0% found this document useful (0 votes)
100 views25 pages

Vishnusahasranaamam

This document contains the opening verses of the Sri Visnu Sahasranama Stotram, a famous Hindu text that lists and describes the 1,000 names of Lord Vishnu. It begins with introductory verses invoking blessings and paying respects to sages like Vyasa and Vasishta. It then lists the first few names of Lord Vishnu from the text - Visvam, Jishnu, Mahavisnu and others, describing him as the lord of the universe, destroyer of enemies and more.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
100 views25 pages

Vishnusahasranaamam

This document contains the opening verses of the Sri Visnu Sahasranama Stotram, a famous Hindu text that lists and describes the 1,000 names of Lord Vishnu. It begins with introductory verses invoking blessings and paying respects to sages like Vyasa and Vasishta. It then lists the first few names of Lord Vishnu from the text - Visvam, Jishnu, Mahavisnu and others, describing him as the lord of the universe, destroyer of enemies and more.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 25

śrīḥ

śrīmatē rāmānujāya namaḥ


śrīmatē nigamāntamahādēśikāya namaḥ

Á Á śrī viṣṇusahasranāmastōtram Á Á
This document has been prepared by

Sunder Kidāmbi

with the blessings of

śrī raṅgarāmānuja mahādēśikan

His Holiness śrīmad āṇḍavan śrīraṅgam


śrīḥ

ām om
kid t c i
śrīmatē rāmānujāya namaḥ

er do mb
śrīmatē nigamāntamahādēśikāya namaḥ

Á Á śrī viṣṇusahasranāmastōtram Á Á
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam Á
prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē Á Á 1 ÁÁ


yasya dviradavaktrādyāḥ pāriṣadyāḥ paraśśatam Á

i
vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē Á Á 2 ÁÁ

b
su att ki
vyāsaṃ vasiṣṭhanaptāraṃ śaktēḥ pautramakalmaṣam Á
parāśarātmajaṃ vandē śukatātaṃ tapōnidhim Á Á 3 ÁÁ
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē Á
ap der

namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ Á Á 4 ÁÁ


i
avikārāya śuddhāya nityāya paramātmanē Á
sadaikarūparūpāya viṣṇavē sarvajiṣṇavē Á Á 5 ÁÁ
pr sun

yasya smaraṇa mātrēṇa janmasaṃsārabandhanāt Á


vimucyatē namastasmai viṣṇavē prabhaviṣṇavē Á Á 6 ÁÁ
ōṃ namō viṣṇavē prabhaviṣṇavē ÁÁ
śrīvaiśampāyana uvāca
nd

śrutvā dharmānaśēṣēṇa pāvanāni ca sarvaśaḥ Á


yudhiṣṭhiraḥ śāntanavaṃ punarēvābhyabhāṣata Á Á 1 ÁÁ
yudhiṣṭhira uvāca
kimēkaṃ daivataṃ lōkē kiṃ vā’pyēkaṃ parāyaṇam Á
stuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham Á Á 2 ÁÁ
śrī viṣṇusahasranāmastōtram

kō dharmaḥ sarvadharmāṇāṃ bhavataḥ paramō mataḥ Á

ām om
kiṃ japan mucyatē janturjanmasaṃsārabandhanāt Á Á 3 ÁÁ

kid t c i
er do mb
śrībhīṣma uvāca
jagatprabhuṃ dēvadēvamanantaṃ puruṣōttamam Á
stuvannāmasahasrēṇa puruṣaḥ satatōtthitaḥ Á Á 4 ÁÁ


tamēva cārcayannityaṃ bhaktyā puruṣamavyayam Á
dhyāyan stuvannamasyaṃśca yajamānastamēva ca Á Á 5 ÁÁ

b i
anādinidhanaṃ viṣṇuṃ sarvalōkamahēśvaram Á
su att ki
lōkādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigō bhavēt Á Á 6 ÁÁ
brahmaṇyaṃ sarvadharmajñaṃ lōkānāṃ kīrtivardhanam Á
lōkanāthaṃ mahadbhūtaṃ sarvabhūtabhavōdbhavam Á Á 7 ÁÁ
ap der

