuṇa, Kuvera, and the
destroyer. You are one and preside over the world by means of
those various things, which are types of potencies.
5.18.57
viśvaṁ bhavān sṛjati sūrya-gabhasti-rūpo
viśveśa te guṇa-mayo ’yam ataḥ prapañcaḥ 119
rūpaṁ paraṁ sad iti vācakam akṣaraṁ yaj
jñānātmane sad-asate120 praṇato ’smi tasmai
“You, in the form of sun rays, create the world, therefore the
entire expanse of the universe is imbued with Your qualities, O
controller of the world. The literally expressive syllable sat [in
oṁ tat sat] is Your supreme form. I offer my respects to that. It
consists of sheer cognizance, and is both sat and asat.
5.18.58
oṁ namo vāsudevāya namaḥ saṁkarṣaṇāya ca
pradyumnāya namas tubhyam aniruddhāya te namaḥ
5.19.1
śrī-parāśara uvāca
evam antar-jale viṣṇum abhiṣṭūya sa yādavaḥ
arcayāmāsa sarveśaṁ dhūpa-puṣpair manomayaiḥ
parityaktānya-viṣayo manas tatra niveśya saḥ
brahma-bhūte ciraṁ sthitvā virarāma samādhitaḥ
5.19.3-4
kṛta-kṛtyam ivātmānaṁ manyamāmo mahā-matiḥ
ājagāma rathaṁ bhūyo nirgamya yamunāmbhasaḥ
dadarśa rāma-kṛṣṇau ca yathā-purvam avasthitau
vismitākṣas tadākrūras taṁ ca kṛṣṇo ’bhyabhāṣata
167
168 Vishnu Purana
5.19.5
śrī-kṛṣṇa uvāca
nūnaṁ te dṛṣṭam āścaryam akrūra yamunā-jale
vismayotphulla-nayano bhavān saṁlakṣyate yataḥ
5.19.6-7
akrūra uvāca
antar jale yad āścaryaṁ dṛṣṭaṁ tatra mayācyuta
tad atrāpi hi paśyāmi mūrtimat purataḥ sthitam
jagad etan mahāścarya-rūpaṁ yasya mahātmanaḥ
tenāścarya-pareṇāhaṁ bhavatā kṛṣṇa saṁgataḥ
Akrūra replied: “Acyuta, the same wonder that I saw there in the
water I see here in embodied form in front of me. O Kṛṣṇa, here I
am with You, the great Soul who has a liking for amazement and
to whom the world, a form of utter amazement, belongs.
5.19.8
tat kim etena mathurāṁ yāsyāmo121 madhusūdana
bibhemi kaṁsād dhig janma para-piṇḍopajīvinām
5.19.9
ity uktvā codayāmāsa sa hayān vāta-raṁhasaḥ
samprāptaś cāpi sāyāhne122 so ’krūro mathurāṁ purīm
5.19.10-11
vilokya mathurāṁ kṛṣṇaṁ rāmaṁ cāha sa yādavaḥ
padbhyāṁ yātaṁ mahā-vīrau rathenaiko viśāmy aham
gantavyaṁ vasudevasya no bhavadbhyāṁ tathā gṛham
yuvayor hi kṛte vṛddhaḥ sa kaṁsena nirasyate
5.19.12-13
śrī-parāśara uvāca
ity uktvā praviveśātha so ’krūro mathurāṁ purīm
praviṣṭau rāma-kṛṣṇau ca rāja-mārgam upāgatau
strībhir naraiś ca sānandaṁ locanair abhivīkṣitau
jagmatur līlayā vīrau mattau bāla-gajāv iva
5.19.14-15
bhramamāṇau tato dṛṣṭvā rajakaṁ raṅga-kārakam
ayācetāṁ sūrūpāṇi vāsāṁsi rucirāṇi tau 123
kaṁsasya rajakaḥ so ’tha prasādārūḍha-vi-smayaḥ
bahūny ākṣepa-vākyāni prāhoccai rāma-keśavau
who dyed clothes. Rāma and Keśava politely asked him for
some nice raiments. The man was in the service of Kaṁsa. A
wonderment that was a distinct sense of arrogance arose in the
washerman by the favor of his master, and so he loudly uttered
many abusive remarks to Them.
5.19.16-17
tatas tala-prahāreṇa kṛṣṇas tasya durātmanaḥ
pātayāmāsa roṣeṇa rajakasya śiro bhuvi
hatvādāya ca vastrāṇi pīta-nīlāmbarau tataḥ
kṛṣṇa-rāmau mudā yuktau mālākāra-gṛhaṁ gatau
Then Kṛṣṇa struck him and made the head of that wayward
washerman fatally hit the ground. Thereafter Kṛṣṇa and Rāma
took some clothes. Dressed in yellow and in blue respectively,
They felt pleasure and went to the store of the garland maker.
5.19.18-19
vikāsi-netra-yugalo mālā-kāro ’tivismitaḥ
etau kasya sutau yātau maitreyācintayat tadā
pīta-nīlāmbara-dharau tau dṛṣṭvātimanoharau
sa tarkayāmāsa tadā bhuvaṁ devāv upāgatau
5.19.20-21
vikāsi-mukha-padmābhyāṁ tābhyāṁ puṣpāṇi yācitaḥ
bhuvaṁ viṣṭabhya hastābhyāṁ pasparśa śirasā mahīm
prasāda-paramau nāthau mama geham upāgatau
dhanyo ’ham arcayiṣyāmīty āha tau mālya-jīvanaḥ
Chapter Nineteen 171
5.19.22-23
tataḥ prahṛṣṭa-vadanas tayoḥ puṣpāṇi kāmataḥ
cārūṇy etāny athaitāni pradadau sa pralobhayan
punaḥ punaḥ praṇamyobhau mālākāro narottamau
dadau puṣpāṇi cārūṇi gandhavanty amalāni ca
5.19.24-25
mālākārāya kṛṣṇo ’pi prasannaḥ pradadau varān 124
śrīs tvāṁ mat-saṁśrayā bhadra na kadācit tyajiṣyati
bala-hānir na te saumya dhana-hānir athāpi vā
yāvad dināni tāvac ca na naśiṣyati saṁtatiḥ
5.19.26-28
bhuktvā ca vipulān bhogāṁs tvam ante mat-prasādataḥ
mamānusmaraṇaṁ prāpya divyaṁ lokam avāpsyasi
“By My grace, at the end of your life, after enjoying many kinds
of pleasures, you will achieve a constant remembrance of Me and
attain the divine world. Dear gentleman, at all times your mind
will be established in moral ethics. Those who will be born in
your lineage will have a great lifespan. And for as long as the sun
shines, O very fortunate man, your descendants will not have
any disease.”
5.19.29
śrī-parāśara uvāca
ity uktvā tad-gṛhāt kṛṣṇo baladeva-sahāyavān
nirjagāma muni-śreṣṭha mālā-kāreṇa pūjitaḥ
Śrī Parāśara said: After being honored by the florist and saying
this, Kṛṣṇa, accompanied by Baladeva, departed from the flower
shop, O best sage.
Chapter Twenty
5.20.1-2
śrī-parāśara uvāca
rāja-mārge tataḥ kṛṣṇaḥ sānulepana-bhājanām
dadarśa kubjām āyāntīṁ nava-yauvana-gocarām
tām āha lalitaṁ kṛṣṇaḥ kasyedam anulepanam
bhavatyā nīyate satyaṁ vadendīvara-locane
5.20.3-5
sakāmeneva sā proktā sānurāgā hariṁ prati
prāha sā lalitaṁ kubjā tad-darśana-balātkṛtā
kānta kasmān na jānāsi kaṁsena viniyojitām
naika-vakreti vikhyātām anulepana-karmaṇi
nānyapiṣṭaṁ hi kaṁsasya prītaye hy anulepanam
bhavāmy aham atīvāsya prasāda-dhana-bhājanam
173
174 Vishnu Purana
5.20.6
śrī-kṛṣṇa uvāca
sugandham etad rājārhaṁ ruciraṁ rucirānane
āvayor gātra-sadṛśaṁ dīyatām anulepanam
5.20.7-8
śrī-parāśara uvāca
śrutvaitad āha sā kubjā gṛhyatām iti sādaram
anulepanaṁ ca dadau gātra-yogyam athobhayoḥ
bhakti-cchedānuliptāṅgau tatas tau puruṣarṣabhau
sendra-cāpau vyarājetāṁ sita-kṛṣṇāv ivāmbudau
5.20.9-10
tatas tāṁ cubuke śaurir ullāpana-vidhāna-vit 125
utpāṭya tolayāmāsa dvy-aṅgulenāgra-pāṇinā
cakarṣa padbhyāṁ ca tadā ṛjutvaṁ keśavo ’nayat
tataḥ sā ṛjutāṁ prāptā yoṣitam abhavad varā
5.20.11-13
vilāsa-lalitaṁ prāha prema-garbha-bharālasam
vastre pragṛhya govindaṁ mama gehaṁ vrajeti vai
evam uktas tayā śaurī rāmasyālokya cānanam
prahasya kubjāṁ tām āha naikavakrām aninditām
āyāsye bhavatī-geham iti tāṁ prahasan hariḥ
visasarja jahāsoccai rāmasyālokya cānanam
5.20.14
bhakti-bhedānuliptāṅgau nīla-pītāmbarau tu tau
dhanuḥ-śālāṁ tato yātau citra-mālyopaśobhitau
Afterward, the two young men wearing blue garments and yellow
clothes respectively went to the hall where bows are stored. Hari
and Rāma appeared splendid with their colorful garlands. Their
limbs were still anointed with the designs of bhakti.
5.20.15-17
ā-yāgaṁ tad
126
dhanū-ratnaṁ tābhyāṁ pṛṣṭais tu rakṣibhiḥ
ākhyāte sahasā kṛṣṇo gṛhītvāpūrayad dhanuḥ
The two young men asked the guards which jewel of bows was
kept for the ceremony. The minute He was told, Kṛṣṇa grabbed
the bow and drew it. The bow snapped by the force of stretching
it, and made a huge noise, which reverberated throughout
Mathurā. Reprimanded by the guards, given that the bow was
now broken, the two men fought the sentinels, overcame them
and departed from the storehouse of bows.
5.20.18
akrūrāgama-vṛttāntam upalabhya mahad-dhanuḥ
bhagnaṁ śrutvā ca kaṁso ’pi prāha cāṇūra-muṣṭikau
Hearing about both the news of Akrūra’s arrival and the breaking
of the bow, Kaṁsa addressed Cāṇūra and Muṣṭika.
5.20.19-20
kaṁsa uvāca
gopāla-dārakau prāptau bhavadbhyāṁ tu mamāgrataḥ
malla-yuddhena hantavyau mama prāṇa-harau hi tau
niyuddhe tad-vināśena bhavadbhyāṁ toṣito hy aham
dāsyāmy abhimatān kāmān nānyathaitau mahā-balau
nyāyato ’nyāyato vāpi bhavadbhyāṁ tau mamāhitau
hantavyau tad-vadhād rājyaṁ sāmānyaṁ vāṁ bhaviṣyati
Kaṁsa said: “Two cowherd boys have come. You should kill
them in front of me, in a wrestling match. Those two just might
take away my life. I will be pleased by both of you if you dispose
of them in a fight. I will give you everything you wish, but not if
you don’t succeed. They are very strong. You should defeat them
by all means necessary, whether by the rules or by trickery. Once
Chapter Twenty 177
5.20.22-23
ity ādiśya sa tau mallau tataś cāhūya hastipam
provācoccais tvayā malla-samāja-dvāri kuñjaraḥ
sthāpyaḥ kuvalayāpīḍas tena tau gopa-dārakau
ghātanīyau niyuddhāya raṅga-dvāram upāgatau
After ordering those two wrestlers, Kaṁsa called for the elephant
keeper, and loudly told him, “Put Kuvalayāpīḍa, the elephant, at
the entrance of the wrestling arena. The elephant should destroy
the two cowherd boys, when they will have come to the entrance
of the arena for a fight.”
5.20.24
tam apy ājñāpya dṛṣṭvā ca sarvān mañcān upākṛtān
āsanna-maraṇaḥ kaṁsaḥ sūryodayam udaikṣata
After giving such orders to the elephant keeper too, and seeing
that the dais and all other types of raised seats had been brought
and installed, Kaṁsa, whose death was imminent, awaited the
rise of the sun.
5.20.25-26
tataḥ samasta-mañceṣu nāgaraḥ sa tadā janaḥ
rāja-mañceṣu cārūḍhāḥ saha bhṛtyair narādhipāḥ
malla-prāśnika-vargaś ca raṅga-madhya-samīpa-gaḥ
kṛtaḥ kaṁsena kaṁso ’pi tuṅga-mañce vyavasthitaḥ
On the day of the fight, the male citizens filled the stands, and
members of the royalty sat in the kingly booths along with their
retinue. Kaṁsa positioned the referees near the middle of the
wrestling arena, and he himself sat on the dais.
178 Vishnu Purana
5.20.27-29
antaḥ-purāṇāṁ mañcāś ca tathānye parikalpitāḥ
anye ca vāra-mukhyānām anye nāgara-yoṣitām
nanda-gopādayo gopā mañceṣv anyeṣv avasthitāḥ
akrūra-vasudevau ca mañca-prānte vyavasthitau
nāgarī-yoṣitāṁ madhye devakī putra-gardhinī
anta-kāle ’pi putrasya drakṣyāmīti mukhaṁ sthitā
Other raised seats had been set in place for the residents of the
palace, yet others for the royal courtezans, and yet others for
the wives and other female relatives of the citizens. Nanda and
the other cowherds sat in other seats. Closeby were Akrūra and
Vasudeva. Devakī, wishing her son’s well-being, sat among the
citizens’ wives. She thought, “Even at the time of death, I shall
see my son’s face.”
5.20.30-31
vādyamāneṣu tūryeṣu cāṇūre cātivalgati
hāhā-kāra-pare loke hy āsphoṭayati muṣṭike 127
īṣad dhasantau tau vīrau balabhadra-janārdanau
gopa-veṣa-dhārau bālau raṅga-dvāram upāgatau
5.20.333
tataḥ kuvalayāpīḍo mahāmātra-pracoditaḥ
abhyadhāvata vegena hantuṁ gopa-kumārakau
127 From here to verse 42, the Pathak edition lists many variant verses
instead of these ones. Neither Viṣṇucitta nor Śrīdhara Svāmī comments
on this section.
Chapter Twenty 179
5.20.33
baladevo ’nujaṁ dṛṣṭvā vacanaṁ cedam abravīt
hantavyo hi mahā-bhāga nāgo ’yaṁ śatru-coditaḥ
5.20.35-38
ity uktaḥ so ’grajenātha baladevena vai dvija
siṁha-nādaṁ tataś cakre mādhavaḥ para-vīra-hā
kareṇa karam akṛṣya tasya keśi-niṣūdanaḥ
bhrāmayāmāsa taṁ śairir128 airāvata-samaṁ bale
īśo ’pi sarva-jagatāṁ bāla-līlānusārataḥ
krīḍitvā suciraṁ kṛṣṇaḥ kari-danta-padāntare
utpāṭya vāma-dantaṁ tu dakṣiṇenaiva pāṇinā
tāḍayāmāsa yantāraṁ tasyāsīc chatadhā śiraḥ
5.20.39-41
dakṣiṇa-dantam utpāṭya balabhadro ’pi tat-kṣaṇāt
sa-roṣas tena pārśva-sthān gaja-pālān apothayat
tatas tūtplutya vegena rauhiṇeyo mahā-balaḥ
jaghāna vāma-pādena mastake hastinaṁ ruṣā
sa papāta hatas tena balabhadreṇa līlayā
sahasrākṣeṇa vajreṇa tāḍitaḥ parvato yathā
Right then, angry Balabhadra plucked the right tusk. With it,
he hit the elephant keepers who were nearby. Then the strong
son of Rohiṇī quickly jumped into the air and furiously struck
the elephant on the head with his left foot. The elephant, thus
playfully killed by Balabhadra, looked like a mountain beaten by
Indra with the thunderbolt.
5.20.42-43
hatvā kuvalayāpīḍaṁ hasty-āroha-pracoditam
madāsṛg-anuliptāṅgau hasti-danta-varāyudhau
mṛga-madhye yathā siṁhau garva-līlāvalokinau
praviṣṭau sumahā-raṅgaṁ balabhadra-janārdanau
5.20.44-50
hāhā-kāro mahāñ jajñe mahā-raṅge tv anantaram 130
kṛṣṇo ’yaṁ balabhadro ’yam iti lokasya vismayaḥ
so ’yaṁ yena hatā ghorā pūtanā bāla-ghātinī
kṣiptaṁ tu śakaṭaṁ yena bhagnau tu yamalārjunau
Right after that, loud sounds of “hā hā” were produced in the
grandstand. “This is Kṛṣṇa. This is Balabhadra.” People were
amazed, “He is the one who killed dreadful Pūtanā, the murderess
of babies. He is the one who overturned a cart and smashed the
twin arjuna trees. He is the lad who climbed on Kāliya the snake
and danced. He is the one who held aloft Govardhana, the big
mountain, for seven nights. Ariṣṭa, Dhenuka and Keśī, the bad
guys, were easily put away by that great soul. Look at Him. He’s
Acyuta.
“And the other one who is approaching is His elder brother,
mighty-armed Balabhadra. He is the one about whom the wise,
those who are conversant with the meanings in the Purāṇas, say
he is the cowherd that will uplift the sunken Yādava dynasty. He
is an aṁśa of Viṣṇu, who is everything and in whom everyone’s
birth occurs, an aṁśa that came to Earth to relieve her of her
burden.”
5.20.51-52
ity evaṁ varṇite paurai rāme kṛṣṇe ca tat-kṣaṇāt
uras tatāpa devakyāḥ sneha-snuta-payodharam
mahotsavam ivāsādya putrānana-vilokanāt
yuveva vasudevo ’bhūd vihāyābhyāgatāṁ jarām
The citizens thus described Rāma and Kṛṣṇa right when They
came in the open.
Devakī’s chest ached. The milk in her breasts exuded out of
affection. Upon seeing the faces of his sons in the stadium as if a
great festival was taking place, Vasudeva forgot his old age and
became like a youth.
5.20.53-55
vistāritākṣi-yugalo rājāntaḥpura-yoṣitām
nāgara-strī-samūhaś ca draṣṭuṁ na virarāma tam
sakhyaḥ paśyata kṛṣṇasya mukham atyaruṇekṣaṇam
gaja-yuddha-kṛtāyāsa-svedāmbu-kaṇikācitam
vikāsi-śarad-ambhojam avaśyāya-jalokṣitam
paribhūya sthitaṁ janma saphalaṁ kriyatāṁ dṛśaḥ
5.20.56
śrīvatsāṅkaṁ mahad-dhāma bālasyaitad vilokyatām
vipakṣa-kṣapaṇaṁ vakṣo bhuja-yugmaṁ ca bhāmīni
“Gorgeous girl, take a look at this boy’s mark of Śrīvatsa and His
chest, the abode of the great Lakṣmī. Also take a look at His two
arms, which throw down adversaries.”
5.20.57-58
kiṁ na paśyasi dugdhendu-mṛṇāla-dhavalākṛtim133
5.20.59-60
sakhyaḥ paśyata cāṇūraṁ niyuddhārtham ayaṁ hariḥ
samupaiti na santy atra kiṁ vṛddhā yukta-kāriṇaḥ
kva yauvanonmukhī-bhūta-sukumāra-tanur hariḥ
kva vajra-kaṭhinābhoga-śarīro ’yaṁ mahāsuraḥ
5.20.61-62
imau sulalitair aṅgair135 vartete nava-yauvanau
daiteya-mallāś cāṇūra-pramukhās tv atidāruṇāḥ
niyuddha-prāśnikānāṁ tu mahān eṣa vyatikramaḥ
yad bāla-balinor yuddhaṁ madhya-sthaiḥ samupekṣyate
5.20.63-64
śrī-parāśara uvāca
itthaṁ pura-strī-lokasya vadataś cālayan bhuvam
vavalga baddha-kakṣyo ’ntar janasya bhagavān hariḥ
balabhadro ’pi cāsphoṭya vavalga lalitaṁ tathā
pade pade tathā bhūmir yan na śīrṇā tad adbhutam
5.20.65
cāṇūreṇa tataḥ kṛṣṇo yuyudhe ’mita-vikramaḥ
niyuddha-kuśalo daityo balabhadreṇa muṣṭikaḥ
5.20.66-68
sannipātāvadhūtais tu cāṇūreṇa samaṁ hariḥ
prakṣepaṇair muṣṭibhiś ca kīla-vajra-nipātanaiḥ
pādoddhūtaiḥ pramṛṣṭaiś 136 ca tayor yuddham abhūn mahat
aśastram atighoraṁ tat tayor yuddhaṁ sudāruṇam
bala-prāṇa-viniṣpādyaṁ samājotsava-sannidhau
5.20.69-70
yāvad yāvac ca cāṇūro yuyudhe hariṇā saha
prāṇa-hānim avāpāgryāṁ tāvat tāval lavāl lavam
kṛṣṇo ’pi yuyudhe tena līlayaiva jagan-mayaḥ
khedāc cālayatā kopān nija-kesara-śekharam 137
During his battle with Hari, Cāṇūra lost his original strength
little by little, yet Kṛṣṇa, who consists of everything, fought with
him only in sport. In despair and out of anger, Cāṇūra undid the
lock of hair at the top of his head.
5.20.71-73
bala-kṣayaṁ vivṛddhiṁ ca dṛṣṭvā cāṇūra-kṛṣṇayoḥ
vārayāmāsa tūryāṇi kaṁsaḥ kopa-parāyaṇaḥ
mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tat-kṣaṇāt
khe saṁgatāny avādyanta deva-tūryāṇy anekaśaḥ
jaya govinda cāṇūraṁ jahi keśava dānavam
ity antardhāna-gā devās tadocur atiharṣitāḥ
Seeing that Cāṇūra was losing strength and that Kṛṣṇa was
gaining the upper hand, Kaṁsa, who would often get angry,
signaled for the cessation of the beating of the drums. Right
at that moment, when the mṛdaṅgas and other drums stopped
resounding, the drums of the gods reached the sky above and
sounded in great numbers. Then the enthralled gods, who
remained invisible, exclaimed, “Glory to You, Govinda. O
Keśava, defeat Cāṇūra. He’s a scalawag.”