ēṣa mē sarvadharmāṇāṃ dharmō’dhikatamō mataḥ Á


yadbhaktyā puṇḍarīkākṣaṃ stavairarcēnnaraḥ sadā Á Á 8 ÁÁ
i
paramaṃ yō mahattējaḥ paramaṃ yō mahattapaḥ Á
pr sun

paramaṃ yō mahadbrahma paramaṃ yaḥ parāyaṇam Á Á 9 ÁÁ


pavitrāṇāṃ pavitraṃ yō maṅgaḻānāṃ ca maṅgaḻam Á
daivataṃ dēvatānāṃ ca bhūtānāṃ yō’vyayaḥ pitā Á Á 10 ÁÁ
yataḥ sarvāṇi bhūtāni bhavantyādiyugāgamē Á
nd

yasmiṃśca pralayaṃ yānti punarēva yugakṣayē Á Á 11 ÁÁ


tasya lōkapradhānasya jagannāthasya bhūpatē Á
viṣṇōrnāmasahasraṃ mē śṛṇu pāpabhayāpaham Á Á 12 ÁÁ

www.prapatti.com 2 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ Á

ām om
kid t c i
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē Á Á 13 ÁÁ

er do mb
ṛṣirnāmasahasrasya vēdavyāsō mahā muniḥ Á
chandō’nuṣṭup tathā dēvō bhagavān dēvakīsutaḥ ÁÁ
amṛtāṃśūdbhavō bījaṃ śaktirdēvakinandanaḥ Á


trisāmā hṛdayaṃ tasya śāntyarthē viniyujyatē ÁÁ

i
viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ mahēśvaram Á

b
anēkarūpadaityāntaṃ namāmi puruṣōttamam ÁÁ
su att ki
asya śrīviṣṇōrdivyasahasranāmastōtra -
mahāmantrasya Á
śrīvēdavyāsō bhagavān ṛṣiḥ Á
ap der

anuṣṭup chandaḥ Á
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇō dēvatā Á
i
amṛtāṃśūdbhavō bhānuriti bījam Á
dēvakīnandanaḥ sraṣṭēti śaktiḥ Á
pr sun

udbhavaḥ kṣōbhaṇō dēva iti paramō mantraḥ Á


śaṅkhabhṛnnandakī cakrīti kīlakam Á
śārṅgadhanvā gadādhara ityastram Á
rathāṅgapāṇirakṣōbhya iti nētram Á
nd

trisāmā sāmagaḥ sāmēti kavacam Á


ānandaṃ parabrahmēti yōniḥ Á
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ Á
śrīviśvarūpa iti dhyānam Á
śrīmahāviṣṇu prītyarthē śrīsahasranāma japē viniyōgaḥ Á

www.prapatti.com 3 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

dhyānam

ām om
kid t c i
kṣīrōdanvatpradēśē śucimaṇivilasa -

er do mb
tsaikatē mauktikānāṃ
mālākḷptāsanasthaḥ sphaṭikamaṇinibhai -
rmauktikairmaṇḍitāṅgaḥ Á
śubhrairabhrai radabhrairupari viracitai -


rmuktapīyūṣavarṣaiḥ
ānandī naḥ punīyādarinalinagadā -

b i
śaṅkhapāṇirmukundaḥ ÁÁ
su att ki
bhūḥ pādau yasya nābhirviyadasuranila -
ścandrasūryau ca nētrē
karṇāvāśāḥ śirō dyaurmukhamapi dahanō
ap der

yasya vāstēyamabdhiḥ Á
antaḥsthaṃ yasya viśvaṃ suranarakhagagō -
i
bhōgigandharvadaityaiḥ
citraṃ raṃramyatē taṃ tribhuvanavapuṣaṃ
pr sun

viṣṇumīśaṃ namāmi ÁÁ
ōṃ namō bhagavatē vāsudēvāya Á

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ


Á
nd

viśvādhāraṃ gaganasadṛśaṃ mēghavarṇaṃ śubhāṅgam


lakṣmīkāntaṃ kamalanayanaṃ yōgihṛddhyānagamyaṃ
vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanātham ÁÁ
mēghaśyāmaṃ pītakauśēyavāsaṃ
śrīvatsāṅkaṃ kaustubhōdbhāsitāṅgam Á

www.prapatti.com 4 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

puṇyōpētaṃ puṇḍarīkāyatākṣaṃ

ām om
kid t c i
viṣṇuṃ vandē sarvalōkaikanātham ÁÁ

er do mb
namaḥ samastabhūtānāmādibhūtāya bhūbhṛtē Á
anēkarūparūpāya viṣṇavē prabhaviṣṇavē ÁÁ
saśaṅkhacakraṃ sakirīṭakuṇḍalaṃ


sapītavastraṃ sarasīruhēkṣaṇam Á
sahāravakṣaḥsthalaśōbhikaustubhaṃ

i
namāmi viṣṇuṃ śirasā caturbhujam ÁÁ

b
su att ki
chāyāyāṃ pārijātasya hēmasiṃhāsanōpari Á
āsīnamambudaśyāmamāyatākṣamalaṅkṛtam ÁÁ
candrānanaṃ caturbāhuṃ śrīvatsāṅkitavakṣasam Á
ap der

rukmiṇīsatyabhāmābhyāṃ sahitaṃ kṛṣṇamāśrayē ÁÁ


i
nāmasahasraprārambhaḥ

ōṃ viśvaṃ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ Á


pr sun

bhūtakṛd bhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ Á Á 1 ÁÁ


pūtātmā paramātmā ca muktānāṃ paramā gatiḥ Á
avyayaḥ puruṣaḥ sākṣī kṣētrajñō’kṣara ēva ca Á Á 2 ÁÁ
nd

yōgō yōgavidāṃ nētā pradhānapuruṣēśvaraḥ Á


nārasiṃhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ Á Á 3 ÁÁ
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ Á
saṃbhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ Á Á 4 ÁÁ

www.prapatti.com 5 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

svayaṃbhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ Á

ām om
kid t c i
anādinidhanō dhātā vidhātā dhāturuttamaḥ Á Á 5 ÁÁ

er do mb
apramēyō hṛṣīkēśaḥ padmanābhō’maraprabhuḥ Á
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ Á Á 6 ÁÁ
agrāhyaḥ śāśvataḥ kṛṣṇō lōhitākṣaḥ pratardanaḥ Á


prabhūta strikakuddhāma pavitraṃ maṅgaḻaṃ param Á Á 7 ÁÁ

i
īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ Á

b
hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ Á Á 8 ÁÁ
su att ki
īśvarō vikramī dhanvī mēdhāvī vikramaḥ kramaḥ Á
anuttamō durādharṣaḥ kṛtajñaḥ kṛtirātmavān Á Á 9 ÁÁ
ap der

surēśaḥ śaraṇaṃ śarma viśvarētāḥ prajābhavaḥ Á


ahassaṃvatsarō vyāḻaḥ pratyayaḥ sarvadarśanaḥ Á Á 10 ÁÁ
i
ajassarvēśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ Á
vṛṣākapiramēyātmā sarvayōgavinissṛtaḥ Á Á 11 ÁÁ
pr sun

vasurvasumanāssatyassamātmā sammitassamaḥ Á
amōghaḥ puṇḍarīkākṣō vṛṣakarmā vṛṣākṛtiḥ Á Á 12 ÁÁ
rudrō bahuśirā babhrurviśvayōniśśuciśravāḥ Á
nd