5.20.74
cāṇūreṇa ciraṁ kālaṁ pīḍitvā madhusūdanaḥ
utpāṭya bhrāmayāmāsa tad-vadhāya kṛtodyamaḥ
5.20.75-76
bhrāmayitvā śata-guṇaṁ daitya-mallam amitra-jit
bhūmāv āsphoṭayāmāsa gagane gata-jīvitam
bhūmāv āsphoṭitas tena cāṇūraḥ śatadhābhavat
rakta-srāva-mahā-paṅkāṁ cakāra ca tadā bhuvam
5.20.77-78
baladevo ’pi tat-kālaṁ muṣṭikena mahā-balaḥ
yuyudhe daitya-mallena cāṇūreṇa yathā hariḥ
so ’py enaṁ muṣṭinā mūrdhni vakṣasy āhatya jānunā
pātayitvā dharā-pṛṣṭhe niṣpipeṣa gatāyuṣam
5.20.79-80
kṛṣṇas tośalakaṁ138 bhūyo malla-rājaṁ mahā-balam
vāma-muṣṭi-prahāreṇa pātayāmāsa bhū-tale
cāṇūre nihate malle muṣṭike vinipātite
nīte kṣayaṁ tośalake139 sarve mallāḥ pradudruvuḥ
5.20.81
vavalgatus tato raṅge kṛṣṇa-saṅkarṣaṇāv ubhau
samāna-vayaso gopān balād ākṛṣya harṣitau
5.20.82-84
kaṁso ’pi kopa-raktākṣaḥ prāhoccair vyāyatān140 narān
gopāv etau samājaughān niṣkrāmyetāṁ balād itaḥ
nando ’pi gṛhyatāṁ pāpo nigaḍair āyasair iha
avṛddhārheṇa daṇḍena vasudevo ’pi vadhyatām
valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ
gāvo nigṛhyatām eṣāṁ yac cāsti vasu kiñcana
5.20.85-86
evam ājñāpayānaṁ tu prahasya madhusūdanaḥ
utplutyāruhya taṁ mañcaṁ kaṁsaṁ jagrāha vegataḥ
keśeṣv ākṛṣya vigalat-kirīṭam avanī-tale
sa kaṁsaṁ pātayāmāsa tasyopari papāta ca
5.20.87-89
aśeṣa-jagad-ādhāra-guruṇā patatopari
kṛṣṇena tyājitaḥ prāṇān ugrasenātmajo nṛpaḥ
mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ
cakarṣa dehaṁ kaṁsasya raṅga-madhye mahā-balaḥ
gauraveṇātimahatā parikhā tena kṛṣyatā
kṛtā kaṁsasya dehena vegeneva mahāmbhasaḥ
Given that Kṛṣṇa, the guru who is the substratum of all the
worlds, had fallen over him, the king, the son of Ugrasena,
gave up his life under the pressure. Then mighty Madhusūdana
grabbed the corpse by the hair and dragged that body of Kaṁsa
to the middle of the arena. A deep furrow was created by the
heavy and huge carcass of Kaṁsa as it was hauled by Kṛṣṇa, as if
a torrent of water had once ran through the track.
5.20.90-91
kaṁse gṛhīte kṛṣṇena tad-bhrātābhyāgato ruṣā
sunāmā balabhadreṇa līlayaiva nipātitaḥ
tato hāhā-kṛtaṁ sarvam āsīt tad-raṅga-maṇḍalam
avajñayā hataṁ dṛṣṭvā kṛṣṇena mathureśvaram
5.20.92-93
kṛṣṇe ’pi vasudevasya pādau jagrāha satvaraḥ
Chapter Twenty 189
5.20.94-95
śrī-vasudeva uvāca
prasīda sīdatāṁ datto devānāṁ yo varaḥ prabho
tathāvayoḥ prasādena kṛtoddhāraḥ sa keśava
ārādhito yad bhagavān avatīrṇo gṛhe mama
durvṛtta-nidhanārthāya tena naḥ pāvitaṁ kulam
Śrī Vasudeva said: “Be gracious, O Almighty. The boon that was
given to the dejected gods was made to be fruitful by our grace:
O Keśava, that the Lord, being worshiped, made His descent in
my house in order to put an end to evil beings is the cause of the
purification of our dynasty.
5.20.96-99
tvam antaḥ sarvabhūtānāṁ sarva-bhūta-maya-sthitaḥ141
pravartete samastātmaṁs tvatto bhūta-bhaviṣyatī
yajñais tvam ijyase ’cintya sarva-deva-mayācyuta
tvam eva yajño yaṣṭā ca yajvanāṁ142 parameśvaraḥ
samudbhavaḥ samastasya jagatas tvaṁ janārdana
sāpahnavaṁ mama mano yad etat tvayi jāyate
devakyāś cātmaja-prītyā tad atyanta-viḍambanā
“You are the inner core of all beings. You are in all things. O
Soul of all, the past and the future come into being from You.
O inconceivable one, You, in whom all the gods abide, are
worshiped by fire sacrifices. O Acyuta, You are the sacrifice and
the sacrificer. You are the ultimate controller of sacrifices. You, O
Janārdana, are the origin of the entire world. That my heart and
Devakī’s heart have parental affection for You, albeit concealedly,
is conducive to our being ridiculed by people.
5.20.100-102
tvaṁ kartā
143
sarva-bhūtānām anādi-nidhano bhavān
tvāṁ manuṣyasya kasyaiṣā jihvā putreti vakṣyati
144
5.20.103
sa tvaṁ prasīda parameśvara pāhi viśvam
aṁśāvatāra-karaṇair na mamāsi putraḥ
ā-brahma-pādapam idaṁ jagad etad īśa
tvatto vimohayasi kiṁ puruṣottamāsmān
5.20.104
māyā-vimohita-dṛśā tanayo mameti
kaṁsād bhayaṁ kṛtam apāsta-bhayo ’titīvram 146
nīto ’si gokulam arāti-bhayākulena 147
vṛddhiṁ gato ’si mama nāsti mamatvam īśa
5.20.105
karmāṇi rudra-marud-aśvi-śatakratūnāṁ
sādhyāni yasya na bhavanti nirīkṣitāni
tvaṁ viṣṇur īśa jagatām upakāra-hetoḥ
prāpto ’si naḥ parigato148 vigato hi mohaḥ
“The deeds of whom are seen yet are not feasible by Rudra, the
Maruts, the Aśvins and Indra is You, Viṣṇu. O controller of the
worlds, it’s understood that You attained us to render assistance
to the worlds. My bewilderment is gone.”
5.21.1
śrī-parāśara uvāca
tau samutpanna-vijñānau bhagavat-karma-darśanāt
devakī-vasudevau tu dṛṣṭvā māyāṁ punar hariḥ
mohāya yadu-cakrasya vitatāna sa vaiṣṇavīm
5.21.2-3
uvāca cāmba he tāta cirād utkaṇṭhitena me
bhavantau kaṁsa-bhītena dṛṣṭau saṅkarṣaṇena ca
kurvatāṁ yāti yaḥ kālo mātā-pitror apūjanam
tat khaṇḍam āyuṣo vyartham asādhūnāṁ hi jāyate 149
193
194 Vishnu Purana
5.21.4-5
guru-deva-dvijātīnāṁ mātā-pitroś ca pūjanam
kurvatāṁ sa-phalaḥ kālo150 dehināṁ tāta jāyate
tat kṣantavyam idaṁ sarvam atikrama-kṛtaṁ pitaḥ
kaṁsa-vīrya-pratāpābhyām āvayoḥ para-vaśyayoḥ
“Dad, the lives of those who honor not only their own mother
and father but also their guru, the gods, and the Brāhmaṇas
become successful. Father, forgive us for this discrepancy, due to
neglect, given that both of you were under the control of others,
on account of Kaṁsa’s influence and authority.”
5.21.6
śrī-parāśara uvāca
ity uktvātha praṇamyobhau yadu-vṛddhān anukramāt
yathāvad abhipūjyātha cakratuḥ paura-mānanam
5.21.7-8
kaṁsa-patnyas tataḥ kaṁsaṁ parivārya hataṁ bhuvi
vilepur mātaraś cāsya duḥkha-śoka-pariplutāḥ
bahu-prakāram asvasthāḥ151 paścāt tāpāturo hariḥ
tāḥ samāśvāsayāmāsa svayam asrāvilekṣaṇaḥ
5.21.9
ugrasenaṁ tato bandhān mumoca madhusūdanaḥ
abhyaṣiñcat tadaivainaṁ nija-rājye hatātmajam
rājye ’bhiṣiktaḥ kṛṣṇena yadu-siṁhaḥ sutasya saḥ
cakāra preta-kāryāṇi ye cānye tatra ghātitāḥ
5.21.11-12
kṛtaurdhva-daihikaṁ cainaṁ siṁhāsana-gataṁ hariḥ
uvācājñāpaya vibho yat kāryam aviśaṅkitaḥ
yayāti-śāpād vaṁśo ’yam arājyārho ’pi sāmpratam
mayi bhṛtye sthite devān ājñāpaya tu kiṁ nṛpaiḥ
5.21.13-15
śrī-parāśara uvāca
ity uktvā so ’smarad vāyum ājagāma ca tat-kṣaṇāt
uvāca cainaṁ bhagavān keśavaḥ kārya-mānuṣaḥ
gacchendraṁ brūhi vāyo tvam alaṁ garveṇa vāsava
dīyatām ugrasenāya sudharmā bhavatā sabhā
kṛṣṇo bravīti rājārham etad ratnam anuttamam
sūdharmākhya-sabhā-yuktam asyāṁ yadubhir āsitum
who came on the spot. Lord Keśava, a man for a purpose, told
him, “Vāyu, go to Indra and inform him as follows: “Indra,
enough of your pride. Kindly bestow to Ugrasena the assembly
hall called Sudharmā. Kṛṣṇa says this incomparable gem fit for
a king goes with the Sudharmā assembly hall, so that the Yadus
may sit in it.””
5.21.16-17
śrī-parāśara uvāca
ity uktaḥ pavano gatvā sarvam āha śacī-patim
dadau so ’pi sudharmākhyāṁ sabhāṁ vāyoḥ purandaraḥ
vāyunā cāhṛtāṁ divyāṁ sabhāṁ te yadu-puṅgavāḥ
bubhujuḥ sarva-ratnāḍhyāṁ govinda-bhuja-saṁśrayāḥ 152
Śrī Parāśara continued: Thus told what to say, the wind god left,
and related the whole message to Śacī’s husband. Indra gave the
Sudharmā assembly hall to Vāyu. The chief Yadus, who took
shelter of Govinda’s arms, enjoyed the divine assembly hall
brought by Vāyu. It was richly endowed with all kinds of jewels.
5.21.18-19
viditākhila-vijñānau sarva-jñāna-mayāv api
śiṣyācārya-kramaṁ vīrau khyāpayantau yadūttamau
tataḥ sāndīpaniṁ kāśyam avantī-pura-vāsinam
vidyārthaṁ jagmatur bālau kṛtopanayana-kramau 153
Although the two heroes, the best Yadus, already had all types of
wisdom and knew everything, to make the renown of the teacher-
student relationship the two youths approached Sāndīpani, a
resident of Avantī who was born in Kāśī, to obtain knowledge.
The boys received the formal initiation for the twice-born.
5.21.20-22
vedābhyāsa-kṛta-prītī saṅkarṣaṇa-janārdanau
tasya śiṣyatvam abhyetya guru-vṛtti-parau hi tau
darśayāñcakratur vīrāv ācāram akhile jane
sa-rahasyaṁ dhanur-vedaṁ sa-saṁgraham adhīyatām
aho-rātraiś catuḥ-ṣaṣṭyā tad adbhutam abhūd dvija
sāndīpanir asambhāvyaṁ tayoḥ karmātimānuṣam
vicintya tau tadā mene prāptau candra-divākarau
5.21.23-25
sāṁgāṁś ca caturo vedān sarva-śāstrāṇi caiva hi
astra-grāmam aśeṣaṁ ca prokta-mātram avāpya tau
ūcutur vriyatāṁ yā te dātavyā guru-dakṣiṇā
so ’py atīndriyam ālokya tayoḥ karma mahā-matiḥ
ayācata mṛtaṁ putraṁ prabhāse lavaṇārṇave
When they had acquired all that he could teach, including the
four Vedas, the Vedāṅgas, all other scriptures and the whole
range of weaponry, merely by hearing him one time, the two
youths asked him what he wanted as a fee. Reflecting upon their
supersensory deeds, the illustrious soul requested them to bring
back his son, who had died in the sea at Prabhāsa.
198 Vishnu Purana
5.21.26-27
gṛhītāstrau tatas tau tu sārghya-hasto154 mahodadhiḥ
uvāca na mayā putro hṛtaḥ sāndīpaner iti
daityaḥ pañcajano nāma śaṅkha-rūpaḥ sa bālakam
jagrāha yo ’sti salile mamaivāsura-sūdana
The two youths armed themselves and departed. The ocean, the
form of a vessel for offering arghya, exclaimed, “I did not take
Sāndīpani’s son. A Daitya named Pañcajana, who has the form
of a conch, kidnapped the boy and is still in my waters, O killer
of asuras.”
5.21.28-30
śrī-parāśara uvāca
ity ukto ’ntar-jalaṁ gatvā hatvā pañcajanaṁ ca tam
kṛṣṇo jagrāha tasyāsthi-prabhavaṁ śaṅkham uttamam
yasya nādena daityānāṁ bala-hānir ajāyata
devānāṁ vavṛdhe tejo yāty adharmaś ca saṅkṣayam
taṁ pāñcajanyam āpūrya gatvā yama-puraṁ hariḥ
baladevaś ca balavāñ jitvā vaivasvataṁ yamam
Śrī Parāśara resumed: Hearing this, Kṛṣṇa went within the water
and killed Pañcajana. He took possession of the high-quality
conch, which was made from his bones. After blowing that
Pāñcajanya, by the sound of which the demons’ power diminishes,
the gods’ vigor increases and unrighteousness decreases, Hari
headed to Yama’s abode. Robust Baladeva defeated Yama, the
one that belongs to the cycle of Vaivasvata Manu.
5.21.31-32
taṁ bālaṁ yātanā-saṁsthaṁ yathā-pūrva-śarīriṇam155
5.22.1-2
śrī-parāśara uvāca
jarāsandha-sute kaṁsa upayeme mahā-balaḥ
astiṁ prāptiṁ ca maitreya tayor bhartṛ-haṇaṁ harim
mahā-bala-parīvāro magadhādhipatir balī
hantum abhyāyayau kopāj jarāsandhaḥ sa-yādavam
5.22.3-4
upetya mathurāṁ so ’tha rurodha magadheśvaraḥ
akṣauhiṇībhiḥ sainyasya trayoviṁśatibhir vṛtaḥ
niṣkramyālpa-parīvārāv ubhau rāma-janārdanau
yuyudhāte samaṁ tasya balinau bali-sainikaiḥ
201
202 Vishnu Purana
5.22.5-7
tato rāmaś ca kṛṣṇaś ca matiṁ cakratur añjasā
āyudhānāṁ purāṇānām ādāne muni-sattama
anantaraṁ hareḥ śārṅgaṁ tūṇau cākṣaya-sāyakau
ākāśād āgatau vipra tathā kaumodakī gadā
halaṁ ca balabhadrasya gaganād āgataṁ mahat 157
manaso ’bhimataṁ vipra saunandaṁ musalaṁ tathā
But then Rāma and Kṛṣṇa at once decided to obtain their ancient
weapons, O best sage. Thereafter, Hari’s Śārṅga bow, as well as
two quivers with inexhaustible arrows, came from the sky, O
Vipra, and so did the mace called Kaumodakī. Balabhadra’s
plough weapon too came from the heavens due an intense desire
of the mind, O Vipra, and so did his cudgel called Saunanda.
5.22.8
tato yuddhe parājitya sa-sainyaṁ magadhādhipam
purīṁ viviśatur vīrāv ubhau rāma-janārdanau
5.22.9-10
jite tasmin sudurvṛtte jarāsandhe mahā-mune
jīvamāne gate kṛṣṇas tenāmanyata nājitam 158
punar apy ājagāmātha jarāsandho balānvitaḥ
jitaś ca rāma-kṛṣṇābhyām apakrānto dvijottama
had escaped Kṛṣṇa did not think that he had been defeated.
Indeed, Jarāsandha returned with a mighty force. But he was
vanquished by Rāma and Kṛṣṇa, O Brahmaṇa, and retreated.
5.22.11-12
daśa cāṣṭau ca saṅgrāmān evam atyanta-durmadaḥ
yadubhir māgadho rājā cakre kṛṣṇa-purogamaiḥ
sarveṣv eteṣu yuddheṣu yādavaiḥ sa parājitaḥ
apakrānto jarāsandhaḥ svalpa-sainyair balādhikaḥ
5.22.13
na tad balaṁ yādavānāṁ vijitaṁ yad anekaśaḥ 159
tat tu sannidhi-māhātmyaṁ viṣṇor aṁśasya cakriṇaḥ
5.22.14-15
manuṣya-dharma-śīlasya līlā sā jagatī-pateḥ
astrāṇy aneka-rūpāṇi yad arātiṣu muñcati
manasaiva jagat-sṛṣṭiṁ saṁhāraṁ ca karoti yaḥ
tasyāri-pakṣa-kṣapaṇe kiyān udyama-vistaraḥ
5.22.16-17
tathāpi yo manuṣyāṇāṁ dharmas tam anuvartate
kurvan balavatā sandhiṁ hīnair yuddhaṁ karoty asau
sāma copapradānaṁ ca tathā bhedaṁ ca darśayan
karoti daṇḍa-pātaṁ ca kvacid eva palāyanam
5.22.18
manuṣya-dehināṁ ceṣṭām ity evam anuvartate
līlā jagat-pates tasya cchandataḥ parivartate
5.23.1-2
śrī-parāśara uvāca
gārgyaṁ goṣṭhyāṁ dvijaṁ śyālaḥ ṣaṇḍa ity uktavān dvija
yadūnāṁ sannidhau sarve jahasur yādavās tadā
tataḥ kopa-parītātmā 160 dakṣiṇā-patham etya saḥ
sutam icchaṁs tapas tepe yadu-cakra-bhayāvaham
5.23.3-4
ārādhayan mahādevaṁ loha-cūrṇam abhakṣayat
dadau varaṁ ca tuṣṭo ’smai varṣe tu dvādaśe haraḥ
santoṣayāmāsa ca taṁ yavaneśo hy anātmajaḥ
tad-yoṣit-saṁgamāc cāsya putro ’bhūd ali-sannibhaḥ
205
206 Vishnu Purana
5.23.5-6
taṁ kālayavanaṁ nāma rājye sve yavaneśvaraḥ
abhiṣicya vanaṁ yāto vajrāgra-kaṭhinorasam
sa tu vīrya-madonmattaḥ pṛthivyāṁ balino nṛpān
apṛcchan nāradas tasmai kathayāmāsa yādavān
5.23.7-8
mleccha-koṭi-sahasrāṇāṁ sahasraiḥ so ’bhisaṁvṛtaḥ
gajāśva-ratha-sampannaiś cakāra paramodyamam
prayayau sa vyavacchinnaṁ161 chinna-yāno dine dine
yādavān prati sāmarṣo maitreya mathurāṁ purīm
5.23.9-10
kṛṣṇo ’pi cintayāmāsa kṣapitaṁ yādavaṁ balam
yavanena raṇe gamyaṁ māgadhasya bhaviṣyati
māgadhasya balaṁ kṣīṇaṁ sa kālayavano balī
hantaitad evam āyātaṁ yadūnāṁ vyasanaṁ dvidhā
5.23.11-13
tasmād durgaṁ kariṣyāmi yadūnām ari-durjayam
striyo ’pi yatra yudhyeyuḥ162 kiṁ punar vṛṣṇi-puṅgavāḥ
mayi matte pramatte vā supte pravasite ’pi vā
yādavābhibhavaṁ duṣṭā mā kurvaṁs tv arayo ’dhikāḥ
iti saṁcintya govindo yojanānāṁ163 mahodadhim
yayāce dvādaśa purīṁ dvārakāṁ tatra nirmame
5.23.14-15
mahodyānāṁ mahā-vaprāṁ taṭāka-śata-śobhitām
prāsāda-gṛha-sambādhām165 indrasyevāmarāvatīm
mathurāvāsinaṁ lokaṁ tatrānīya janārdanaḥ
āsanne kālayavane mathurāṁ ca svayaṁ yayau
The city had huge parks and big ramparts, was beautified by
hundreds of ponds and water tanks and was replete with houses
and palaces. It looked like Indra’s Amarāvatī. Having transferred
the residents of Mathurā to Dvārakā, Janārdana alone returned
to Mathurā, while Kālayavana was waiting on the outskirts.
5.23.16-17
bahir āvāsite sainye mathurāyā nirāyudhaḥ
nirjagāma ca govindo dadarśa yavaneśvaram
sa jñātvā vāsudevaṁ taṁ bāhu-praharaṇaṁ166 nṛpaḥ
anuyāto mahā-yogi-cetobhiḥ prāpyate na yaḥ
5.23.18-20
tenānuyātaḥ kṛṣṇo ’pi praviveśa mahā-guhām
yatra śete mahā-vīryo mucukundo nareśvaraḥ
so ’pi praviṣṭo yavano dṛṣṭvā śayyāgataṁ nṛpam
pādena tāḍayāmāsa matvā kṛṣṇaṁ sudurmatiḥ
utthāya mucukundo ’pi dadarśa yavanaṁ nṛpaḥ
5.23.21
dṛṣṭa-mātraś ca tenāsau jajvāla yavano ’gninā
tat-krodha-jena maitreya bhasmī-bhūtaś ca tat-kṣaṇāt
5.23.22-23
sa hi devāsure yuddhe gato hatvā mahāsurān
nidrārtaḥ sumahā-kālaṁ nidrāṁ vavre varaṁ surān
proktaś ca devaiḥ saṁsuptaṁ yas tvām utthāpayiṣyati
deha-jenāgninā sadyaḥ sa tu bhasmī-bhaviṣyati
5.23.24
evaṁ dagdhvā sa taṁ pāpaṁ dṛṣṭvā ca madhusūdanam
kas tvam ity āha so ’py āha jāto ’haṁ śaśinaḥ kule
vasudevasya tanayo yador vaṁśa-samudbhavaḥ
5.23.25-28
mucukundo ’pi tatrāsau vṛddha-gārgya-vaco ’smarat 167
saṁsmṛtya praṇipatyainaṁ sarvaṁ sarveśvaraṁ harim
prāha jñāto bhavān viṣṇor aṁśas tvaṁ parameśvara
purā gārgyeṇa168 kathitam aṣṭāviṁśatime yuge
dvāparānte harer janma yadu-vaṁśe bhaviṣyati
sa tvaṁ prāpto na sandeho martyānām upakāra-kṛt
5.23.29-30
tathāhi sumahat tejo nālaṁ soḍhum ahaṁ tava
tathāhi sa-jalāmbhoda-nāda-dhīrataraṁ tava
vākyaṁ namati caivorvī yuṣmat-pāda-prapīḍitā
devāsura-mahā-yuddhe daitya-sainya-mahā-bhaṭāḥ
na sehur mama tejas te tvat-tejo na sahāmy aham
5.23.31
saṁsāra-patitasyaiko jantos tvaṁ śaraṇaṁ param
prasīda tvaṁ prapannārti-hara nāśaya me ’śubham
“You are the sole refuge for a living being treading the path of
material life. Be gracious to me, O alleviator of the pain of those
who take shelter of You, and dispel everything inauspicious in
my life.
5.23.32-34
tvaṁ payonidhayaḥ śailāḥ saritas tvaṁ vanāni ca
medinī gaganaṁ vāyur āpo ’gnis tvaṁ tathā manaḥ
buddhir avyākṛtaṁ prāṇāḥ prāṇeśas tvaṁ tathā pumān
puṁsaḥ parataraṁ yac ca vyāpy ajanma-vikāra-vat 169
“You are the oceans, the mountains, the rivers and the forests.
You are earth, sky, air, water, and fire. And You are the mind,
the intelligence, unmodified Pradhāna, the life airs, and the
controller of the universal life force. You are the Puruṣa. Not only
that, You are Brahman, the better (not the best) aspect of the
Soul. Brahman is all-pervading, devoid of change such as birth,
without the five elements, undecaying, immeasurable, void of
diminution, unmoved by an increase, untouched by extinction,
and utterly free from any beginning or end.
5.23.35-37
tvatto ’marāḥ sa-pitaro yakṣa-gandharva-kinnarāḥ
siddhāś cāpsarasas tvatto manuṣyāḥ paśavaḥ khagāḥ
sarīsṛpā mṛgāḥ sarve tvattaḥ sarve mahīruhāḥ
yac ca bhūtaṁ bhaviṣyaṁ ca kiñcid atra carācaram
mūrtāmūrtaṁ tathā cāpi sthūlaṁ sūkṣmataraṁ tathā
tat sarvaṁ tvaṁ jagat-kartā nāsti kiñcit tvayā vinā
5.23.38-39
mayā saṁsāra-cakre ’smin bhramatā bhagavaṁs tadā
tāpa-trayābhibhūtena na prāptā nirvṛtiḥ kvacit
duḥkhāny eva sukhānīti mṛga-tṛṣṇā jalāśayāḥ 170
mayā nātha gṛhītāni tāni tāpāya me ’bhavan
5.23.40-41
rājyam urvī balaṁ kośo mitra-pakṣas tathātmajāḥ
bhāryā bhṛtya-jano ye ca śabdādyā viṣayāḥ prabho
sukha-buddhyā mayā sarvaṁ gṛhītam idam avyayam
pariṇāme tad eveśa tāpātmakam abhūn mama
“The kingship, the land, the army, the treasury, the friends,
the allies, the children, the wives, the servants, and desirable
objects—I thought all those things would bring happiness and
would last forever, O Almighty. But in the end, O Lord, they
turned out to be causes of affliction.
5.23.42-43
deva-loka-gatiṁ prāpto nātha deva-gaṇo ’pi hi
mattaḥ sāhāyya-kāmo ’bhūc chāśvatī kutra nirvṛtiḥ
tvām anārādhya jagatāṁ sarveṣāṁ prabhavāspadam
śāśvatī prāpyate kena parameśvara nirvṛtiḥ
5.23.46
aham atyanta-viṣayī mohitas tava māyayā
mamatva-garva-gartāntar bhramāmi parameśvara
5.23.47
so ’haṁ tvāṁ śaraṇam apāram aprameyaṁ 173
samprāptaḥ parama-padaṁ yato na kiñcit
saṁsāra-bhrama174-paritāpa-tapta-cetā
nirvāṇe pariṇata-dhāmni sābhilāṣaḥ
5.24.1
śrī-parāśara uvāca
itthaṁ stutas tadā tena mucukundena dhīmatā
prāheśaḥ sarva-bhūtānām anādi-nidhano hariḥ 176
5.24.2-3
śrī-bhagavān uvāca
yathābhivāñchitān divyān gaccha lokān narādhipa
avyāhata-paraiśvaryo mat-prasādopabṛṁhitaḥ
bhuktvā divyān mahā-bhogān bhaviṣyasi mahā-kule
jāti-smaro mat-prasādāt tato mokṣam avāpsyasi
5.24.4-5
śrī-parāśara uvāca
215
216 Vishnu Purana
5.24.6-7
kṛṣṇo ’pi ghātayitvārim upāyena hi tad-balam
jagrāha mathurām etya hasty-aśva-syandanojjvalam
ānīya cograsenāya dvāravatyāṁ nyavedayat
parābhibhava-niḥśaṅkaṁ babhūva ca yadoḥ kulam
For His part, Kṛṣṇa, upon killing His enemy by this means,
returned to Mathurā, assembled His army, resplendent with
elephants, horses and chariots, brought it to Dvāravatī and put
it in the care of Ugrasena. The Yadu clan lost all fear of ever being
defeated.
5.24.8-9
baladevo ’pi maitreya praśāntākhila-vigrahaḥ
jñāti-darśana-sotkaṇṭhaḥ prayayau nanda-gokulam
tato gopāś ca gopyaś ca177 yathā-pūrvam amitra-jit
tathaivābhyavadat premṇā bahu-māna-puraḥsaram
5.24.10-11
sa kaiścit sampariṣvaktaḥ kāṁścic ca pariṣasvaje
hāsyaṁ cakre samaṁ kaiścid gopair gopī-janais tathā
priyāṇy anekāny avadan gopās tatra halāyudham
gopyaś ca prema-kupitāḥ procuḥ serṣyam athāparāḥ
Baladeva was hugged by the elders, hugged his juniors, and joked
with those of his age. On that occasion the cowherd men said
many pleasurable things to Halāyudha. The cowherd women
spoke to him too: Some were angry out of love whereas others
were outright jealous.
5.24.12-13
gopyaḥ papracchur aparā nāgarī-jana-vallabham
kaccid āste sukhaṁ kṛṣṇaś cala-prema-lavātmakaḥ
asmac-ceṣṭām apahasan na kaccit pura-yoṣitām
saubhāgya-mānam adhikaṁ karoti kṣaṇa-sauhṛdaḥ
5.24.14-15
kaccit smarati naḥ kṛṣṇo gītānugamanaṁ kalam
apy asau mātaraṁ draṣṭuṁ sakṛd apy āgamiṣyati
athavā kiṁ tad-ālāpaiḥ kriyantām aparāḥ kathāḥ
yasyāsmabhir vinā tena vināsmākaṁ bhaviṣyati
5.24.16-17
pitā mātā tathā bhrātā bhartā bandhu-janaś ca kim
saṁtyaktas178 tat-kṛte ’smābhir akṛtajña-dhvajo hi saḥ
tathāpi kaccid ālāpam ihāgamana-saṁśrayam
karoti kṛṣṇo vaktavyaṁ bhavatā rāma nānṛtam
“For His sake, did we not give up our fathers, mothers, brothers,
husbands and other relatives? He is the epitome of ingratitude.
Still, perhaps Kṛṣṇa talks about coming here. Tell us, Rāma.
Don’t lie to us.
5.24.18
dāmodaro ’sau govindaḥ pura-strī-sakta-mānasaḥ
apeta-prītir asmāsu durdarśaḥ pratibhāti naḥ
5.24.19
āmantritaś ca kṛṣṇeti punar dāmodareti ca
jahasuḥ179 sa-svaraṁ gopyo hariṇā hṛta-cetasaḥ
The gopīs called out His names “Kṛṣṇa” and “Dāmodara”. Their
minds stolen by Hari, they wailed with intonations.
5.24.20-21
saṁdeśaiḥ sāma-madhuraiḥ prema-garbhair agarvitaiḥ
rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ
gopaiś ca pūrva-vad rāmaḥ parihāsa-manoharāḥ
kathāś cakāra reme ca saha tair vraja-bhūmiṣu
5.25.1-2
śrī-parāśara uvāca
vane vicaratas tasya saha gopair mahātmanaḥ
mānuṣa-cchadma-rūpasya śeṣasya dharaṇī-dhṛtaḥ
niṣpāditorukāryasya kāryeṇorvī-pracāriṇaḥ180
upabhogārtham atyarthaṁ varuṇaḥ prāha vāruṇīm
Śrī Parāśara continued: He, Śeṣa, the upholder of the Earth, had
a human form as a disguise. This great Soul, whose important
deeds come to fruition, was thinking about improving the
Earth’s condition with an exploit. While he was taking pleasure
in the forest with the gopas, Varuṇa spoke to Vāruṇī in order to
greatly increase Balarāma’s enjoyment.
5.25.3-4
abhīṣṭā sarvadā yasya madire tvaṁ mahaujasaḥ
anantasyopabhogāya tasya gaccha mude śubhe
ity uktā vāruṇī tena sannidhānam athākarot
vṛndāvana-samutpanna-kadamba-taru-koṭare
221
222 Vishnu Purana
5.25.5-6
vicaran baladevo ’pi madirā-gandham uttamam
āghrāya madirā-tarṣam avāpātha varānanaḥ 181
tataḥ kadambāt sahasā madya-dhārāṁ sa lāṅgalī
patantīṁ vīkṣya maitreya prayayau paramāṁ mudam
5.25.7
papau ca gopa-gopībhiḥ samupeto mudānvitaḥ
pragīyamāno lalitaṁ gīta-vādya-viśāradaiḥ
5.25.8
sa matto ’tyanta-gharmāmbhaḥ kaṇikā-mauktikojjvalaḥ
āgaccha yamune snātum icchāmīty āha vihvalaḥ
5.25.9-10
tasya vācaṁ nadī sā tu mattoktām avamatya183 vai
nājagāma tataḥ kruddho halaṁ jagrāha lāṅgalī
5.25.11-12
sākṛṣṭā sahasā tena mārgaṁ santyajya nimnagā
yatrāste balabhadro ’sau plāvayāmāsa tad vanam
śarīriṇī tadābhyetya trāsa-vihvala-locanā
prasīdety abravīd rāmaṁ muñca māṁ musalāyudha
5.25.13
tatas tasyāḥ suvacanam ākarṇya sa halāyudhaḥ
so ’bravīd avajānāsi mama śaurya-bale nadi
so ’haṁ tvāṁ hala-pātena nayiṣyāmi sahasradhā
5.25.14
śrī-parāśara uvāca
5.25.15-17
tataḥ snātasya vai kāntir ajāyata185 mahātmanaḥ
avataṁsotpalaṁ cāru gṛhītvaikaṁ ca kuṇḍalam
varuṇa-prahitāṁ cāsmai mālām amlāna-paṅkajām
samudrābhe tathā vastre nīle lakṣmīr ayacchata
kṛtāvataṁsaḥ sa tadā cāru-kuṇḍala-bhūṣitaḥ
nīlāmbara-dharaḥ sragvī śuśubhe kānti-saṁyutaḥ
5.25.18-19
itthaṁ vibhūṣito reme tatra rāmas tathā vraje
māsa-dvayena yātaś ca sa punar dvārakāṁ purīm
revatīṁ nāma tanayāṁ raivatasya mahīpateḥ
upayeme balas tasyāṁ jajñāte niśitolmukau 186
For two months, Rāma had these ornaments and took pleasure
in Vraja. Then he returned to Dvārakā City. There Bala married
Revatī, the daughter of King Raivata. Two sons were born from
her: Niśatha and Ulmuka.
5.26.1-2
śrī-parāśara uvāca
bhīṣmakaḥ kuṇḍine rājā vidarbha-viṣaye ’bhavat
rukmī tasyābhavat putro rukmiṇī ca varānanā
rukmiṇīṁ cakame kṛṣṇaḥ sā ca taṁ cāru-hāsinī
na dadau yācate caināṁ rukmī dveṣeṇa cakriṇe
5.26.3-4
dadau ca śiśupālāya jarāsandha-pracoditaḥ
bhīṣmako rukmiṇā sārdhaṁ rukmiṇīm uruvikramaḥ
vivāhārthaṁ tataḥ sarve jarāsandha-mukhā nṛpāḥ
bhīṣmakasya puraṁ jagmuḥ śiśupāla-priyaiṣiṇaḥ
225
226 Vishnu Purana
5.26.5-6
kṛṣṇo ’pi balabhadrādyair yadubhiḥ parivāritaḥ
prayayau kuṇḍinaṁ draṣṭuṁ vivāhaṁ caidya-bhūbhṛtaḥ
śvo-bhāvini vivāhe tu tāṁ kanyāṁ hṛtavān hariḥ
vipakṣa-bhāram āsajya rāmādiṣv atha bandhuṣu
5.26.7-8
tataś ca pauṇḍrakaḥ śrīmān dantavakro vidūrathaḥ
śiśupāla-jarāsandha-śālvādyāś ca mahībhṛtaḥ
kupitās te hariṁ hantuṁ cakrur udyogam uttamam
nirjitāś ca samāgamya rāmādyair yadu-puṅgavaiḥ
5.26.9-10
kuṇḍinaṁ na pravekṣyāmi hy ahatvā yudhi keśavam
kṛtvā pratijñāṁ rukmī ca hantuṁ kṛṣṇam anudrutaḥ
hatvā balaṁ sa-nāgāśvaṁ patti-syandana-saṁkulam
nirjitaḥ pātitaś corvyāṁ līlayaiva sa cakriṇā
5.26.11-12
nirjitya rukmiṇaṁ samyag upayeme ca rukmiṇīm
rākṣasena vivāhena samprāptāṁ madhusūdanaḥ
tasyāṁ jajñe ca pradyumno madanāṁśaḥ sa vīryavān
jahāra śambaro yaṁ vai yo jaghāna ca śambaram
Some time after winning the battle against Rukmī and his
army, Madhusūdana properly married Rukmiṇī, whom He had
initially taken by the Rakṣasa style of marriage. Pradyumna was
born from her. He was an aṁśa of Cupid and a heroic fighter.
Śambara kidnapped him, but he in turn killed Śambara.
Chapter Twenty-seven
5.27.1-2
śrī-maitreya uvāca
śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṁ mune
śambaraḥ sa mahā-vīryaḥ pradyumnena kathaṁ hataḥ
yas tenāpahṛtaḥ pūrvaṁ sa kathaṁ vijaghāna tam
etad vistarataḥ śrotum icchāmi sakalaṁ guro
5.27.3-4
śrī-parāśara uvāca
ṣaṣṭhe ’hni jāta-mātraṁ tu pradyumnaṁ sūtikā-gṛhāt
mamaiṣa hanteti mune hṛtavān kāla-śambaraḥ
hṛtvā cikṣepa caivainaṁ grāhogre lavaṇārṇave
kallola-janitāvarte sughore makārālaye
Śrī Parāśara replied: On the sixth day after his birth, O sage,
Pradyumna was taken away from the maternity room by
Śambara, who thought “He is the one destined to be my killer.”
Death-like Śambara then threw him in the shark-infested ocean,
in a vortex created by waves. It was the terrible territory of
makaras.
229
230 Vishnu Purana
5.27.5-6
pātitaṁ tatra caivaiko matsyo jagrāha bālakam
na mamāra ca tasyāpi jaṭharāgni-pradīpitaḥ
matsya-bandhaiś ca matsyo ’sau matsyair anyaiḥ saha dvija
ghātito ’sura-varyāya śambarāya niveditaḥ
A fish swallowed the baby fallen there, but the baby didn’t die.
Rather, it glowed like fire in the fish’s stomach. O Brāhmaṇa, that
fish and other fish were caught by fishermen, who delivered their
catch to Śambara, the best asura.
5.27.7-8
tasya māyāvatī nāma patnī sarva-gṛheśvarī
kārayāmāsa sūdānām ādhipatyam aninditā
dārite matsya-jaṭhare sā dadarśātiśobhanam
kumāraṁ manmatha-taror dagdhasya prathamāṅkuram
His wife was called Māyāvatī. She was in charge of the household.
She was irreproachable, and oversaw the work of the cooks.
When the fish’s belly was cut open, she saw a very cute boy, the
first sprout of the burnt tree of Cupid.187
5.27.9-11
ko ’yaṁ katham ayaṁ matsya-jaṭhare praviveśitaḥ
ity evaṁ kautukāviṣṭāṁ tanvīṁ prāhātha nāradaḥ
ayaṁ samasta-jagataḥ sthiti-saṁhāra-kāriṇaḥ
śambareṇa hṛto viṣṇos tanayaḥ sūtikā-gṛhāt
kṣiptaḥ samudre matsyena nigīrṇas te gṛhaṁ gataḥ
nara-ratnam idaṁ subhru visrabdhā paripālaya
187 Cupid was reduced to ashes by Śiva and was reborn as Pradyumna.
Chapter Twenty-seven 231
and the destruction of the whole world, and was abducted from
the maternity room by Śambara. He was thrown in the ocean,
was swallowed by a fish and landed in your household. This is a
jewel among men, O beautiful-browed lady. Relax, and take care
of him.”
5.27.12-13
śrī-parāśara uvāca
nāradenaivam uktā sā pālayāmāsa taṁ śiśum
bālyād evātirāgeṇa rūpātiśaya-mohitā
sa yadā yauvanābhoga-bhūṣito ’bhūn mahā-mate
sābhilāṣā tadā sāpi 188 babhūva gaja-gāminī
5.27.14-15
māyāvatī dadau tasmai māyāḥ sarvā mahā-mune
pradyumnāyānurāgāndhā tan-nyasta-hṛdayekṣaṇā
prasajjantīṁ tu tāṁ prāha sa kārṣṇiḥ kamalekṣaṇām
mātṛtvam189 apahāyādya kim evaṁ vartase ’nyathā
O great muni, Māyāvatī gave him all her magical powers. She
was blinded by love for him. The eye of her heart was fixed on
him. Seeing her so attached to him, the son of Kṛṣṇa asked that
lotus-eyed woman: “Why do you give up the mood of being a
mother and behave differently?”
5.27.16-17
sā tasmai kathayāmāsa na putras tvaṁ mameti vai
She told him, “You are not my son. You are the son of Viṣṇu.
The black Śambara kidnapped you and threw you into the sea.
I found you in the belly of a fish. Darling, even today your real
mother is weeping for you.”
5.27.18-20
śrī-parāśara uvāca
ity uktaḥ śambaraṁ yuddhe pradyumnaḥ sa samāhvayat
krodhākulī-kṛta-manā yuyudhe ca mahā-balaḥ
hatvā sainyam aśeṣaṁ tu tasya daityasya yādavaḥ190
sapta māyā vyatikramya māyāṁ prayuyuje ’ṣṭamīm
tayā jaghāna taṁ daityaṁ māyayā kāla-śambaram
utpattya ca tayā sārdham ājagāma pituḥ puram
5.27.21
antaḥ-pure nipatitaṁ māyāvatyā samanvitam
taṁ dṛṣṭvā kṛṣṇa-saṁkalpā babhūvuḥ kṛṣṇa-yoṣitaḥ
5.27.22-24
rukmiṇī sāvadat premṇā sāsra-dṛṣṭir aninditā
dhanyāyā khalv ayaṁ putro vartate nava-yauvane
asmin vayasi putro me pradyumno yadi jīvati
sa-bhāgyā jananī vatsa sā tvayā kā vibhūṣitā 191
athavā yādṛsaḥ sneho mama yādṛg vapus tava
harer apatyaṁ suvyaktaṁ bhavān vatsa bhaviṣyati
5.27.25
śrī-parāśara uvāca
etasminn antare prāptaḥ saha kṛṣṇena nāradaḥ
antaḥpura-carāṁ devīṁ rukmiṇīṁ prāha harṣayan
5.27.26-27
eṣa te tanayaḥ subhru hatvā śambaram āgataḥ
hṛto yenābhavad bālo bhavatyāḥ sūtikā-gṛhāt
iyaṁ māyāvatī bhāryā tanayasyāsya te satī
śambarasya na bhāryeyaṁ śrūyatām atra kāraṇam
wife of your son. She is not Śambara’s wife. Listen to the reason
for this.
5.27.28-29
manmathe tu gate nāśaṁ tad-udbhava-parayaṇā
śambaraṁ mohayāmāsa māyā-rūpeṇa rūpiṇī
vihārādy-upabhogeṣu rūpaṁ māyā-mayaṁ śubham
darśayāmāsa daityasya tasyeyaṁ madirekṣaṇā
5.27.30
kāmo ’vatīrṇaḥ putras te tasyeyaṁ dayitā ratiḥ
viśaṅkā nātra kartavyā snuṣeyaṁ tava śobhane
“Cupid is born again. He is your son. And she is Rati, his beloved.
There is no reason to doubt this. She is your daughter-in-law, O
resplendent goddess.”
5.27.31-32
tato harṣa-samāviṣṭau rukmiṇī-keśavau tadā
nagarī ca samastā sā sādhu sādhv ity abhāṣata
ciraṁ naṣṭena putreṇa saṁgatāṁ prekṣya rukmiṇīm
avāpa vismayaṁ sarvo dvāravatyāṁ tadā janaḥ
Rukmiṇi and Keśava were filled with joy. The entire city erupted
in chants of ‘hurrah, hurrah!’ All the citizens of Dvārakā became
astonished upon seeing Rukmiṇī reunited with her long-lost
son.
Chapter Twenty-eight
5.28.1-2
śrī-parāśara uvāca
cārudeṣṇaṁ sudeṣṇaṁ ca cārudehaṁ ca vīryavān 192
suṣeṇaṁ cāruguptaṁ ca bhadracāruṁ tathā param
cāruvindaṁ sucāruṁ ca cāruṁ ca balināṁ varam
rukmiṇy ajanayat putrān kanyāṁ cārumatīṁ tathā
5.28.3-5
anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ
kālindī mitravindā ca satyā nāgnajitī tathā
devī jāmbavatī cāpi rohiṇī kāma-rūpiṇī
madra-rāja-sutā cānyā suśīlā śīla-maṇḍanā
satrājitī 193 satyabhāmā lakṣmaṇā cāru-hāsinī
ṣoḍaśāsan sahasrāṇi strīṇām anyāni cakriṇaḥ
192 Śrīdhara Svāmī points out that vīryavān should read vīryavantam.
193 sātrājitī (Pathak’s edition).
235
236 Vishnu Purana
5.28.6-7
pradyumno ’pi mahā-vīryo rukmiṇas tanayāṁ śubhām
svayaṁvare tāṁ jagrāha sā ca taṁ tanayaṁ hareḥ
tasyām asyābhavat putro mahā-bala-parākramaḥ
aniruddho raṇe ’ruddha-vīryodadhir arindamaḥ
5.28.8-9
tasyāpi rukmiṇaḥ pautrīṁ varayāmāsa keśavaḥ
dauhitrāya dadau rukmī tāṁ spardhann api cakriṇā
194 The Viṣṇu Purāṇa and the Bhāgavatam differ on the names of the
eight principal queens. For instance, the Bhāgavatam says Lakṣmaṇā is
the daughter of the king of Madra: sutāṁ ca madrādhipater lakṣmaṇām
(10.58.57). The Viṣṇu Purāṇa also lists the principal queens in text 5.32.1-4.
More information is stated in the footnote there. Thus it seems that Rohiṇī
is mentioned here too since she is the best among the 16,100 other queens;
Kṛṣṇa married these queens after defeating Narakāsura (Bhāgavatam
10.83.6; 10.83.40). But here Śrīdhara Svāmī says rohiṇī is an adjective of
Jāmbavatī given that she originally had the form of a she-bear. Or else, he
says, she is another queen. But Viṣṇucitta says the word kālindī is simply
an adjective here. According to him, the seven queens listed here are:
Mitravindā, Satyā, Jāmbavatī, Rohiṇī, Suśīlā, Satyabhāmā, and Lakṣmaṇā.
Still, a count of eight when seven are said to be enumerated should not be
considered too illogical because the Bhāgavatam mentions only Rohiṇī
and her sons (10.61.18) right after the sequence of enumerating the
sons of the eight principal queens (ref. 10.61.7). Moreover, Satyabhāmā’s
nickname is Satyā, but this does not refer to the abovementioned Satyā.
In Bhāgavatam, Kṛṣṇa’s eight pricipal queens are: Rukmiṇī, Satyabhāmā,
Jāmbavatī, Nāgnajitī, Lakṣmaṇā, Mitravindā and Bhadrā (10.61.8-17).
Chapter Twenty-eight 237
5.28.10-11
vivāhe tatra nirvṛtte pradyumnasya195 mahātmanaḥ
kaliṅga-rāja-pramukhā rukmiṇaṁ vākyam abruvan
anakṣa-jño halī dyūte tathāsya vyasanaṁ mahat
taj jayāmo balaṁ kasmād dyūte nainaṁ mahā-balam
When the wedding of Aniruddha, the great soul, was over, the
king of Kaliṅga and some other kings spoke to Rukmī: “The
holder of the plough doesn’t know how to play dice, so this could
lead to his demise. Is there any reason why we wouldn’t be able to
defeat Bala? At dice, he is not too strong (bala).”
5.28.12
śrī-parāśara uvāca
tatheti tān āha nṛpān rukmī bala-madānvitaḥ
sabhāyāṁ saha rāmeṇa cakre dyūtaṁ ca vai tadā
5.28.13
sahasram ekaṁ niṣkāṇāṁ rukmiṇā vijito balaḥ
Bala lost one thousand gold coins to Rukmī. In the second game,
he lost to Rukmī again and lost another thousand.
5.28.14
tato daśa-sahasrāṇi niṣkāṇāṁ paṇam ādade
balabhadro ’jayat tāni rukmī dyuta-vidāṁ varaḥ
Then Balabhadra bet ten thousand gold coins. Rukmī won those.
He was the best at those who know how to play dice.
5.28.15-16
tato jahāsa svana-vat kaliṅgādhipatir dvija
dantān vidarśayan mūḍho rukmī cāha madoddhataḥ
avidyo ’yaṁ mayā dyūte balabhadraḥ parājitaḥ
mudhaivākṣāvalepāndho yo ’vamene ’kṣa-kovidān
5.28.17-18
dṛṣṭvā kaliṅga-rājānaṁ prakāśa-daśanānanam
rukmiṇaṁ cāpi durvākyaṁ kopaṁ cakre halāyudhaḥ
tataḥ kopa-parītātmā niṣka-koṭiṁ samādade
glahaṁ jagrāha rukmī ca tad-arthe ’kṣān apātayat
Looking at the king of Kaliṅga, who had amply shown his teeth,
and then casting a glance at Rukmī, who had just made a nasty
comment, Halāyudha became enraged. Thus infuriated, he
placed a bet of ten million gold coins. Rukmī took the wager and
for the sake of that threw the set of dice.
Chapter Twenty-eight 239
5.28.19-20
ajayad baladevas taṁ prāhoccair vijitaṁ mayā
mayeti rukmī prāhoccair alīkoktair alaṁ bala
tvayokto ’yaṁ glahaḥ satyaṁ na mayaiṣo ’numoditaḥ
evaṁ tvayā ced vijitaṁ vijitaṁ na mayā katham
5.28.21-22
śrī-parāśara uvāca
athāntarikṣe vāg uccaiḥ prāha gambhīra-nādinī
baladevasya taṁ kopaṁ vardhayantī mahātmanaḥ
jitaṁ balena dharmeṇa rukmiṇā bhāṣitaṁ mṛṣā
anuktvāpi vacaḥ kiñcit kṛtaṁ bhavati karmaṇā
5.28.23-24
tato balaḥ samutthāya kopa-saṁrakta-locanaḥ
jaghānāṣṭāpadenaiva rukmiṇaṁ sa mahā-balaḥ
kaliṅga-rājaṁ cādāya visphurantaṁ balād balaḥ
babhañja dantān kupito yaiḥ prakāśair jahāsa saḥ
5.28.25-26
ākṛṣya ca mahā-stambhaṁ jāta-rūpa-mayaṁ balaḥ
jaghāna tān ye tat-pakṣe bhūbhṛtaḥ kupito bhṛśam
tato hāhā-kṛtaṁ sarvaṁ palāyana-paraṁ dvija
tad-rāja-maṇḍalaṁ bhītaṁ babhūva kupite bale
5.28.27-28
balena nihataṁ dṛṣṭvā rukmiṇaṁ madhusūdanaḥ
novāca kiñcin maitreya rukmiṇī-balayor bhayāt
tato ’niruddham ādāya kṛta-dāraṁ dvijottama
dvārakām ājagāmātha yadu-cakraṁ ca keśavaḥ
5.29.1-2
śrī-parāśara uvāca
dvāravatyāṁ sthite kṛṣṇe196 śakras tribhuvaneśvaraḥ
ājagāmātha maitreya mattairāvata-pṛṣṭha-gaḥ
praviśya dvārakāṁ so ’tha sametya hariṇā tataḥ
kathayāmāsa daityasya narakasya viceṣṭitam
5.29.3-4
tvayā nāthena devānāṁ manuṣyatve ’pi tiṣṭhatā
praśamaṁ sarva-duḥkhāni nītāni madhusūdana
tapasvi-vyasanārthāya so ’riṣṭo dhenukas tathā
pravṛtto yas tathā keśī te sarve nihatās tvayā
5.29.5-6
kaṁsaḥ kuvalayāpīḍaḥ pūtanā bāla-ghātinī
241
242 Vishnu Purana
5.29.7-8
so ’haṁ sāmpratam āyāto yan nimittaṁ janārdana
tac chrutvā tat-pratīkāra-prayatnaṁ kartum arhasi
bhaumo ’yaṁ narako nāma prāgjyotiṣa-pureśvaraḥ
karoti sarva-bhūtānām upaghātam arindama
5.29.9-11
deva-siddhāsurādīnāṁ nṛpāṇāṁ ca janārdana
hṛtvā tu so ’suraḥ kanyā rurudhe nija-mandire
chatraṁ yat salila-srāvi taj jahāra pracetasaḥ
mandarasya tathā śṛṅgaṁ hṛtavān maṇi-parvatam
amṛta-srāviṇī divye man-mātuḥ kṛṣṇa kuṇḍale
jahāra so ’suro ’dityā vāñchaty airāvataṁ gajam
5.29.12
durnītam etad govinda mayā tasya niveditam
yad atra pratikartavyaṁ tat svayaṁ parimṛśyatām
5.29.13-14
śrī-parāśasa uvāca
iti śrutvā smitaṁ kṛtvā bhagavān devakī-sutaḥ
gṛhītvā vāsavaṁ haste samuttasthau varāsanāt
saṁcintyāgatam āruhya garuḍaṁ gagane-caram
satyabhāmāṁ samāropya yayau prāgjyotiṣaṁ puram
5.29.15
āruhyairāvataṁ nāgaṁ śakro ’pi tridivaṁ yayau
tato jagāma kṛṣṇaś ca paśyatāṁ dvārakaukasām
5.29.16
prāgjyotiṣa-purasyāpi samantāc chata-yojanam
ācitā mauravaiḥ pāśaiḥ kṣurāntair bhūr dvijottama
5.29.17-18
tāñ ciccheda hariḥ pāśān kṣiptvā cakraṁ sudarśanam
tato muraḥ199 samuttasthau taṁ jaghāna ca keśavaḥ
murasya200 tanayān sapta sahasrāṁs tāṁs tato hariḥ
cakra-dhārāgni-nirdagdhāṁś cakāra śalabhān iva
5.29.19-20
hatvāsuraṁ hayagrīvaṁ tathā pañcajanaṁ dvija
prāgjyotiṣa-puraṁ dhīmāṁs tvarāvān samupādravat
narakeṇāsya tatrābhūn mahā-sainyena saṁyugam
kṛṣṇasya yatra govindo yatra govindo jaghne daityān sahasraśaḥ
5.29.21
śastrāstra-varṣaṁ muñcantaṁ taṁ bhaumaṁ narakaṁ balī
kṣiptvā cakraṁ dvidhā cakre cakrī daiteya-cakra-hā 201
5.29.22
hate tu narake bhūmir gṛhītvāditi-kuṇḍale
upatasthe jagannāthaṁ vākyaṁ cedam athābravīt
Upon seeing Naraka dead, the Earth took Aditi’s two earrings in
her hand, approached the overlord of the universe and addressed
Him as follows.
5.29.23-24
pṛthvy uvāca
yadāham uddhṛtā nātha tvayā sūkara-mūrtinā
tvat-sparśa-sambhavaḥ putras tadāyaṁ mayy ajāyata
so ’yaṁ tvayaiva datto me tvayaiva vinipātitaḥ
gṛhāṇa kuṇḍale ceme pālayāsya ca saṁtatim
The Earth said: “My dear husband, when You took the form of a
boar and lifted me up, by Your touch a son was generated in my
womb. You have just killed the same son whom You had given
me. Take these two earrings and protect his progeny.
5.29.25-26
bhārāvataraṇārthāya mamaiva bhagavān imam
aṁśena lokam āyātaḥ prasāda-sumukhaḥ prabho
tvaṁ kartā ca vikartā ca saṁhartā prabhavo ’pyayaḥ
jagatāṁ tvaṁ jagad-rūpaḥ stūyate ’cyuta kiṁ tava
5.29.27-29
vyāpti-vyāpyaṁ 202
kriyā kartā kāryaṁ ca bhagavān yathā
sarva-bhūtātma-bhūtasya stūyate tava kiṁ tathā
paramātmā ca bhūtātmā tvam ātmā cāvyayo bhavān
yathā tathā stutir nātha kim arthaṁ te pravartate
prasīda sarva-bhūtātman narakeṇa tu yat kṛtam
tat kṣamyatām adoṣāya tvat-sutas tvan-nipātitaḥ
5.29.30-31
śrī-parāśara uvāca
tatheti coktvā dharaṇīṁ bhagavān bhūta-bhāvanaḥ
ratnāni narakāvāsāj jagrāha muni-sattama
5.29.32-33
catur-daṁṣṭrān gajāṁś cāgryān ṣaṭ-sahasrāṁś ca dṛṣṭavān
kāmbhojānāṁ203 tathāśvānāṁ niyutāny eka-viṁśatim
tāḥ kanyās tāṁs that
nāgāṁs tān aśvān dvārakāṁ purīm
prāpayāmāsa govindaḥ sadyo naraka-kiṅkaraiḥ
5.29.34-35
dadṛśe vāruṇaṁ chatraṁ tathaiva maṇi-parvatam
āropayāmāsa harir garuḍe patageśvare
āruhya ca svayaṁ kṛṣṇaḥ satyabhāmā-sahāyavān
adityāḥ kuṇḍale dātuṁ jagāma tridaśālayam
5.30.1
śrī-parāśara uvāca
garuḍo vāruṇaṁ chatraṁ tathaiva maṇi-parvatam
sa-bhāryaṁ ca hṛṣīkeśaṁ līlayaiva vahan yayau
5.30.2
tataḥ śaṅkham upādhmāsīt svarga-dvāra-gato hariḥ
upatasthus tathā devāḥ sārghya-hastā janarjanam
When they arrived at the gates of Svarga, Hari blew His conch.
Then the gods came, and with articles of worship in hand they
approached Janārdana.
5.30.3-5
sa devair arcitaḥ kṛṣṇo deva-mātur niveśanam
sitābhra-śikharākāraṁ praviśya dadṛśe ’ditim
sa tāṁ praṇamya śakreṇa saha te kuṇḍalottame
dadau naraka-nāśaṁ ca śaśaṁsāsyai janārdanaḥ
tataḥ prītā jagan-mātā dhātāraṁ jagatāṁ harim
tuṣṭāvāditir avyagrā kṛtvā tat-pravaṇaṁ manaḥ
After being honored by the gods, Kṛṣṇa entered the abode of the
249
250 Vishnu Purana
mother of the gods. The top of the residence was in the midst
of white clouds. He went in and saw Aditi. Janārdana bowed to
her, and so did Indra. The Lord gave the two excellent earrings
to Aditi and described Naraka’s demise. Thus pleased, Aditi, the
mother of the universe, kept her cool, focused her mind on Hari
and eulogized Him, the maker of the worlds.
5.30.6-7
aditir uvāca
namas te puṇḍarīkākṣa bhaktānām abhayaṅkara
sanātanātman sarvātman bhūtātman bhūta-bhāvana
praṇetā manaso buddher indriyāṇāṁ guṇātmaka
tri-guṇātīta nirdvandva śuddha-sattva-hṛdi sthita
5.30.8
sita-dīrghādi-niḥśeṣa-kalpanā-parivarjita
janmādibhir asaṁspṛṣṭa svapnādi-parivarjita
204 Śrīdhara Svāmī explains that the Lord creates the five elements by
tamo-guṇa, impels the mind by sattva-guṇa, and impels the intelligence
and the senses through rajo-guṇa (Ātma-prakāśa 5.30.7).
Chapter Thirty 251
5.30.9-10
saṁdhyā rātrir aho bhūmir gaganaṁ vāyur ambu ca
hutāśano mano buddhir bhūtādis tvaṁ tathācyuta
sarga-sthiti-vināśānāṁ kartā kartṛ-patir bhavān
brahma-viṣṇu-śivākhyābhir ātma-mūrtibhir īśvara
“You are the three junctures of the day. You are night and day.
You are the earth, the sky, the air, the water, and fire. You, O
Acyuta, are the mind, the intelligence, and the ego. With Your
own forms called Brahmā, Viṣṇu and Śiva, You, O God, are the
maker of creation, of continuation and of destruction. You are
the overlord of the secondary creators.
5.30.11-13
devā daityās tathā yakṣā rākṣasāḥ siddha-pannagāḥ
kūṣmāṇḍāś ca pisācāś ca gandharvā manujās tathā
paśavaś ca mṛgāś caiva pataṅgāś ca sarīsṛpāḥ
vṛkṣa-gulma-latā-bahvyaḥ samastās tṛṇa-jātayaḥ 205
sthūlā madhyās tathā sūkṣmāḥ sūkṣmāt sūkṣmatarāś ca ye
deha-bhedā bhavān sarve ye kecit purgalāśrayāḥ 206
“You are the gods, the Daityas, the Yakṣas, the Rākṣasas, the
Siddhas, the Serpent demons, the Kūṣmāṇḍa demons, the Piśāca
fiends, and the Gandharvas, in addition to humans, animals,
deer, birds, and snakes. You are all the types of vegetation, such
as trees, bushes, creepers and grass. All varieties of bodies made
of atoms—whether the bodies are large, medium-sized, small, or
smaller than small—are You.
5.30.14-15
māyā taveyam ajñāta-paramārthātimohinī
anātmany ātma-vijñānaṁ yayā mūḍho niruddhyate
asve svam iti bhāvo ’tra yat puṁsām upajāyate
5.30.16-17
yaiḥ sva-dharma-parair nātha narair ārādhito bhavān
te taranty akhilām etāṁ māyām ātma-vimuktaye
brahmādyāḥ sakalā devā manuṣyāḥ paśavas tathā
viṣṇu-māyā-mahāvarta-mohāndha-tamasāvṛtāḥ
“Those who are able to cross all this Māyā, for their own special
kind of liberation, are the ones who want to get in touch with
their true nature and by whom You, O Lord, are revered. All the
gods, including Brahmā, and all humans and all animals are
covered by the bewildering and blinding ignorance that is the
vast whirlpool of Viṣṇu’s Māyā.
5.30.18-20
ārādhya tvām abhīpsante kāmān ātma-bhava-kṣayam207
yad ete puruṣā māyā saiveyaṁ bhagavaṁs tava
mayā tvaṁ putra-kāminyā vairi-pakṣa-jayāya ca
ārādhito na mokṣāya māyā-vilasitaṁ hi tat
kaupīnācchādana-prāyā vāñchā kalpa-drumād api
jāyate yad apuṇyānāṁ so ’parādhaḥ sva-doṣa-jaḥ
“When people revere You and then wish for material things and
not for the cessation of Cupid, that is Your Māyā, O Lord. That
I who revere You with the desire to obtain a son to defeat the
enemies instead of revering You to secure liberation is the play
of Your Māyā. This is like asking a wish-fulfilling tree for just
enough bark to make an underwear. Actually, that kind of fault
belongs to those who don’t have sufficient moral merit, and was
engendered by their own vices.
5.30.21-23
tat prasīdākhila-jagan-māyā-moha-karāvyaya
ajñānaṁ jñāna-sadbhāva-bhūtaṁ bhūteśa nāśaya
namas te cakra-hastāya śārṅga-hastāya te namaḥ
nanda-hastāya208 te viṣṇo śaṅkha-hastāya te namaḥ
etat paśyāmi te rūpaṁ sthūla-cihnopalakṣitam
na jānāmi paraṁ yat te prasīda parameśvara
5.30.24
śrī-parāśara uvāca
adityaivaṁ stuto viṣṇuḥ prahasyāha surāraṇim
mātā devi tvam asmākaṁ prasīda varadā bhava
5.30.25
adidir uvāca
evam astu yathecchā te tvam aśeṣaiḥ surāsuraiḥ
ajeyaḥ puruṣa-vyāghra martya-loke bhaviṣyasi
Aditi replied: “All right, as You like. O tiger among men, You will
become unbeatable in the world of mortals: Neither the gods nor
the asuras will be able to defeat You.”
5.30.26
śrī-parāśara uvāca
tataḥ kṛṣṇasya patnī ca śakreṇa sahitāditim209
satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ
5.30.27
aditir uvāca
mat-prasādān na te subhru jarā-vairūpyam eva vā
bhaviṣyaty anavadyāṅgi susthiraṁ nava-yauvanam
5.30.28
śrī-parāśara uvāca
adityā tu kṛtānujño devarājo janārdanam
yathāvat pūjayāmāsa bahu-māna-puraḥsaram
5.30.29
śacī ca satyabhāmāyai pārijātasya puṣpakam
na dadau mānuṣīṁ matvā svayaṁ puṣpair alaṅkṛtā
Adorned with flowers on her person, Śacī did not even offer
Satyabhāmā a little flower from the Pārijāta tree, thinking she
was a mortal woman.
5.30.30-32
tato dadarśa kṛṣṇo ’pi satyabhāmā-sahāyavān
devodyānāni hṛdyāni nandanādīni sattama
dadarśa ca sugandhāḍhyaṁ mañjarī-puñja-dhāriṇam
nityāhlāda-karaṁ tāmra-bāla-pallava-śobhitam
mathyamāne ’mṛte jātaṁ jātarūpopama-tvacam
pārijātaṁ jagannāthaḥ keśavaḥ keśisūdanaḥ
5.30.33-34
tutoṣa parama-prītyā taru-rājam anuttamam
taṁ dṛṣṭvā prāha govindaṁ satyabhāmā dvijottama
kasmān na dvārakām eṣa nīyate kṛṣṇa pādapaḥ
yadi cet tvad-vacaḥ satyaṁ tvam atyarthaṁ priyeti me
mad-geha-niṣkuṭārthāya tad ayaṁ nīyatāṁ taruḥ
5.30.35-37
na me jāmbavatī tādṛg-abhīṣṭā na ca rukmiṇī
satye yathā tvam ity uktaṁ tvayā kṛṣṇāsakṛt priyam
satyaṁ tad yadi govinda nopacāra-kṛtaṁ mama
tad astu pārijāto ’yaṁ mama geha-vibhūṣaṇam
bibhratī pārijātasya keśa-pakṣeṇa mañjarīm
sapatnīnām ahaṁ madhye śobheyam iti kāmaye
5.30.38-44
śrī-parāśara uvāca
ity uktaḥ sa prahasyaināṁ pārijātaṁ garutmati
āropayāmāsa haris tam ūcur vana-rakṣiṇaḥ
bho śacī deva-rājasya mahiṣī tat-parigraham
pārijātaṁ na govinda hartum arhasi pādapam
utpanno deva-rājāya dattaḥ so ’pi dadau punaḥ
mahiṣyai sumahā-bhāgadevyai śacyai kutūhalāt
śacī-vibhūṣaṇārthāya devair amṛta-manthane
utpādito ’yaṁ na kṣemī gṛhītvainaṁ gamiṣyasi
deva-rājo mukha-prekṣī yasyās tasyāḥ parigraham
mauḍhyāt prārthayase kṣemī gṛhītvainaṁ hi ko vrajet
avaśyam asya devendro niṣkṛtiṁ kṛṣṇa yāsyati
vajrodyata-karaṁ śakram anuyāsyanti cāmarāḥ
tad alaṁ sakalair devair vigraheṇa tavācyuta
vipāka-kaṭu yat karma tan na śaṁsanti paṇḍitāḥ
Śrī Parāśara said: Thus put on the spot, Hari smiled at her and
loaded the Pārijāta on Garuḍa. But the park officials told Him,
“Look, Śacī is Indra’s wife. The Pārijāta is part of her personal
belongings. Govinda, You shouldn’t take the tree. When it came
Chapter Thirty 257
into being, the tree was given to Indra. Then he joyfully gave it to
Śacī Devī, the very fortunate queen. The tree arose when the gods
churned the Milk Ocean for the Nectar, so that the tree would
provide floral adornments for Śacī. Whoever takes it will not be
able to get away. It is the personal belonging of a lady whose face
the king of gods likes to admire.
“Kṛṣṇa, You ask about the tree in vain. Who is able to take
it and go away? Indra, of course, would retaliate. And the rest of
the immortals obey Śakra, who is fond of using his lightning bolt
weapon. So don’t even think about a fight with the entire nation
of gods, O Acyuta. The pundits never condone a deed which is
likely to turn out sour.”
5.30.45-46
śrī-parāśara uvāca
ity ukte tair uvācaitān satyabhāmātikopinī
kā śacī pārijātasya ko vā śakraḥ surādhipaḥ
sāmānyaḥ sarva-lokasya yady eṣo ’mṛta-manthane
samutpannas taruḥ 210 kasmād eko gṛhṇāti vāsavaḥ
5.30.47-48
yathā sudhā yathaivendur yathā śrīr vana-rakṣiṇaḥ
sāmānyaḥ sarva-lokasya pārijātas tathā drumaḥ
bhartṛ-bāhu-mahā-garvād ruṇaddhy enam atho śacī
tat kathyatām alaṁ kṣāntyā satyā hārayati drumam
“Can you answer this, park officials? The Pārijāta tree is the
property of the whole world just like the Nectar, the moon, and
beauty are. Śacī keeps the tree to herself because the power of her
husband’s two arms makes her haughty. My patience has run out.
Satyā is walking away with the tree.
5.30.49-51
kathyatāṁ ca drutaṁ gatvā paulomyā vacanaṁ mama
satyabhāmā vadaty etad iti garvoddhatākṣaram
yadi tvaṁ dayitā bhartur yadi vaśyaḥ patis tava
mad-bhartur harato vṛkṣaṁ tat kāraya nivāraṇam
jānāmi te patiṁ śakraṁ jānāmi tridaśeśvaram
pārijātaṁ tathāpy enaṁ mānuṣī hārayāmi te
5.30.52-53
śrī-parāśara uvāca
ity uktā rakṣiṇo gatvā śacyāḥ procur yathoditam
śrutvā cotsāhayāmāsa śacī śakraṁ surādhipam
tataḥ samasta-devānāṁ sainyaiḥ parivṛto harim
prayayau pārijātārtham indro yoddhuṁ dvijottama
Śrī Parāśara resumed: The officials went to Śacī like they were
told and informed her of the conversation. Hearing this, Śacī
roused Emperor Śakra to action. Then Indra, surrounded by
all the armies of gods, approached Hari to fight Him for the
Pārijāta, O Brāhmaṇa.
Chapter Thirty 259
5.30.54-55
tataḥ parigha-nistriṁśa-gadā-śūla-varāyudhāḥ
babhūvus tridasāḥ sajjāḥ śakre vajra-kare sthite
tato nirīkṣya govindo nāga-rājopari sthitam
śakraṁ deva-parīvāraṁ yuddhāya samupasthitam
The immortals’ weapons were the best of their kind: Armed with
bars of steel, and with swords, clubs and lances, the gods were
ready for battle when Śakra stood with the thunderbolt weapon
in hand. Govinda saw that Indra, seated on the best of elephants
and protected on all sides by the gods, was approaching for a
fight.
5.30.56-59
cakāra śaṅkha-nirghoṣaṁ diśaḥ śabdena pūrayan
mumoca śara-saṁghātān sahasrāyutaśaḥ śatān 211
tato diśo nabhaś caiva dṛṣṭvā śara-śataiś citam
mumucus tridaśāḥ sarve hy astra-śastrāṇy212 anekaśaḥ
ekaikam astraṁ śastraṁ ca devair muktaṁ sahasraśaḥ
ciccheda līlayaiveśo jagatāṁ madhusūdanaḥ
He blew His conch and thus filled the directions with sound.
Then He released thousands upon thousands of arrows. Seeing
the sky filled with hundreds of arrows, all the immortals fired
their missiles in large numbers. Madhusūdana, the controller of
the worlds, easily cut to pieces each and every missile released
by the gods.
5.30.59-61
pāśaṁ salila-rājasya samākṛṣyoragāśanaḥ 213
cakāra khaṇḍaśaś cañcvā bāla-pannaga-deha-vat
5.30.62-63
nīto ’gniḥ śītatāṁ bāṇair drāvitā vasavo diśaḥ
cakra-vicchinna-śūlāgrā rudrā bhuvi nipātitāḥ
sādhyā viśve ’tha maruto gandharvāś caiva sāyakaiḥ
śārṅgiṇā preritair astā vyomni śālmali-tūla-vat
With His arrows, He knocked Agni out cold and put the Vasus to
flight into space. The Rudras, the tips of their tridents severed by
the cakra, fell to the ground. Again, Śārṅgī unleashed His arrows
and so dispersed the Sādhyas, the Viśvadevas, the Maruts and
the Gandharvas, as if they were balls of cotton in the wind.
5.30.64-66
garutmān api tuṇḍena pakṣābhyāṁ ca nakhāṅkuraiḥ
bhakṣayaṁs tāḍayan devān dārayaṁś ca cacāra vai
tataḥ śata-sahasreṇa devendra-madhusūdanau
parasparaṁ vavarṣāte dhārābhir iva toyadau
airāvatena garuḍo yuyudhe tatra saṁkule
devaiḥ samastair yuyudhe śakreṇa ca janārdanaḥ
Even Garuḍa attacked the gods: He bit them with his beak, beat
them with his wings and tore them up with his nails. Then Indra
and Madhusūdana rained each other with thousands of arrows,
Chapter Thirty 261
5.30.67-68
bhinneṣv aśeṣa-bāṇeṣu śastreṣv astreṣu ca tvaran
jagrāha vāsavo vajraṁ kṛṣṇaś cakraṁ sudarśanam
tato hāhā-kṛtaṁ sarvaṁ trailokyaṁ dvija-sattama
vajra-cakra-karau dṛṣṭvā devarāja-janārdanau
When all the arrows and other missiles were used up and broken,
Indra ran and grabbed his thunderbolt weapon whereas Kṛṣṇa
summoned His Sudarśana Cakra. Seeing Indra wielding the
thunderbolt and Janārdana the cakra, everyone in the three
worlds exclaimed ‘ha, alas’, O best of Brāhmaṇas.
5.30.69-70
kṣiptaṁ vajram athendreṇa jagrāha bhagavān hariḥ
na mumoca tadā cakraṁ śakraṁ tiṣṭheti cābravīt
praṇaṣṭa-vajraṁ devendraṁ garuḍa-kṣata-vāhanam
satyabhāmābravīd vīraṁ palāyana-parāyaṇam
Indra cast his thunderbolt, but Lord Hari intercepted it. Yet He
did not release His cakra, and said to Śakra, “Stay where you are.”
The thunderbolt of the king of gods neutralized, and his mount
beaten by Garuḍa, Indra was about to flee when Satyabhāmā
spoke to him, a warrior.
5.30.71-73
trailokyeśa na te yuktaṁ śacī-bhartuḥ palāyanam
pārijāta-srag-ābhogā tvām upasthāsyate śacī
kīdṛśaṁ deva-rājyaṁ te pārijāta-srag-ujjvalām
apaśyato yathā-pūrvaṁ praṇayābhyāgatāṁ śacīm
alaṁ śakra prayāsena na vrīḍāṁ gantum arhasi
nīyatāṁ pārijāto ’yaṁ devāḥ santu gata-vyathāḥ
262 Vishnu Purana
5.30.74-76
pati-garvāvalepena bahu-māna-puraḥsaram
na dadarśa gṛhaṁ yātām upacāreṇa māṁ śacī
strītvād aguru-cittāhaṁ sva-bhartṛ-ślāghanā-parā
tataḥ kṛtavatī śakra bhavatā saha vigraham
tad alaṁ pārijātena para-svena hṛtena me
rūpeṇa garvitā sā tu bhartrā kā strī na garvitā
5.30.77-78
śrī-parāśara uvāca
ity ukto vai nivavṛte deva-rājas tayā dvija
prāha cainām alaṁ caṇḍi sakhyuḥ 214 khedokti-vistaraiḥ
na cāpi sarga-saṁhāra-sthiti-kartākhilasya yaḥ
jitasya tena me vrīḍā jāyate viśva-rūpiṇā
5.30.79
yasmāj jagat sakalam etad anādi-madhyād
yasmin yataś ca na bhaviṣyati sarva-bhūtāt 215
tenodbhava-pralaya-pālana-kāraṇena
vrīḍā kathaṁ bhavati devi nirākṛtasya
“From Him the whole world comes into being, in Him it exists
and because of Him it will cease to be. He is everything and has
neither a beginning nor an interim state. Goddess, how could
anyone frustrated by Him, who is the cause of origination, of
continuation and of destruction, ever feel embarrassed?
5.30.80
sakala-bhuvana-sūtir mūrtir alpālpa-sūkṣmā 216
vidita-sakala-vedyair (-vedair) jñāyate yasya nānyaiḥ
tam ajam akṛtam īśaṁ śāśvataṁ svecchayainaṁ
jagad-upakṛti-martyaṁ ko vijetuṁ samarthaḥ
“His form which gives rise to all the universe is smaller than an
atom and is known only by those who understand all the Vedas.
He is unborn: His life is not the result of karma. He is eternal,
and has willingly become a mortal to benefit the world. Who is
able to defeat Him?”
5.31.1
śrī-parāśara uvāca
saṁstuto bhagavān itthaṁ deva-rājena keśavaḥ
prahasya bhāva-gambhīram uvācendraṁ dvijottama
5.31.2-4
śrī-kṛṣṇa uvāca
deva-rājo bhavān indro vayaṁ martyā jagat-pate
kṣantavyaṁ bhavataivedam aparādhaṁ kṛtaṁ mama
pārijāta-taruś cāyaṁ nīyatām ucitāspadam
gṛhīto ’yaṁ mayā śakra satyā-vacana-kāraṇāt
vajraṁ cedaṁ gṛhāṇa tvaṁ yad atra prahitaṁ tvayā
tavaivaitat praharaṇaṁ śakra vairi-vidāraṇam
Śrī Kṛṣṇa said: “You, Indra, are the king of gods. But we are
mortals. Overlord of the world, kindly forgive this offense of
Mine. The Pārijāta tree should go where it belongs. Śakra, I
took the tree only because Satyā told Me to. And take back the
thunderbolt weapon that you cast at Me. It is the weapon unique
to you, with which you can crush the enemies, O Śakra.”
265
266 Vishnu Purana
5.31.5-6
indra uvāca
vimohayasi mām īśa martyo ’ham iti kiṁ vadan
jānīmas tvāṁ bhagavato na tu sūkṣma-vido vayam
yo ’si so ’si jagat-trāṇa-pravṛttau nātha saṁsthitaḥ
jagataḥ śalya-niṣkarṣaṁ karoṣy asura-sūdana
5.31.7-8
nīyatāṁ pārījāto ’yaṁ kṛṣṇa dvāravatīṁ purīm
martya-loke tvayā tyakte nāyaṁ saṁsthāsyate bhuvi
devadeva jagannātha kṛṣṇa viṣṇo mahā-bhuja
śaṅkha-cakra-gadā-pāṇe kṣamasvaitad vyatikramam
“Kṛṣṇa, take the Pārijāta with You to Dvārakā. But the tree will
not remain on Earth once You leave the world of mortals. O
Devadeva, O Jagannātha, O Kṛṣṇa, O Viṣṇu, O mighty-armed
warrior, O holder of the conch, cakra and mace: Forgive this
little mishap.”
5.31.9-10
śrī-parāśara uvāca
tathety uktvā ca devendram ājagāma bhuvaṁ hariḥ
prasaktaiḥ siddha-gandharvaiḥ stūyamānaḥ surarṣibhiḥ
tataḥ śaṅkham upādhmāya dvārakopari saṁsthitaḥ
harṣam utpādayāmāsa dvārakāvāsināṁ dvija
Him. Upon arriving above Dvārakā, He blew His conch and thus
aroused the joy of the inhabitants of Dvārakā, O Brāhmaṇa.
5.31.11-13
avatīryātha garuḍāt satyabhāmā-sahāyavān
niṣkuṭe sthāpayāmāsa pārijātaṁ mahā-tarum
yam abhyetya janaḥ sarvo jātiṁ smarati paurvikīm
vāsyate yasya puṣpottha-gandhenorvī tri-yojanam
tatas te yādavāḥ sarve deha-bandhān amānuṣān
dadṛśuḥ pādape tasmin kurvanto mukha-darśanam
5.31.14-16
kiṅkaraiḥ samupānītaṁ hasty-aśvādi tato dhanam
vibhajya pradadau kṛṣṇo bāndhavānāṁ mahā-matiḥ
kanyāś ca kṛṣṇe jagrāha narakasya parigrahān
tataḥ kāle śubhe prāpte upayeme janārdanaḥ
tāḥ kanyā narakeṇāsan sarvato yāḥ samāhṛtāḥ
5.31.17-20
ekasminn eva govindaḥ kāle tāsāṁ mahā-mune
268 Vishnu Purana
5.32.1-4
śrī-parāśara uvāca
pradyumnādyā hareḥ putrā rukmiṇyāṁ kathitās tava
bhānu-bhaumerikādyaṁś ca 217 satyabhāmā vyajāyata
dīptimat-tāmrapakṣādyā rohiṇyāṁ kathitā hareḥ
babhūvur jāmbavatyāṁ ca sāmbādyā bāhu-śālinaḥ
tanayā bhadravindādyā nāgnajityāṁ mahā-balāḥ
saṁgrāmajit-pradhānās tu śaibyāyāṁ ca hareḥ sutāḥ
vṛkādyāś ca sutā mādryāṁ gātra-vat-pramukhān sutān
avāpa lakṣmaṇā putrān kālindyāś ca śrutādayaḥ
269
270 Vishnu Purana
5.32.5-8
anyāsāṁ caiva bhāryāṇāṁ samutpannāni cakriṇaḥ
aṣṭāyutāni putrāṇāṁ sahasrāṇi 222 śataṁ tathā
pradyumnaḥ prathamas teṣāṁ sarveṣāṁ rukmiṇī-sutaḥ
pradyumnād aniruddho ’bhūd vajras tasmād ajāyata
aniruddho raṇe ’ruddho baleḥ pautrīṁ mahā-balaḥ
uṣām bāṇasya tanayām223 upayeme dvijottama
yatra yuddham abhūd ghoraṁ hari-śaṅkarayor mahat
chinnaṁ sahasraṁ bāhūnāṁ yatra bāṇasya cākriṇā
5.32.9-10
maitreya uvāca
kathaṁ yuddam abhūd brahmann uṣārthe hara-kṛṣṇayoḥ
kathaṁ kṣayaṁ ca bāṇasya bāhūnāṁ kṛtavān hariḥ
etat sarvaṁ mahā-bhāga mamākhyātuṁ tvam arhasi
mahat kautūhalaṁ jātaṁ kathāṁ śrotum imāṁ hareḥ
5.32.11-13
śrī-parāśara uvāca
uṣā bāṇa-sutā vipra pārvatīṁ saha śambhunā
krīḍantīm upalakṣyoccaiḥ spṛhāṁ cakre tad-āśrayām
tataḥ sakala-citta-jñā gaurī tām āha bhāminīm
alam atyartha-tāpena bhartrā tvam api raṁsyase
ity uktā sā tayā cakre kadeti matim ātmanaḥ
ko vā bhartā mamety āha punas tām āha pārvatī
5.32.14
pārvaty uvāca
vaiśākha-śukla-dvādaśyāṁ svapne yo ’bhibhavaṁ tava
kariṣyati sa te bhartā rāja-putri bhaviṣyati
Pārvatī said: “Dear princess, the man who will overwhelm you
in your dream on the twelfth day in the bright fortnight of the
month of Vaiśākha will become your husband.”
5.32.15-16
śrī-parāśara uvāca
272 Vishnu Purana
5.32.17-19
bāṇasya mantrī kumbhāṇḍaḥ citrarekhā 225 ca tat-sutā
tasyāḥ sakhy abhavat sā ca prāha ko ’yaṁ tvayocyate
yadā lajjākulā nāsyai kathayāmāsa sā sakhī
tadā viśvāsam ānīya sarvam evābhyavādayat
viditārthāṁ tu tām āha punaś coṣā yathoditam
devyā tathaiva tat-prāptau yo hy upāyaḥ kuruṣva tam
5.32.20-21
citralekhovāca
durvijñeyam idaṁ vaktuṁ prāptuṁ vāpi na sakyate
tathāpi kiñcit kartavyam upakāraṁ priye tava
saptāṣṭa-dina-paryantaṁ tāvat kālaḥ pratīkṣyatām
ity uktvābhyantaraṁ gatvā upāyaṁ tam athākarot
5.32.22-24
śrī-parāśara uvāca
tataḥ paṭe surān daityān gandharvāṁś ca pradhānataḥ
manuṣyāṁś ca vilikhyāsyai citralekhā vyadarśayat
apāsya sā tu gandharvāṁs tathoraga-surāsurān
manuṣyeṣu dadau dṛṣṭiṁ teṣv apy andhaka-vṛṣṇiṣu
kṛṣṇa-rāmau vilokyāsīt subhrūr lajjā-jaḍeva sā
pradyumna-darśane vrīḍā-dṛṣṭiṁ ninye ’nyato dvija
5.32.25-26
dṛṣṭa-mātre tataḥ kānte pradyumna-tanaye dvija
dṛṣṭvātyartha-vilāsinyā lajjā kvāpi nirākṛtā
so ’yaṁ so ’yam itīty ukte tayā sā yoga-gāminī
citralekhābravīd enām uṣāṁ bāṇa-sutāṁ tadā
But the second she saw the sketch of her lover, Pradyumna’s son,
she became hysterically excited and lost all bashfulness: “That’s
him, that’s him,” she said. Then Citralekhā, who was able to fly
by magic, spoke to Uṣā.
274 Vishnu Purana
5.32.27-30
citralekhovāca
ayaṁ kṛṣṇasya pautras te bhartā devyā prasāditaḥ
aniruddha iti khyātaḥ prakhyātaḥ priya-darśanaḥ
prāpnoṣi yadi bhartāram imaṁ prāptaṁ tvayākhilam
duṣpraveśā purī pūrvaṁ dvārakā kṛṣṇa-pālitā
tathāpi yatnād bhartāram ānayiṣyāmi te sakhi
rahasyam etad vaktavyaṁ na kasyacid api tvayā
acirād āgamiṣyāmi sahasva virahaṁ mama
yayau dvāravatīṁ coṣāṁ samāśvāsya tataḥ sakhīm
5.33.1-2
śrī-parāśara uvāca
bāṇo ’pi praṇipatyāgre maitreyāha trilocanam
deva bāhu-sahasreṇa nirviṇṇo ’smy āhavaṁ vinā
kaccin mamaiṣāṁ bāhūnāṁ sāphalya-janako raṇaḥ
bhaviṣyati vinā yuddhaṁ bhārāya mama kiṁ bhujaiḥ
5.33.3
śrī-śaṅkara uvāca
mayūra-dhvaja-bhaṅgas te yadā bāṇa bhaviṣyati
piśitāśi-janānandaṁ prāpsyase tvaṁ tadā raṇam
5.33.4
śrī-parāśara uvāca
tataḥ praṇamya varadaṁ śambhum abhyāgato gṛham
sa-bhagnaṁ dhvajam ālokya hṛṣṭo harṣaṁ punar yayau
275
276 Vishnu Purana
5.33.5
etasminn eva kāle tu yoga-vidyā-balena tam
aniruddham athāninye citralekhā varāpsarāḥ
5.33.6-8
kanyāntaḥpuram abhyetya ramamāṇaṁ sahoṣayā
vijñāya rakṣiṇo gatvā śaśaṁsur daitya-bhūpate
vyādiṣṭaṁ kiṅkarāṇāṁ tu sainyaṁ tena mahātmanā
jaghāna parighaṁ ghoram ādāya para-vīra-hā
hateṣu teṣu bāṇo ’pi ratha-sthas tad-vadhodyataḥ
yudhyamāno yathā-śakti yadu-vīreṇa nirjitaḥ
5.33.9-10
māyayā yuyudhe tena sa tadā mantri-coditaḥ
tatas taṁ pannagāstreṇa babandha yadu-nandanam
dvāravatyāṁ kva yāto ’sāv aniruddheti jalpatām
yadūnām ācacakṣe taṁ baddhaṁ bāṇena nāradaḥ
5.33.11-12
taṁ śoṇita-pure nītaṁ śrutvā vidyā-vidagdhayā
yoṣitā pratyayaṁ jagmur yādavā nāmarair iti
tato garuḍam āruhya smṛta-mātrāgataṁ hariḥ
bala-pradyumna-sahito bāṇasya prayayau puram
5.33.13-14
pura-praveśe pramathair yuddham āsīn mahātmanaḥ
yayau bāṇa-purābhyāśaṁ nītvā tān saṁkṣayaṁ hariḥ
tatas tripādas tri-śirā jvaro māheśvaro mahān
bāṇa-rakṣārtham abhyetya yuyudhe śārṅga-dhanvanā
5.33.15-16
tad-bhasma-sparśa-sambhūta-tāpaḥ kṛṣṇāṅga-saṁgamāt
278 Vishnu Purana
5.33.17-18
nārāyaṇa-bhujāghāta-pāripīḍana-vihvalam
taṁ vīkṣya kṣamyatām asyety āha devaḥ pitāmahaḥ
tataś ca kṣāntam eveti proktvā taṁ vaiṣṇavaṁ jvaram
ātmany eva layaṁ ninye bhagavān madhusūdanaḥ
5.33.19-21
jvara uvāca
mama tvayā samaṁ yuddhaṁ ye smarīṣyanti mānavāḥ
vijvarās te bhaviṣyantīty uktvā cainaṁ yayau jvaraḥ
tato ’gnīn bhagavān pañca jitvā nītvā tathā kṣayam
dānavānāṁ balaṁ kṛṣṇaś cūrṇayāmāsa līlayā
tataḥ samasta-sainyena daiteyānāṁ baleḥ sutaḥ
yuyudhe śaṅkaraś caiva kārttikeyaś ca śauriṇā
226 Both Viṣṇucitta and Śrīdhara Svāmī say another reading is śamam.
This reading is taken.
Chapter Thirty-three 279
5.33.22-23
hari-śaṅkarayor yuddham atīvāsīt sudāruṇam
cukṣubhuḥ sakalā lokāḥ śastrāstrāṁśu-pratāpitāḥ
pralayo ’yam aśeṣasya jagato nūnam āgataḥ
menire tridaśās tatra vartamāne mahā-raṇe
The battle between Hari and Śaṅkara was ultra violent. Scorched
by the rays of the missiles, all the worlds shook. The immortals
present during that tremendous fight thought, “For sure, the
annihilation of all the universe has come.”
5.33.24-25
jṛmbhakāstreṇa govindo
227
jṛmbhayāmāsa śaṅkaram
tataḥ praṇeśur daiteyāḥ pramathāś ca samantataḥ
jṛmbhābhibhūtas tu haro rathopastha upāviśat
na śaśāka tato yoddhuṁ kṛṣṇenākliṣṭa-karmaṇā
Govinda cast His yawn missile at Śaṅkara and thus made him
yawn. Overcome by yawning, Hara just sat on his chariot and
was unable to engage with Kṛṣṇa, whose deeds are unimpeded,
and so all the Daityas and Pramathas perished.
5.33.26
garuḍa-kṣata-vāhaś ca pradyumnāstreṇa pīḍitaḥ
kṛṣṇa-huṅkāra-nirdhūta-śaktiś cāpayayau guhaḥ
5.33.27-28
jṛmbhite śaṅkare naṣṭe daitya-sainye guhe jite
When Śaṅkara was thus made to keep yawning, when the Daitya
army was pulverized, when Kārtikeya was defeated, and when
the army of Pramathas too had been demolished by the wielder
of the Śārṅga bow, Bāṇa mounted his great chariot, whose horses
were harnessed by Nandīśa, and came to combat Kṛṣṇa, His son
and Bala.
5.33.29-31
balabhadro mahā-vīryo bāṇa-sainyam anekadhā
vivyādha bāṇaiḥ prabhraśya dharmataś cāpalāyata
ākṛṣya lāṅgalāgreṇa musalenāśu tāḍitam
balaṁ balena dadṛśe bāṇo bāṇaiś ca cakriṇā
tataḥ kṛṣṇena bāṇasya yuddham āsīt sudāruṇam
5.33.32-34
samasyator iṣūn dīptān kāya-trāṇa-vibhedinaḥ
kṛṣṇaś ciccheda bāṇais tān bāṇena prahitāñ charān
vivyādha keśavaṁ bāṇo bāṇaṁ vivyādha cakra-dhṛk
mumucāte tathāstrāṇi bāṇa-kṛṣṇau jigīṣayā
paraspara-kṣati-karau lāghavād aniśaṁ dvija 229
bhidyamāneṣv aśeṣeṣu śareṣv astre ca sīdati
prācuryeṇa tato bāṇaṁ hantuṁ cakre harir manaḥ
While both of them were shooting fiery arrows that could pierce
bodily armor, with His arrows Kṛṣṇa cut those fired by Bāṇa.
The son of Bali wounded Keśava, and the controller of the cakra
wounded him too. Desiring victory, Bāṇa and Kṛṣṇa released
missiles on each another. Out of rashness, both continuously
intended to finish off the other, O Brāhmaṇa. When an
incalculable number of arrows had been cut to pieces and the
missiles had been used up for the most part, Hari made up His
mind to kill Bāṇa.
5.33.35-36
tato ’rka-śata-saṁghāta-tejasā sadṛśa-dyuti
jagrāha daitya-cakrārir hariś cakraṁ sudarśanam
muñcato bāṇa-nāśāya tataś cakraṁ madhudviṣaḥ
nagnā daiteya-vidyābhūt koṭarī 230 purato hareḥ
5.33.37-38
tām agrato harir dṛṣṭvā mīlitākṣaḥ sudarśanam
mumoca bāṇam uddiśya cchettuṁ bāhu-vanaṁ ripoḥ
krameṇa tat tu bāhūnāṁ bāṇasyācyuta-coditam
chedaṁ cakre ’surāpāsta-śastraugha-kṣapaṇādṛtam
Seeing her right in front, Hari closed His eyes and released
Sudarśana, aiming at Bāṇa, in order to raze the forest of his
enemy’s arms. The cakra was highly esteemed for suppressing
5.33.39-40
chinne bāhu-vane tat tu kara-sthaṁ madhusūdanaḥ
mumukṣur bāṇa-nāśāya vijñātas tripura-dviṣā
samupetyāha govindaṁ sāma-pūrvam umā-patiḥ
vilokya bāṇaṁ dor-daṇḍa-cchedāsṛk-srāva-varṣiṇam
Once the forest of those arms had been razed, the cakra returned
to Madhusūdana’s hand. The Lord then wanted to cast the cakra
once more to finish off Bāṇa, but was notified by Śiva, the enemy
of Tripura, regarding Bāṇa’s demise. The husband of Umā
approached Govinda and spoke some conciliatory words after
taking a look at Bāṇa, who was dripping with a morbid flow of
blood from the place where his rod-like arms had been severed.
5.33.41-42
śaṅkara uvāca
kṛṣṇa kṛṣṇa jagannātha jāne tvāṁ puruṣottamam
pareśaṁ paramātmānam anādi-nidhanaṁ harim232
deva-tiryaṅ-manuṣyeṣu śarīra-grahaṇātmikā
līleyaṁ sarva-bhūtasya tava ceṣṭopalakṣaṇā
5.33.43-44
tat prasīdābhayaṁ dattaṁ bāṇasyāsya mayā prabho
tat tvayā nānṛtaṁ kāryaṁ yan mayā vyāhṛtaṁ vacaḥ
5.33.45
śrī-parāśara uvāca
ity uktaḥ prāha govindaḥ śūla-pāṇim umā-patim
prasanna-vadano bhūtvā gatāmarṣo ’suraṁ prati
5.33.46-47
śrī-bhagavān uvāca
yuṣmad-datta-varo bāṇo jīvatām eṣa śaṅkara
tvad-vākya-gauravād etan mayā cakraṁ nivartitam
tvayā yad abhayaṁ dattaṁ tad dattam akhilaṁ mayā
matto ’vibhinnam ātmānaṁ draṣṭum arhasi śaṅkara
The Lord said: “Śaṅkara, you gave Bāṇa a boon? Let him live. I
held back my cakra at the last moment out of respect for what
you said. I wholly endorse the boon of security that you gave
him. O Śaṅkara, you should realize that you are not completely
different from Me.
5.33.48-50
yo ’haṁ sa tvaṁ jagac cedaṁ sa-devāsura-mānuṣam
matto nānyad aśeṣaṁ yat tat tvañ jñātum ihārhasi
“What I am, you are. And this entire universe, including its
gods, asuras and humans, is not distinct from Me. You ought
to understand this now. Their souls bewildered by ignorance,
men see things in terms of difference. They discourse on
difference between the world and the Absolute. They even see a
dissemblance between us. O bull-bannered Hara, I am content.
I’ll be on My way. You may go too.”
5.33.51-53
śrī-parāśara uvāca
ity uktvā prayayau kṛṣṇaḥ prādyumnir yatra tiṣṭhati
tad-bandha-phaṇino neśur garuḍānila-pothitāḥ 234
tato ’niruddham āropya sa-patnīkaṁ garutmati
ājagmur dvārakāṁ rāma-kārṣṇi-dāmodarāḥ purīm
putra-pautraiḥ parivṛtas tatra reme janārdanaḥ
devībhiḥ satataṁ vipra bhū-bhāra-taraṇecchayā
Śrī Parāśara resumed: Saying so, Kṛṣṇa departed for the place
where Pradyumna’s son was staying. The snakes that bound
him were dried up by the wind from Garuḍa and perished.
Then Kṛṣṇa made Aniruddha and his wife mount on Garuḍa.
Thus, Rāma, Kṛṣṇa’s grandson and Dāmodara returned to
Dvārakā City. There, Janārdana was surrounded by His sons and
grandsons. He enjoyed romantic dealings with His hundreds of
human goddesses with the intent, O Brāhmaṇa, of dealing with
the Earth’s burden.
5.34.1-2
maitreya uvāca
cakre karma mahac chaurir bibhrāṇo mānuṣīṁ tanum
jigāya śakraṁ śarvaṁ ca sarvān devāṁś ca līlayā
yac cānyad akarot karma divya-ceṣṭā-vighāta-kṛt 235
tat kathyatāṁ mahā-bhāga paraṁ kautūhalaṁ hi me
5.34.3-4
śrī-parāśara uvāca
gadato mama viprarṣe śrūyatām idam ādarāt
narāvatāre kṛṣṇena dagdhā vārāṇasī yathā
pauṇḍrako vāsudevas tu vāsudevo ’bhavad bhuvi
avatīrṇas tvam ity ukto janair ajñāna-mohitaiḥ
285
286 Vishnu Purana
5.34.5-7
sa mene vāsudevo ’ham avatīrṇo mahī-tale
naṣṭa-smṛtis tataḥ sarvaṁ viṣṇu-cihnam acīkarat
dūtaṁ ca preṣayāmāsa kṛṣṇāya sumahātmane
tyaktvā cakrādikaṁ cihnaṁ madīyaṁ nāma cātmanaḥ
vāsudevātmakaṁ mūḍha tyaktvā sarvam aśeṣataḥ
ātmano jīvitārthāya tato me praṇatiṁ vraja
5.34.8-12
ity uktaḥ samprahasyainaṁ dūtaṁ prāha janārdanaḥ
nija-cihnam ahaṁ cakraṁ samutsṛkṣye236 tvayīti vai
vācyaś ca pauṇḍrako gatvā tvayā dūta vaco mama
jñātas tvad-vākya-sadbhāvo yat kāryaṁ tad vidhīyatām
gṛhīta-cihna-veṣo ’ham āgamiṣyāmi te puram
utsrakṣyāmi ca tac cakraṁ nija-cihnam asaṁśayam
ājñā-pūrvaṁ ca yad idam āgaccheti tvayoditam
sampādayiṣye śvas tubhyaṁ samāgamyāvilambitam
śaraṇaṁ te samabhyetya kartāsmi nṛpate tathā
yathā tvatto bhayaṁ bhūyo na me kiñcid bhaviṣyati
Janārdana laughed upon hearing this, and told the envoy: “Go to
Pauṇḍraka and tell him this, “I will unleash the cakra, My own
emblem, on you. I understand the real meaning of what you say.
I shall execute the very deed you think you will do. Dressed in
5.34.13-14
śrī-parāśara uvāca
ity ukte ’pagate dūte saṁsmṛtyābhyāgataṁ hariḥ
garutmantam athāruhya tvaritas tat-puraṁ yayau
tatas tu keśavodyogaṁ śrutvā kāśī-patis tadā
sarva-sainya-parivāraḥ pārṣṇi-grāha upāyayau
5.34.15-18
tato balena mahatā kāśīrāja-balena ca
pauṇḍrako vāsudevo ’sau keśavābhimukho yayau
taṁ dadarśa harir dūrād udāra-syandane sthitam
cakra-hastaṁ gadā-śārṅga-bāhuṁ pāṇi-gatāmbujam
srag-dharaṁ pīta-vasanaṁ suparṇa-racita-dhvajam
vakṣa-sthale kṛtaṁ cāsya śrīvatsaṁ dadṛśe hariḥ
kirīṭa-kuṇḍala-dharaṁ nānā-ratnopaśobhitam
taṁ dṛṣṭvā bhāva-gambhīraṁ jahāsa garuḍa-dhvajaḥ
clothes. His banner had the image of the supernatural bird. Hari
noticed that the Śrīvatsa had been shaped on his chest. Observing
that he had a helmet and earrings and was adorned with many
gems, the one whose banner has the insignia of Garuḍa let out a
deep-seated guffaw.
5.34.19-21
yuyudhe ca balenāsya hasty-aśva-balinā dvija
nistriṁśāsi-gadā-śūla-śakti-kārmuka-śālinā
kṣaṇena śārṅga-nirmuktaiḥ śarair ari-vidāraṇaiḥ
gadā-cakra-nipātaiś ca sūdayāmāsa tad-balam
kāśīrāja-balaṁ caivaṁ kṣayaṁ nītvā janārdanaḥ
uvāca pauṇḍrakaṁ mūḍham ātma-cihnopalakṣitam
5.34.22-23
śrī-bhagavān uvāca
pauṇḍrakoktaṁ tvayā yat tu dūta-vaktreṇa māṁ prati
samutsṛjeti cihnāni tat te sampādayāmy aham
cakram etat samutsṛṣṭaṁ gadeyaṁ te visarjitā
garutmān eṣa cotsṛṣṭaḥ237 samārohatu te dhvajam
order. Here is the cakra: It’s coming at you. Here is the mace: I
hurl it at you. And here is Garuḍa, delivered unto you: Let him
ascend your banner.”
5.34.24-25
śrī-parāśara uvāca
ity uccārya vimuktena cakreṇāsau vidāritaḥ
pātito gadayā bhagno dhvajaś cāsya garutmatā
tato hāhā-kṛte loke kāśī-pury-adhipo balī
yuyudhe vāsudevena mitrasyāpacitau sthitaḥ
5.34.26-27
tataḥ śārṅga-dhanur-muktaiś chittvā tasya śiraḥ śaraiḥ
kāśī-puryāṁ sa cikṣepa kurvan lokasya vismayam
hatvā ca pauṇḍrakaṁ śauriḥ kāśī-rājaṁ ca sānugam
punar dvāravatīṁ prāpto reme svarga-gato yathā
5.34.28-29
tac chiraḥ patitaṁ tatra dṛṣṭvā kāśī-pateḥ pure
janaḥ kim etad ity āha cchinnaṁ keneti vismitaḥ
jñātvā taṁ vāsudevena hataṁ tasya sutas tataḥ
purohitena sahitas toṣayāmāsa śaṅkaram
290 Vishnu Purana
Seeing the head of the king of Kāśī fallen there, the people in the
city were astonished, “What happened? Who beheaded him?”
Upon understanding that Vāsudeva had killed him, his son,
accompanied by priests, propitiated Śaṅkara.
5.34.30-31
avimukte mahā-kṣetre toṣitas tena śaṅkaraḥ
varaṁ vṛṇīṣveti tadā taṁ provāca nṛpātmajam
sa vavre bhagavan kṛtyā pitṛ-hantur vadhāya me
samuttiṣṭhatu kṛṣṇasya tvat-prasādān maheśvara
5.34.32-33
śrī-parāśara uvāca
evaṁ bhaviṣyatīty ukte dakṣiṇāgner anantaram
mahā-kṛtyā samuttasthau tasyaivāgner vināśanī 239
tato jvālā-karālāsyā jvalat-keśa-kapālikā 240
kṛṣṇa kṛṣṇeti kupitā kṛtyā dvāravatīṁ yayau
its head was on fire. The evil spirit angrily yelled “Kṛṣṇa, Kṛṣṇa”
and went to Dvārakā.
5.34.34-36
tām avekṣya janas trāsād vicalal-locano mune
yayau śaraṇyaṁ jagatāṁ śaraṇaṁ madhusūdanam
kāśīrāja-suteneyam ārādhya vṛṣabha-dhvajam
utpāditā mahā-kṛtyety avagamyātha cakriṇā
jahi kṛtyām imām ugrāṁ vahni-jvālā-jaṭālakām
cakram utsṛṣṭam akṣeṣu krīḍāsaktena līlayā
5.34.37-39
tad agni-mālā-jaṭila-jvālodgārātibhīṣaṇām
kṛtyām anujagāmāśu viṣṇu-cakraṁ sudarśanam
cakra-pratāpa-nirdagdhā kṛtyā māheśvarī tadā
nanāśa veginī vegāt tad apy anujagāma tām
kṛtyā vārāṇasīm eva praviveśa tvarānvitā
viṣṇu-cakra-pratihata-prabhāvā muni-sattama
Then Sudarśana, Viṣṇu’s cakra, quickly went after the evil spirit,
whose locks of hair were masses of fire and whose emissions
of flames made it look terrifying. Scorched by the torridity of
the cakra, the evil spirit fled. Although that emanation from
Maheśvara was faster than fast, the cakra still chased it. Thus
endowed with great speed, O most eminent sage, the evil spirit,
whose power had been impaired by Viṣṇu’s cakra, entered
Vārāṇasī.
292 Vishnu Purana
5.34.40-43
tataḥ kāśī-balaṁ bhūri pramathānāṁ tathā balam
samasta-śastrāstra-yutaṁ cakrasyābhimukhaṁ yayau
śastrāstra-mokṣa-caturaṁ dagdhvā tad balam ojasā
kṛtyā-garbhām aśeṣāṁ tāṁ tadā vārāṇasīṁ purīm
sa-bhūbhṛd-bhṛtya-paurāṁ tu sāśva-mātaṅga-mānavām
aśeṣa-goṣṭha-kośāṁ tāṁ durnirīkṣyāṁ surair api
jvālā-pariṣkṛtāśeṣa-gṛha-prākāra-catvarām
dadāha tad dhareś cakraṁ sakalām eva tāṁ purīm
Then the reserve army of Kāśī and the army of the Pramathas,
both of which were replete with an entire range of weapons and
missiles, assailed the cakra. The troops were skilled in releasing
the weapons and the missiles. Even so, after setting those troops
ablaze with its energy, Hari’s cakra set on fire the entire city of
Vārāṇasī, where the evil spirit was hiding. Even the gods would
have found the city hard to look at. The cakra burned down the
whole city, including the royalty, the dependents, the palace
residents, the horses, the elephants, the men, the women, the
treasury, and the warehouses. All the houses, fortifications and
markets were engulfed in flames.
5.34.44
akṣīṇāmarṣam atyugraṁ sādhya-241sādhana-saspṛham
tac cakraṁ prasphurad-dīpti viṣṇor abhyāyayau karam
Hungry for more, the furious cakra, whose rage had not lessened
and whose splendor was eminently radiant, returned to Viṣṇu’s
hand.
5.35.1-2
maitreya uvāca
bhūya evāham icchāmi balabhadrasya dhī-mataḥ
śrotuṁ parākramaṁ brahman tan mamākhyātum arhasi
yamunākarṣaṇādīni śrutāni bhagavan mayā
tat kathyatāṁ mahā-bhāga yad anyat kṛtavān balaḥ
5.35.3
śrī-parāśara uvāca
maitreya śruyatāṁ karma yad rāmeṇābhavat kṛtam
anantenāprameyena śeṣeṇa dharaṇī-dhṛtā
5.35.4-5
suyodhanasya tanayāṁ svayaṁvara-kṛta-kṣaṇām
balād ādattavān vīraḥ sāmbo jāmbavatī-sutaḥ
tataḥ kruddhā mahā-vīryāḥ karṇa-duryodhanādayaḥ
293
294 Vishnu Purana
5.35.6-7
tac chrutvā yādavāḥ sarve krodhaṁ duryodhanādiṣu
maitreya cakruḥ kṛṣṇaś ca 242 tān nihantuṁ mahodyamam
tān nivārya balaḥ prāha mada-lola-kalākṣaram
mokṣyanti te mad-vacanād yāsyāmy eko hi kauravān
5.35.8-9
śrī-parāśara uvāca
baladevas tato dṛṣṭvā nagaraṁ nāga-sāhvayam
bāhyopavana-madhye ’bhūn na viveśa ca tat puram
balam āgatam ājñāya bhūpā duryodhanādayaḥ
gām arghyam udakaṁ caiva rāmāya pratyavedayan
5.35.10
gṛhītvā vidhi-vat sarvaṁ tatas tān āha kauravān
5.35.11-13
tatas tad-vacanaṁ śrutvā bhīṣma-droṇādayo nṛpāḥ
karṇa-duryodhanādyāś ca cukṣubhur 243 dvija-sattama
ūcuś ca kupitāḥ sarve bāhlikādyāś ca kauravāḥ
arājyārhaṁ yador vaṁśam avekṣya musalāyudha
bho bhoḥ kim etad bhavatā balabhadreritaṁ vacaḥ
ājñāṁ kuru-kulotthānāṁ yādavaḥ kaḥ pradāsyati
5.35.14-15
ugraseno ’pi yady ājñāṁ kauravāṇāṁ pradāsyati
tad alaṁ pāṇḍuraiś chatrair nṛpa-yogyair viḍambanaiḥ
tad gaccha bala mā vā tvaṁ sāmbam anyāya-ceṣṭitam
vimokṣyāmo na bhavataś cograsenasya śāsanāt
5.35.16-18
praṇatir yā kṛtāsmākaṁ mānyānāṁ kukurāndhakaiḥ
na nāma sā kṛtā keyam ājñā svāmini bhṛtyataḥ
garvam āropitā yūyaṁ samānāsana-bhojanaiḥ
ko doṣo bhavatāṁ nītir yat prītyā nāvalokitā
asmābhir argho bhavato yo’yaṁ bala niveditaḥ
premṇaitan naitad asmākaṁ kulād yuṣmat-kulocitam
“The Kukuras and the Andhakas may or may not give us the
respect we deserve, but what is this order from a servant to the
master? All of you became proud because you sat with us and
ate the kind of food we eat. Why should any of you be at fault
for not affectionately showing good manners? (Rather, we are
at fault for treating you lowlifes with respect in the first place.)
Bala, these presents we offered you with love are too good for
your clan, as coming from ours.”
5.35.19
śrī-parāśara uvāca
ity uktvā kuravaḥ sāmbaṁ muñcāmo na hareḥ sutam
kṛtaika-niścayās tūrṇaṁ viviśur gaja-sāhvayam
5.35.20-21
mattaḥ kopena cāghūrṇas tato ’dhikṣepa-janmanā
utthāya pārṣṇyā vasudhāṁ jaghāna sa halāyudhaḥ
tato vidāritā pṛthvī pārṣṇi-ghātān mahātmanaḥ
āsphoṭayāmāsa tadā diśaḥ śabdena pūrayan244
due to the insult. The holder of the plough got up and struck
the ground with his heel. The earth was rent by the strike of the
great soul’s heel. It split open, filling the directions with noise.
5.35.22-23
uvāca cātitāmrākṣo bhṛkuṭī-kuṭilānanaḥ
aho madāvalepo ’yam asārāṇāṁ durātmanām
kauravāṇāṁ mahīpatvam245 asmākaṁ kila kāla-jam
ugrasenasya ye nājñāṁ manyante ’dyāpi laṅghanam
With eyes fiery red, he frowned, curled his lips and said: “Well,
these weak scoundrels are haughty and arrogant. The Kauravas’
rulership is the product of our time. They don’t respect Ugrasena’s
order. They think they can transgress it even now.
5.35.24-25
ugrasenaḥ samadhyāste sudharmāṁ na śacī-patiḥ
dhiṅ mānuṣa246-śatocchiṣṭe tuṣṭir eṣāṁ nṛpāsane
pārijāta-taroḥ puṣpa-mañjarīr vanitā-janaḥ
bibharti yasya bhṛtyānāṁ so ’py eṣāṁ na mahīpatiḥ
5.35.26-30
samasta-bhūbhṛtāṁ nātha ugrasenaḥ sa tiṣṭhatu
adya niṣkauravām urvīṁ kṛtvā yāsyāmi tat-purīm
karṇaṁ duryodhanaṁ droṇam adya bhīṣmaṁ sa-bāhlikam
duḥśasanādīn bhūriṁ ca bhūriśravasam eva ca
somadattaṁ śalaṁ caiva bhīmārjuna-yudhiṣṭhirān
yamau ca kauravāṁś cānyān hatvā sāśva-ratha-dvipān
“Ugrasena shall remain the king of all the kings. I will return to
his capital only after making the Earth void of Kauravas today.
Now I will kill Karṇa, Duryodhana, Droṇa, Bhīṣma, Bāhlika,
Duḥśasana and the others, Bhūri, Bhūriśravā, Somadatta,
Śala, Bhīma, Arjuna, Yudhiṣṭhira, the twins, the Kauravas
and the others along with their horses, chariots and elephants,
bring the hero, Sāmba, along with his wife to Dvārakā City,
and see Ugrasena and my other relatives, or else I shall throw
Hastināpura, the abode of the Kauravas, with all the Kurus into
the Ganges.”
5.35.31-34
śrī-parāśara uvāca
ity uktvā mada-raktākṣaḥ karṣaṇādho-mukhaṁ halam
prākāra-vapre vinyasya247 cakarṣa musalāyudhaḥ
āghūrṇitaṁ tat sahasā tato vai hāstinaṁ puram248
dṛṣṭvā saṁkṣubdha-hṛdayāś cukṣubhuḥ sarva-kauravāḥ
rāma rāma mahā-bāho kṣamyatāṁ kṣamyatāṁ tvayā
upasaṁhriyatāṁ kopaḥ prasīda musalāyudha
eṣa sāmbaḥ sapatnīkas tava niryātito bala
avijñāta-prabhāvāṇāṁ kṣmayatām aparādhinām
5.35.35
śrī-parāśara uvāca
tato niryātayāmāsuḥ sāmbaṁ patnī-samanvitam
niṣkramya sva-purāt tūrṇaṁ kauravā muni-puṅgava
5.35.36
bhīṣma-droṇa-kṛpādīnāṁ praṇamya vadatāṁ priyam
kṣāntam eva mayety āha balo balavatāṁ varaḥ
5.35.37
adyāpy āghūrṇitākāraṁ lakṣyate tat puraṁ dvija
eṣa prabhāvo rāmasya bala-śauryopalakṣaṇaḥ
Even today, O Brāhmaṇa, the city bears the signs of the shock it
received. Such was the prowess which indicated Rāma’s strength
and heroism.
5.35.38
tatas tu kauravāḥ sāmbaṁ saṁpūjya balinā saha
preṣayāmāsur udvāha-dhana-bhāryā-samanvitam
offerings and sent him away with his wife and with the necessities
for the traditional occasion of returning home after a wedding.
Chapter Thirty-six
5.36.1
śrī-parāśara uvāca
maitreyaitad balaṁ tasya balasya bala-śālinaḥ
kṛtaṁ yad anyat tenābhūt tad api śrūyatāṁ tvayā
5.36.2-4
narakasyāsurendrasya deva-pakṣa-virodhinaḥ
sakhābhavan mahā-vīryo dvivido vānara-rṣabhaḥ
vairānubandhaṁ balavān sa cakāra surān prati
narakaṁ hatavān kṛṣṇo deva-rājena coditaḥ
kariṣye sarva-devānāṁ tasmād etat pratikriyām
yajña-vidhvaṁsanaṁ kurvan martya-loka-kṣayaṁ tathā
5.36.5-6
tato vidhvaṁsayāmāsa yajñān ajñāna-mohitaḥ
bibheda sādhu-maryādāṁ kṣayaṁ cakre ca dehinām
301
302 Vishnu Purana
5.36.7-8
śailān utpāṭya toyeṣu mumocāmbunidhau tathā
punaś cārṇava-madhya-sthaḥ kṣobhayāmāsa sāgaram
tena vikṣobhitaś cābdhir udvelo dvija jāyate
plāvayaṁs tīra-jān grāmān purādīn ativegavān
5.36.9-10
kāma-rūpī mahā-rūpī kṛtvā sasyāny aśeṣataḥ
luṭhan bhramaṇa-saṁmardaiḥ saṁcūrṇayati vānaraḥ
tena viprakṛtaṁ sarvaṁ jagad etad durātmanā
niḥsvādhyāya-vaṣaṭkāraṁ maitreyāsīt suduḥkhitam
5.36.11-12
ekadā raivatodyāne papau pānaṁ halāyudhaḥ
revatī ca mahā-bhāgā tathaivānyā vara-striyaḥ
udgīyamāno vilasal-lalanā-mauli-madhya-gaḥ
reme yadu-kula-śreṣṭhaḥ kubera iva nandane
5.36.13-14
tataḥ sa vānaro ’bhyetya gṛhītvā sīriṇo halam
musalaṁ ca cakārāsya saṁmukhaṁ ca viḍambanam
tathaiva yoṣitāṁ tāsāṁ jahāsābhimukhaṁ kapiḥ
pāna-pūrṇāṁś ca karakāñ cikṣepāhatya vai tadā 250
5.36.15-18
tataḥ kopa-parītātmā bhartsayāmāsa taṁ halī
tathāpi tam avajñāya cakre kila kila dhvanim
tataḥ smayitvā sa balo jagrāha musalaṁ ruṣā
so ’pi śaila-śilāṁ bhīmāṁ jagrāha plavagottamaḥ
cikṣepa sa ca tāṁ kṣiptāṁ musalena sahasradhā
vibheda yādava-śreṣṭhaḥ sā papāta mahī-tale
atha tan251 musalaṁ cāsau samullaṅghya plavaṅgamaḥ
vegenāgatya roṣeṇa kareṇorasy atāḍayat
5.36.19-20
tato balena kopena muṣṭinā mūrdhni tāḍitaḥ
papāta rudhirodgārī dvividaḥ kṣīṇa-jīvitaḥ
patatā tac-charīreṇa gireḥ śṛgam aśīryata
maitreya śatadhā vajri-vajreṇeva vidāritam
Infuriated, Bala hit Dvivida on the head with his fist. He fell
down, vomited blood, and died. O Maitreya, the mountaintop
on which his body fell was splintered into a hundred pieces as if
it had been torn asunder by Indra’s thunderbolt.
5.36.21-23
puṣpa-vṛṣṭiṁ tato devā rāmasyopari cikṣipuḥ
praśaśaṁsus tato ’bhyetya sādhv etat te mahat kṛtam
anena duṣṭa-kapinā daitya-pakṣopakāriṇā
jagan nirākṛtaṁ vīra diṣṭyā sa kṣayam āgataḥ
ity uktvā divam ājagmur devā hṛṣṭāḥ sa-guhyakāḥ
Then the gods showered flowers above Rāma, extolled him, and
came nearby: “This is good. You did a great deed. The world was
oppressed by this vile monkey, a friend of the Daityas. Now, O
hero, by fate he has met his end.” Overjoyed, the gods returned
to heaven with Kuvera’s attendants.
Chapter Thirty-six 305
5.36.24
śrī-parāśara uvāca
evaṁ-vidhāny anekāni baladevasya dhīmataḥ
karmāṇy aparimeyāni śeṣasya dharaṇī-bhṛtaḥ
5.37.1-2
śrī-parāśara uvāca
evaṁ daitya-vadhaṁ kṛṣṇo baladeva-sahāyavān
cakre duṣṭa-kṣitīśānāṁ tathaiva jagataḥ kṛte
kṣiteś ca bhāraṁ bhagavān phālgunena samanvitaḥ
avatārayāmāsa vibhuḥ samastākṣauhiṇī-vadhāt
5.37.3-4
kṛtvā bhārāvataraṇaṁ bhuvo hatvākhilān nṛpān
śāpa-vyājena viprāṇām upasaṁhṛtavān kulam
utsṛjya dvārakāṁ kṛṣṇas tyaktvā mānuṣyam ātmanaḥ252
sāṁśo viṣṇu-mayaṁ sthānaṁ praviveśa mune253 nijam
307
308 Vishnu Purana
5.37.5
maitreya uvāca
sa vipra-śāpa-vyājena saṁjahre sva-kulaṁ katham
kathaṁ ca mānuṣaṁ deham utsasarja janārdanaḥ
5.37.6-8
śrī-parāśara uvāca
viśvamitras tathā kaṇvo nāradaś ca mahā-muniḥ
piṇḍārake mahā-tīrthe dṛṣṭā yadu-kumārakaiḥ
tatas te yauvanonmattā bhāvi-kārya-pracoditāḥ
sāmbaṁ jāmbavatī-putraṁ bhūṣayitvā striyaṁ yathā
praśritās254 tān munīn ūcuḥ praṇipāta-puraḥsaram
iyaṁ strī putra-kāmā vai brūta255 kiṁ janayiṣyati
5.37.9-10
śrī-parāśara uvāca
divya-jñānopapannās te vipralabdhāḥ kumārakaiḥ
munayaḥ kupitāḥ procur musalaṁ janayiṣyati
sarva-yādava-saṁhāra-kāraṇaṁ bhuvanottaram257
yenākhila-kulotsādo yādavānāṁ bhaviṣyati
Śrī Parāśara said: Thus insulted by the youths, the sages, gifted
with divine knowledge, became angry and retorted: “She’ll give
birth to a cudgel, a very potent one that will be the cause of the
annihilation of the Yādavas. By means of this cudgel, the entire
Yadu race will perish.”
5.37.11-12
ity uktās te kumārās tu ācacakṣur yathā-tatham
ugrasenāya musalaṁ jajñe sāmbasya codarāt
tad ugraseno musalam ayaś-cūrṇam akārayat
jajñe tad erakā-cūrṇaṁ prakṣiptaṁ258 tair mahodadhau
5.37.13-14
musalasyātha lohasya cūrṇitasya tu yādavaiḥ
khaṇḍaṁ cūrṇita-śeṣaṁ tu tato yat tomarākṛti 260
tad apy ambunidhau kṣiptaṁ matsyo jagrāha jālibhiḥ
ghātitasyodarāt tasya lubdho jagrāha taj jarāḥ
hunter named Jaras caught the fish in his net and took the piece
of iron from the fish’s belly.
5.37.15
vijñāta-paramārtho ’pi bhagavān madhusūdanaḥ
naicchat tad anyathā kartuṁ vidhinā yat samīhitam
5.37.16-17
devaiś ca prahito vāyuḥ261 praṇipattyāha keśavam
rahasy evam ahaṁ dūtaḥ prahito bhagavan suraiḥ
vasv-aśvi-marud-āditya-rudra-sādhyādibhiḥ saha
vijñāpayati śakras tvāṁ tad idaṁ śrūyatāṁ vibho
5.37.18-19
bhārāvataraṇārthāya varṣāṇām adhikaṁ śatam
bhagavān avatīrṇo ’tra tridaśaiḥ saha coditaḥ 262
durvṛttā nihatā daityā bhuvo bhāro ’vatāritaḥ
tvayā sa-nāthās tridaśā bhavantu tri-dive sadā
“You, Lord, have stayed here for more than a hundred years to
diminish the burden. You made Your descent due to the gods’
entreaty. You killed the evil Daityas and thus relieved the Earth
of her burden. Now let the gods in heaven forever have their
master there.
5.37.20-21
tad atītaṁ jagannātha varṣāṇām adhikaṁ śatam
idānīṁ gamyatāṁ svargo bhavatā yadi rocate
devair vijñāpyate deva tathātraiva ratis tava
tat sthīyatāṁ yathā-kālam āstheyam263 anujīvibhiḥ
5.37.22-24
śrī-bhagavān uvāca
yat tvam ātthākhilaṁ dūta vedmy etad aham apy uta
prārabdha eva hi mayā yādavānāṁ parikṣayaḥ
bhuvo nādyāpi bhāro ’yaṁ yādavair anibarhitaiḥ
avatārya karomy etat sapta-rātreṇa satvaraḥ
yathā-gṛhītam ambhodher dattvāhaṁ dvārakā-bhuvam
yādavān upasaṁhṛtya yāsyāmi tridaśālayam
5.37.25-27
manuṣya-deham utsṛjya saṁkarṣaṇa-sahāyavān
prāpta evāsmi mantavyo devendreṇa tathāmaraiḥ
jarāsandhādayo ye ’nye nihatā bhāra-hetavaḥ
kṣites tebhyaḥ kumāro ’pi yadūnāṁ nāpacīyate
tad etaṁ sumahā-bhāram avatārya kṣiter aham
yāsyāmy amara-lokasya pālanāya bravīhi tān
5.37.28
śrī-parāśara uvāca
ity ukto vāsudevena deva-dūtaḥ praṇamya tam
maitreya divyayā gatyā deva-rājāntikaṁ yayau
5.37.29-30
bhagavān apy athotpātān divya-bhaumāntarikṣa-jān
dadarśa dvārakā-puryāṁ vināśāya divā-niśam
tān dṛṣṭvā yādavān āha paśyadhvam atidāruṇān
mahotpātāñ chamāyaiṣāṁ prabhāsaṁ yāma mā ciram
5.37.31-33
śrī-parāśara uvāca
evam ukte tu kṛṣṇena yādava-pravāras tataḥ
mahā-bhāgavataḥ prāha praṇipatyoddhavo harim
bhagavan yan mayā kāryaṁ tad ājñāpaya sāṁpratam
manye kulam idaṁ sarvaṁ bhagavān saṁhariṣyati
nāśāyāsya nimittāni kulasyācyuta lakṣaye
5.37.34-35
śrī-bhagavān uvāca
gaccha tvaṁ divyayā gatyā mat-prasāda-samutthayā
yad badary-āśramaṁ puṇyaṁ gandhamādana-parvate
nara-nārāyaṇa-sthāne tat pavitraṁ mahī-tale 267
265 Prabhāsa is now called Somnath, a village on the southern tip of the
Kathiawar Peninsula in Gujarat. Somnath is 80 kilometers west of the city
of Diu and 230 kilometers south-east of the modern Dvārakā. Śrīdhara
Svāmī says Kṛṣṇa sent the Yādavas to Prabhāsa because the Yādavas,
the gods’ partial expansions, would have obtained liberation by dying
in Dvārakā (and that would have been unfair to the gods themselves):
dvārakāyāṁ maraṇe ādhikārika-devāṁśānāṁ yādavānām eva muktiḥ
syād iti viśiṣṭa-lokāvāpti-sādhanaṁ prabhāsaṁ gantuṁ prarocayann āha—
tān iti. (Ātma-prakāśa 5.37.30)
266 These signs were seen thirty-five years after the Kurukṣetra War:
ṣaṭ-triṁśe tv atha samprāpte varṣe kaurava-nandanaḥ | dadarśa viparītāni
nimittāni yudhiṣṭhiraḥ || (Mahābhārata, mausala-parva 1.1)
267 badarīkāśramaṁ puṇyaṁ gandhamādana-parvate | nara-nārāyaṇa-
314 Vishnu Purana
5.37.36
dvārakāṁ ca mayā tyaktāṁ samudraḥ plāvayiṣyati
mad-veśma caikaṁ muktvā tu bhayān matto jalāśaye 268
tatra sannihitaś cāhaṁ bhaktānāṁ hita-kāmyayā
“Once I abandon Dvārakā, the ocean will submerge it, save one
abode of Mine, out of fear of Me. I will remain present there in
the ocean due to the desire to benefit the devotees.”
5.37.37
śrī-parāśara uvāca
ity uktaḥ praṇipatyainaṁ jagāmāśu tapo-vanam269
nara-nārāyaṇa-sthānaṁ keśavenānumoditaḥ
5.37.38
tatas te yādavāḥ sarve rathān āruhya śīghra-gān
prabhāsaṁ prayayuḥ sārdhaṁ kṛṣṇa-rāmādibhir dvija
5.37.39-40
prabhāsaṁ samanuprāptāḥ kukurāndhaka-vṛṣṇayaḥ
cakrus tatra mahā-pānaṁ vāsudevena coditāḥ 270
pibatāṁ tatra caiteṣāṁ saṁgharṣeṇa parasparam
ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ
5.37.41
maitreya uvāca
svaṁ svaṁ vai bhuñjatāṁ teṣāṁ kalahaḥ kiṁ nimittakaḥ
saṁgharṣo vā dvija-śreṣṭha tan mamākhyātum arhasi
Maitreya said: Let them enjoy themselves. But why did they
quarrel? And why was there friction among them? Tell me, O
chief Brāhmaṇa.
5.37.42-43
śrī-parāśara uvāca
mṛṣṭaṁ madīyam annaṁ te na mṛṣṭam iti jalpatām
mṛṣṭāmṛṣṭa-kathā jajñe saṁgharṣa-kalahau tataḥ
tataś cānyonyam abhyetya krodha-saṁrakta-locanāḥ
jaghnuḥ parasparaṁ te tu śastrair daiva-balāt kṛtāḥ
their food: “My food was prepared from pure ingredients. Your
food is not clean.”
The quarrel and the friction were the result of that. They
came face to face, their eyes reddened out of anger, and they hit
one other with weapons. They were done, by the force of fate.271
5.37.44-47
kṣīṇa-śastrāś ca jagṛhuḥ pratyāsannām athairakām
erakā tu gṛhītā vai vajra-bhūteva lakṣyate
tayā parasparaṁ jaghnuḥ saṁprahāre sudāruṇe
pradyumna-sāmba-pramukhāḥ kṛtavarmātha sātyakiḥ
aniruddhādayaś cānye pṛthur vipṛthur eva ca
cāruvarmā cārukaś ca tathākrūrādayo dvija
erakā-rūpibhir vajrais te nijaghnuḥ parasparam
Once their weapons had been used up, they took the nearby
Erakā cane stalks. Those cane stalks became like thunderbolts
the minute they took them. The men smashed one another
with the Erakā cane stalks. In this brutal battle, the best ones,
including Pradyumna and Sāmba, in addition to Kṛtavarman,
Sātyaki, Aniruddha, Pṛthu, Vipṛthu, Cāruvarman, Cāruka, and
Akrūra, O Brāhmaṇa, hit one another with the thunderbolts in
the forms of cane stalks.
5.37.48-50
nivārayāmāsa harir yādavāṁs te ca keśavam
sahāyaṁ menire ’rīṇāṁ prāptaṁ jaghnuḥ parasparam
kṛṣṇo ’pi kupitas teṣām erakā-muṣṭim ādade
vadhāya so ’pi musalaṁ muṣṭir lauham abhūt tadā
jaghāna tena niḥśeṣān yādavān ātatāyinaḥ
jaghnus te sahasābhyetya tathānye ’pi parasparam
Hari repelled the Yādavas: They thought that Keśava had now
taken the side of enemies, and so they struck one another.
Kṛṣṇa too became enraged: He took a handful of cane stalks to
kill them. The handful immediately became an iron cudgel. He
slaughtered many attacking Yādavas with it. In much the same
way, other fighters collided and slayed one another.
5.37.51-52
tataś cārṇava-madhyena jaitro ’sau cakriṇo rathaḥ
paśyato dārukasyāśu hṛto ’aśvair dvija-sattama
cakraṁ gadā tathā śārṅga-tūṇī śaṅkho ’sir eva ca
pradakṣiṇaṁ hariṁ kṛtvā jagmur āditya-vartmanā
Kṛṣṇa’s chariot, called Jaitra, was quickly led to the midst of the
ocean by the horses while Dāruka was looking on, O foremost of
the twice-borns. The cakra, the mace, the Śārṅga bow, the quiver,
the conch and the sword circumambulated Hari in a clockwise
manner and went away by the path of the sun.
5.37.53-54
kṣaṇena nābhavat kaścid yādavānām aghātitaḥ
ṛte kṛṣṇaṁ mahātmānaṁ dārukaṁ ca mahā-mune
caṅkramyamāṇau tau rāmaṁ vṛkṣa-mūle kṛtāsanam
dadṛśāte mukhāc cāsya niṣkrāmantaṁ mahoragam
5.37.55-56
niṣkramya sa mukhāt tasya mahā-bhogo bhujaṅgamaḥ
prayayāv arṇavaṁ siddhaiḥ pujyamānas tathoragaiḥ
318 Vishnu Purana
Upon coming out of his mouth, the great serpent went to the
ocean while being revered by perfect beings and by snakes. Right
then, the ocean took its own water as arghya and went to meet
the serpent, which thus entered the waters. The serpent was
worshiped by eminent snakes.
5.37.57-58
dṛṣṭvā balasya niryāṇaṁ dārukaṁ prāha keśavaḥ
idaṁ sarvaṁ samācakṣva vasudevograsenayoḥ
niryāṇaṁ balabhadrasya yādavānāṁ tathā kṣayam
yoge sthitvāham apy etat parityakṣye kalevaram
5.37.59-61
vācyaś ca dvārakā-vāsī janaḥ sarvas tathāhukaḥ
yathemāṁ nagarīṁ sarvāṁ samudraḥ plāvayiṣyati
tasmād bhavadbhiḥ sarvais tu pratīkṣyo hy arjunāgamaḥ
na stheyaṁ dvārakā-madhye niṣkrānte tatra pāṇḍave
tenaiva saha gantavyaṁ yatra yāti sa kauravaḥ
5.37.62-63
gatvā ca brūhi kaunteyam arjunaṁ vacanān mama
pālanīyas tvayā śaktyā jano ’yaṁ mat-parigrahaḥ
tvam arjunena sahito dvāravatyāṁ tathā janam
gṛhītvā yāhi vajraś ca yadu-rājo bhaviṣyati
5.37.64-65
śrī-parāśara uvāca
ity ukto dārukaḥ kṛṣṇaṁ praṇipatya punaḥ punaḥ
pradakṣiṇaṁ ca bahuśaḥ kṛtvā prāyād yathoditam
sa ca gatvā tad ācaṣṭa dvārakāyāṁ tathārjunam
ānināya mahā-buddhir vajraṁ cakre tathā nṛpam
5.37.66-67
bhagavān api govindo vāsudevātmakaṁ param
brahmātmani samāropya sarva-bhūteṣv adhārayat
niṣprapañce mahā-bhāga saṁyojyātmānam ātmani
turyāvasthaḥ salīlaṁ ca śete sma puruṣottamaḥ
sammānayan dvija-vaco durvāsā yad uvāca ha
yoga-yukto ’bhavat pādaṁ kṛtvā jānuni sattama
5.37.68-69
āyayau sa jarā nāma tadā tatra sa lubdhakaḥ
musalāvaśeṣa-lohaika-sāyaka-nyasta-tomaraḥ
sa tat-pādaṁ mṛgākaram avekṣyārād avasthitaḥ
tale vivyādha tenaiva tomareṇa dvijottama
5.37.70-71
tataś ca dadṛśe tatra catur-bāhu-dharaṁ naram
praṇipatyāha caivainaṁ prasīdeti punaḥ punaḥ
ajānatā kṛtam idaṁ mayā hariṇa-śaṅkayā
kṣamyatāṁ mama pāpena dagdhaṁ māṁ trātum275 arhasi
5.37.72
śrī-parāśara uvāca
tatas taṁ bhagavān āha na te ’stu bhayam aṇv api
gaccha tvaṁ mat-prasādena lubdha svargaṁ surāspadam
Śrī Parāśara said: Then the Lord told him: “Don’t be afraid, even
slightly. By My grace, dear hunter, go to Svarga, the domain of
the gods.”
5.37.73-75
śrī-parāśara uvāca
vimānam āgataṁ sadyas tad-vākya-samanantaram
āruhya prayayau svargaṁ lubdhakas tat-prasādataḥ
gate tasmin sa bhagavān saṁyojyātmānam ātmani
brahma-bhūte ’vyaye ’cintye vāsudeva-maye ’male
ajanmany amare viṣṇāv 276 aprameye ’khilātmani
tatyāja mānuṣaṁ deham atītya tri-vidhāṁ gatim
5.38.1-2
śrī-parāśara uvāca
arjuno ’pi tadānvīkṣya277 rāma-kṛṣṇa-kalevare
saṁskāraṁ lambhayāmāsa tathānyeṣām anukramāt
aṣṭau mahiṣyaḥ kathitā rukmiṇī-pramukhās tu yāḥ
upaguhya harer dehaṁ viviśus tā hutāśanam
323
324 Vishnu Purana
5.38.3-4
revatī cāpi rāmasya deham āśliṣya sattama
viveśa jvalitaṁ vāhniṁ tat-saṅgāhlāda-śītalam
ugrasenas tu tac chrutvā tathaivānakadundubhiḥ
devakī rohiṇī caiva viviśur jātavedasam
5.38.5-6
tato ’rjunaḥ preta-kāryaṁ kṛtvā teṣāṁ yathā-vidhi
niścakrāma janaṁ sarvaṁ gṛhītvā vajram eva ca
dvāravatyā viniṣkrāntāḥ kṛṣṇa-patnyaḥ sahasraśaḥ
vajraṁ janaṁ ca kauteyaḥ pālayañ chanakair yayau
5.38.7
sabhā sudharmā kṛṣṇena martya-loke samujjhite
svargaṁ jagāma maitreya pārijātaś ca pādapaḥ
5.38.8
yasmin dine harir yāto divaṁ santyajya medinīm
tasminn evāvatīrṇo ’yaṁ kāla-kāyo balī kaliḥ
On the very day that Hari left Earth and went to heaven, mighty
Kali yuga made its appearance.
5.38.9-11
plāvayāmāsa tāṁ śūnyāṁ dvārakāṁ ca mahodadhiḥ
vāsudeva-gṛhaṁ tv ekaṁ na plāvayati sāgaraḥ
nātikrāntum alaṁ brahmaṁs tad adyāpi mahodadhiḥ
nityaṁ sannihitas tatra bhagavān keśavo yataḥ
tad atīva mahā-puṇyaṁ sarva-pātaka-nāśanam
viṣṇu-śriyānvitaṁ sthānaṁ dṛṣṭvā pāpād vimucyate
At last, the ocean inundated empty Dvārakā, but did not submerge
one of Vāsudeva’s abodes. O Brāhmaṇa, till the present day, the
sea hasn’t been able to dispose of it, and so Lord Keśava is always
there. Hence that location, endowed with Viṣṇu’s splendor, is
very, very holy and nullifies all sinful reactions. Whoever visits
that place is freed from sin.
5.38.12-13
pārthaḥ pañcanade deśe bahudhānya-dhanānvite
cakāra vāsaṁ sarvasya janasya muni-sattama
tato lobhaḥ samabhavat pārthenaikena dhanvinā
dṛṣṭvā striyo nīyamānā dasyūnāṁ nihateśvarāḥ
5.38.14-17
tatas te pāpa-karmāṇo lobhopahṛta-cetasaḥ
ābhīrā mantrayāmāsuḥ sametyātyanta-durmadāḥ
ayam eko ’rjuno dhanvī strī-janaṁ nihateśvaram
nayaty asmān atikramya dhig etad bhavatāṁ balam
hatvā garva-samārūḍho bhīṣma-droṇa-jayadrathān
karṇādīṁś ca na jānāti balaṁ grāma-nivāsinām
yaṣṭi-hastān avekṣyāsmān dhanuṣ-pāṇiḥ sa durmatiḥ
sarvān evāvajānāti kiṁ vo bāhubhir unnataiḥ
5.38.18-19
tato yaṣṭi-praharaṇā dasyavo loṣṭa-dhāriṇaḥ
sahasraśo ’bhyadhāvanta taṁ janaṁ nihateśvaram
tato nirbhartsya kauteyaḥ prāhābhīrān hasann iva
nivartadhvam adharma-jñā yadi na stha mumūrṣavaḥ
5.38.20-21
avajñāya vacas tasya jagṛhus te tadā dhanam
Chapter Thirty-eight 327
O Maitreya, they ignored his words, but took the women, Lord
Viṣvaksena’s family members, and looted his wealth. Then
Arjuna began to fasten the divine Gāṇḍīva bow, unfailing in war.
Yet the powerful hero couldn’t do it.
5.38.22-23
cakāra sa-jyaṁ kṛcchrāc ca tac cābhūc chithilaṁ punaḥ
na sasmāra tato ’strāṇi cintayann api pāṇḍavaḥ
śarān mumoca caiteṣu pārtho vairiṣv amarṣitaḥ
tvag-bhedaṁ te paraṁ cakrur astā gāṇḍīva-dhanvinā
5.38.24-26
vahninā ye ’kṣayā dattāḥ śarās te ’pi kṣayaṁ yayuḥ
yuddhyataḥ279 saha gopālair arjunasya bhava-kṣaye
acintayac ca kaunteyaḥ kṛṣṇasyaiva hi tad balam
yan mayā śara-saṁghātaiḥ sakalā bhūbhṛto hatāḥ
miṣataḥ pāṇḍu-putrasya tatas tāḥ pramadottamāḥ
ābhīrair apakṛṣyanta kāmaṁ cānyāḥ pradudruvuḥ280
5.38.27
tataḥ śareṣu kṣīṇeṣu dhanuṣ-koṭyā dhanañjayaḥ
jaghāna dasyūṁs te cāsya prahārāñ jahasur mune
5.38.28
prekṣatas tasya pārthasya vṛṣṇy-andhaka-vara-striyaḥ
jagmur ādāya te mlecchāḥ samastā muni-sattama 281
While Pārtha was looking on, the barbarians took all those ladies,
the best among the Vṛṣṇi women and the Andhaka women, and
went away, O great sage.282
5.38.29
tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṁ kaṣṭam iti bruvan
aho bhagavatā tena mṛṣṭo ’smīti 283 ruroda vai
5.38.30-31
tad dhanus tāni śastrāṇi sa rathas te ca vājinaḥ
sarvam eka-pade naṣṭaṁ dānam aśrotriye yathā
aho ’tibala-vad daivaṁ vinā tena mahātmanā
yad asāmarthya-yukte ’pi nīca-varge jaya-pradam
5.38.32-33
tau bāhū sa ca me muṣṭiḥ sthānaṁ tat so ’smi cārjunaḥ
puṇyenaiva vinā tena gataṁ sarvam asāratām
mamārjunatvaṁ bhīmasya bhīmatvaṁ tat kṛtaṁ285 dhruvam
the fight, Arjuna was helped by his fellow soldiers (former servants of
Yādavas): tato gāṇḍīva-nirmuktaiḥ śaraiḥ pārtho dhanañjayaḥ | jaghāna
dasyūn sodvego vṛṣṇi-bhṛtyaiḥ saha prabhuḥ || (mausala-parva 8.58). After
the kidnapping, Arjuna and the others went to Kurukṣetra. Then they
went to Indraprastha, where the rulership was given to Vajra: indraprasthe
dadau rājyaṁ vajrāya paravīrahā (mausala-parva 8.70). Later, the five
queens entered the fire.
283 mukto ’smīti (Pathak’s edition).
284 This follows the reading in the Pathak edition. In the Nāg Publishers
reading, Śrīdhara Svāmī paraphrases Arjuna: “The Lord has cheated me”:
tata iti—muṣṭaḥ vañcito ’smi (Ātma-prakāśa 5.38.35). Moreover, the name
Jiṣṇu means “he who has the habit of winning”.
285 tat kṛte (Nāg Publishers edition).
330 Vishnu Purana
“These two arms, this fist of mine, this stance of mine, and I,
the renowned Arjuna—without that godsend, everything about
my being Arjuna has become useless. I’m the best of charioteers.
That I, in His absence, have been defeated by herdsmen is a
nightmare come true.”
5.38.34-35
śrī-parāśara uvāca
itthaṁ vadan yayau jiṣṇur indraprasthaṁ287 purottamam
cakāra tatra rājānaṁ vajraṁ yādava-nandanam
sa dadarśa tato vyāsaṁ phālgunaḥ kānanāśrayam
tam upetya mahā-bhāgaṁ vinayenābhyavādayat
5.38.36-41
taṁ vandamānaṁ caraṇāv avalokya muniś ciram
uvāca vākyaṁ289 vicchāyaḥ katham adya tvam īdṛśaḥ
avī-rajo-’nugamanaṁ brahma-hatyā kṛtāthavā
dṛḍhāśā-bhaṅga-duḥkhīva bhraṣṭa-cchāyo ’si sāmpratam
sāntānikādayo vā te yācamānā nirākṛtāḥ
Seeing that Arjuna was showing homage to his feet for quite
some time, the sage said to him: “You look pale. How did you
turn out like this? Did you have intercourse with a woman in
her menses? Did you kill a Brāhmaṇa? Or is your splendor gone
because you feel miserable that your firm belief (“The Lord will
protect me”)293 is broken?
“Have your prayers for progeny and so on been unanswered?
Or do you look haggard because you had sex with the wrong
woman? Perhaps you ate the good meal offered to Brāhmaṇas.
Or else, Arjuna, did you steal the wealth of the poor?
“Did the wind from a fan used to winnow grain go your way?
Or has your glow faded because you were struck by someone’s
stern glance? Or else what happened? Did the water from
fingernails touch you? Were you sprinkled by the water in a
pot? Why are you so anemic? Perhaps you lost a fight to inferior
people.”
5.38.42
śrī-parāśara uvāca
tataḥ pārtho viniśvāsya śrūyatāṁ bhagavann iti
proktvā yathāvad ācaṣṭe vyāsāyātma-parābhavam
5.38.43-45
arjuna uvāca
yad balaṁ yac ca nas tejo yad vīryaṁ yaḥ parākramaḥ
yā śrīś chāyā ca naḥ so ’smān parityajya harir gataḥ
īśvareṇāpi 294 mahatā smita-pūrvābhibhāṣiṇā
hīnā vayaṁ mune tena jātās tṛṇa-mayā iva
astrāṇāṁ sāyakānāṁ ca gāṇḍīvasya tathā mama
sāratā yābhavan mūrtiḥ295 sa gataḥ puruṣottamaḥ
5.38.46-47
yasyāvalokanād asmāñ chrīr jayaḥ sampad unnatiḥ
na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ
bhīṣma-droṇāṅga-rājādyās tathā duryodhanādayaḥ
yat-prabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam
5.38.48-49
niryauvanā gata-śrīkā naṣṭa-cchāyeva medinī
vibhāti tāta naiko ’haṁ virahe tasya cakriṇaḥ
yasya prabhāvād bhīṣmādyair mayy agnau śalabhāyitam
vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ
“Not only I feel the pain of separation from the discus bearer, O
padre. The Earth does so too: She has grown old, her beauty is
gone, and her splendor has dissipated. By His influence, Bhīṣma
and others acted like moths toward me, the fire. But lately, in His
absence I was defeated by cowherds.
5.38.50-51
gāṇḍīvas triṣu lokeṣu khyātiṁ yad-anubhāvataḥ
gatas tena vinābhīra-laguḍaiḥ sa tiraskṛtaḥ 297
strī-sahasrāṇy anekāni man-nāthāni mahā-mune
yatato mama nītāni dasyubhir laguḍāyudhaiḥ
5.38.52-53
ānīyamānam ābhīraiḥ kṛṣṇa kṛṣṇāvarodhanam
hṛtaṁ yaṣṭi-praharaṇaiḥ paribhūya balaṁ mama
niḥśrīkatā na me citraṁ yaj jīvāmi tad adbhutam
nīcāvamāna-paṅkāṅkī nirlajjo ’smi pitāmaha
5.38.54-55
vyāsa uvāca
alaṁ te vrīḍayā pārtha na tvaṁ śocitum arhasi
avehi sarva-bhūteṣu kālasya gatir īdṛśī
kālo bhavāya bhūtānām abhavāya ca pāṇḍava
kāla-mūlam idaṁ jñātvā bhava sthairya-paro ’rjuna 298
5.38.56-58
nadyaḥ samudrā girayaḥ sakalā ca vasundharā
devā manuṣyāḥ paśavas taravaś ca sarīsṛpāḥ
sṛṣṭāḥ kālena kālena punar yāsyanti saṅkṣayam
kālātmakam idaṁ sarvaṁ jñātvā śamam avāpnuhi
kāla-svarūpī bhagavān kṛṣṇaḥ kamala-locanaḥ
yac cāttha kṛṣṇa-māhātmyaṁ tat tathaiva dhanañjaya
The rivers, the oceans, the mountains, the whole Earth, the
gods, the humans, the animals, the trees, and the insects are
brought into existence by Time, and by Time they again reach
dissolution. By knowing that the whole world is dependent on
Time, attain equanimity. The Lord, lotus-eyed Kṛṣṇa, is the form
of Time. What you say about Kṛṣṇa’s glory is a different wording
of the same, O Dhanañjaya.
5.38.59-60
bhārāvatāra-kāryārtham avatīrṇaḥ sa medinīm
bhārākrāntā dharā yātā devānāṁ samitiṁ purā
tad-artham avatīrṇo ’sau kāla-rūpī janārdanaḥ
tac ca niṣpāditaṁ kāryam aśeṣā bhūbhujo hatāḥ
vṛṣṇy-andhaka-kulaṁ sarvaṁ tathā pārthopasaṁhṛtam
5.38.61-62
na kiñcid anyat kartavyaṁ tasya bhūmi-tale prabhoḥ
ato gataḥ sa bhagavān kṛta-kṛtyo yathecchayā
sṛṣṭiṁ sarge karoty eṣa deva-devaḥ sthitau sthitim
ante ’ntāya samartho ’yaṁ sāmprataṁ vai yathā gataḥ 299
5.38.63-65
tasmāt pārtha na santāpas tvayā kāryaḥ parābhave
bhavanti bhāvāḥ kāleṣu puruṣāṇāṁ yataḥ stutiḥ 300
tvayaikena hatā bhīṣma-droṇa-karṇādayo raṇe
teṣām arjuna kālotthaḥ kiṁ nyūnābhibhavo na saḥ
viṣṇos tasya prabhāveṇa yathā teṣāṁ parābhavaḥ
5.38.66-67
sa deveśaḥ śarīrāṇi 302 samāviśya jagat-sthitim
karoti sarva-bhūtānāṁ nāśam ante jagat-patiḥ
bhagodaye te303 kaunteya sahāyo ’bhūj janārdanaḥ
tathānte tad vipakṣās te keśavena vināśitāḥ 304
The god of gods enters bodies and sustains the world. In the
end, the Lord of the universe accomplishes the destruction of all
things. Kaunteya, Janārdana became your assistant by the rise of
your good fortune, and so in the end those who were antagonistic
to you perished because of Keśava.
5.38.68-69
kaḥ śraddaddhyāt sa-gāṅgeyān hanyās tvaṁ kauravān iti
ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyāt parābhavam
pārthaitat sarva-bhūtasya harer līlā-viceṣṭitam
tvayā yat kaurāvā dhvastā yad ābhīrair bhavāñ jitaḥ
Who had reason to believe that you would kill the Kauravas,
including Bhīṣma? And who would believe you were defeated
5.38.70
gṛhītā dasyubhir yāś ca bhavāñ chocati tāḥ striyaḥ
etasyāhaṁ yathā-vṛttaṁ kathayāmi tavārjuna
5.38.71
aṣṭāvakraḥ purā vipro jala-vāsa-rato ’bhavat
bahūn varṣa-gaṇān pārtha gṛṇan brahma sanātanam
5.38.72-73
jiteṣv asura-saṁgheṣu meru-pṛṣṭhe mahotsavaḥ
babhūva tatra gacchantyo dadṛśus taṁ sura-striyaḥ
rambhā-tilottamādyās tu śataśo ’tha sahasraśaḥ
tuṣṭuvus taṁ mahātmānaṁ praśaśaṁsuś ca pāṇḍava
5.38.74-75
ā-kaṇṭha-magnaṁ salile jaṭā-bhāra-dharaṁ munim
vinayāvanatāś cainaṁ praṇemuḥ stotra-tatparāḥ
yathā yathā prasanno ’sau tuṣṭuvus taṁ tathā tathā
338 Vishnu Purana
The sage was in the water up to his neck. He was bearing the
weight of dreadlocks. The women, who were intent on reciting
a hymn, bowed with humility and offered obeisances to him. All
the women praised him in whichever way they thought would
make him pleased. He was eminent among the twice-borns, O
best of the Kauravas.
5.38.76
aṣṭāvakra uvāca
prasanno ’haṁ mahā-bhāgā bhavatīnāṁ yad iṣyate
mattas tad vriyatāṁ sarvaṁ pradāsyāmy atidurlabham
5.38.77-78
rambhā-tilottamādyās taṁ vaidikyo ’psaraso ’bruvan
prasanne tvayy aparyāptaṁ kim asmākam iti dvija
itarās tv abruvan vipra prasanno bhagavān yadi
tad icchāmaḥ patiṁ prāptuṁ viprendra puruṣottamam
5.38.79-82
vyāsa uvāca
evaṁ bhaviṣyatīty uktvā hy uttatāra jalān muniḥ
tam uttīrṇaṁ ca dṛdṛśur virūpaṁ vakram aṣṭadhā
taṁ dṛṣṭvā gūhamānānāṁ yāsāṁ hāsaḥ sphuṭo ’bhavat
Chapter Thirty-eight 339
Vyāsa continued: The sage said “So be it” and arose from the water.
Then the women saw how deformed he was: He was crooked in
eight ways. Seeing him thus, they started giggling covertly, but
their giggle quickly turned into a full-blown heehaw. The sage
became angry and cursed them, O darling of the Kurus:
“Since you women, thinking I am deformed, have offended
me with a derisive guffaw, I pronounce this curse on you: “After
obtaining the foremost man as a husband by my grace, all of you
will be struck by my imprecation, namely you’ll be in the hands
of bandits.””
5.38.83-84
vyāsa uvāca
ity udīritam ākarṇya munis tābhiḥ prasāditaḥ
punaḥ surendra-lokaṁ vai prāha bhūyo gamiṣyatha
evaṁ tasya muneḥ śāpād aṣṭāvakrasya cakriṇam305
bhartāraṁ prāpya tā yātā dasyu-hastaṁ surāṅganāḥ
5.38.85-86
tat tvayā nātra kartavyaḥ śoko ’lpo ’pi hi pāṇḍava
tenaivākhila-nāthena sarvaṁ tad upasaṁhṛtam
5.38.87-88
jātasya niyato mṛtyuḥ patanaṁ ca tathonnateḥ
viprayogāvasānas tu saṁyogaḥ sañcaye kṣayaḥ
vijñāya na budhāḥ śokaṁ na harṣam upayānti ye
teṣām evetare ceṣṭāṁ śikṣantaḥ santi tādṛśāḥ
5.38.89-90
tasmāt tvayā nara-śreṣṭha jñātvaitad bhrātṛbhiḥ saha
parityajyākhilaṁ tantraṁ307 gantavyaṁ tapase vanam
tad gaccha dharma-rājāya nivedyaitad vaco mama
paraśvo bhrātṛbhiḥ sārdha yathā yāsi tathā kuru
306 Even more than that, Arjuna’s life illustrates the concept of duality
from the transcendental perpective: This is another aspect of “the
philosophy of paradox” (acintya-bhedābheda-tattvam); He who received
Kṛṣṇa’s mercy the most was humiliated the most. Another example is:
Love for Kṛṣṇa is a mix of nectar and poison.
307 Viṣṇucitta comments: tantraṁ paricchadam (Viṣṇu-cittīyam
5.38.89).
Chapter Thirty-eight 341
5.38.91
śrī-parāśara uvāca
ity ukto ’bhyetya pārthābhyāṁ yamābhyāṁ ca sahārjunaḥ
dṛṣṭaṁ caivānubhūtaṁ ca sarvam ākhyātavāṁs tathā 308
Śrī Parāśara continued: Thus told, Arjuna went to meet the two
other sons of Pāṇḍu and the twins. He recounted everything—
what he saw in Prabhāsa, what he experienced afterward, and
what he heard from the sage.
5.38.92
vyāsa-vākyaṁ ca te sarve śrutvārjuna-mukheritam
rājye parīkṣitaṁ kṛtvā yayuḥ pāṇḍu-sutā vanam
5.38.93-94
ity etat tava maitreya vistareṇa mayoditam
jātasya yad yador vaṁśe vāsudevasya ceṣṭitam
yaś caitac caritaṁ tasya kṛṣṇasya śṛṇuyāt sadā
sarva-pāpa-vinirmukto viṣṇu-lokaṁ sa gacchati
���