amṛtaśśāśvataḥ sthāṇurvarārōhō mahātapāḥ Á Á 13 ÁÁ


sarvagaḥ sarvavidbhānuḥ viṣvaksēnō janārdanaḥ Á
vēdō vēdavidavyaṅgō vēdāṅgō vēdavitkaviḥ Á Á 14 ÁÁ
lōkādhyakṣassurādhyakṣō dharmādhyakṣaḥ kṛtākṛtaḥ Á
caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ Á Á 15 ÁÁ
www.prapatti.com 6 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

bhrājiṣṇurbhōjanaṃ bhōktā sahiṣṇurjagadādijaḥ Á

ām om
kid t c i
anaghō vijayō jētā viśvayōniḥ punarvasuḥ Á Á 16 ÁÁ

er do mb
upēndrō vāmanaḥ prāṃśuḥ amōghaḥ śucirūrjitaḥ Á
atīndrassaṅgrahassargō dhṛtātmā niyamō yamaḥ Á Á 17 ÁÁ
vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ Á


atīndriyō mahāmāyō mahōtsāhō mahābalaḥ Á Á 18 ÁÁ

i
mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ Á

b
anirdēśyavapuḥ śrīmān amēyātmā mahādridhṛt Á Á 19 ÁÁ
su att ki
mahēṣvāsō mahībhartā śrīnivāsassatāṃ gatiḥ Á
aniruddhaḥ surānandō gōvindō gōvidāṃ patiḥ Á Á 20 ÁÁ
ap der

marīcirdamanō haṃsaḥ suparṇō bhujagōttamaḥ Á


hiraṇyanābhassutapāḥ padmanābhaḥ prajāpatiḥ Á Á 21 ÁÁ
i
amṛtyussarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ Á
ajō durmarṣaṇaśśāstā viśrutātmā surārihā Á Á 22 ÁÁ
pr sun

gururgurutamō dhāma satyassatyaparākramaḥ Á


nimiṣō’nimiṣassragvī vācaspatirudāradhīḥ Á Á 23 ÁÁ
agraṇīrgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ Á
nd

sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt Á Á 24 ÁÁ


āvartanō nivṛttātmā saṃvṛtassaṃpramardanaḥ Á
ahassaṃvartakō vahniranilō dharaṇīdharaḥ Á Á 25 ÁÁ
suprasādaḥ prasannātmā viśvasṛgviśvabhugvibhuḥ Á
satkartā satkṛtassādhurjahnurnārāyaṇō naraḥ Á Á 26 ÁÁ
www.prapatti.com 7 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

asaṅkhyēyō’pramēyātmā viśiṣṭaśśiṣṭakṛcchuciḥ Á

ām om
kid t c i
siddhārthassiddhasaṅkalpaḥ siddhidassiddhisādhanaḥ Á Á 27 ÁÁ

er do mb
vṛṣāhī vṛṣabhō viṣṇuḥ vṛṣaparvā vṛṣōdaraḥ Á
vardhanō vardhamānaśca viviktaḥ śrutisāgaraḥ Á Á 28 ÁÁ
subhujō durdharō vāgmī mahēndrō vasudō vasuḥ Á


naikarūpō bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ Á Á 29 ÁÁ

i
ōjastējō dyutidharaḥ prakāśātmā pratāpanaḥ Á

b
ṛddhasspaṣṭākṣarō mantraḥ candrāṃśurbhāskaradyutiḥ Á Á 30 ÁÁ
su att ki
amṛtāṃśūdbhavō bhānuḥ śaśabindussurēśvaraḥ Á
auṣadhaṃ jagatassētuḥ satyadharmaparākramaḥ Á Á 31 ÁÁ
ap der

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō’nalaḥ Á


kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ Á Á 32 ÁÁ
i
yugādikṛdyugāvartō naikamāyō mahāśanaḥ Á
adṛśyō vyaktarūpaśca sahasrajidanantajit Á Á 33 ÁÁ
pr sun

iṣṭō’viśiṣṭaśśiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vṛṣaḥ Á


krōdhahā krōdhakṛtkartā viśvabāhurmahīdharaḥ Á Á 34 ÁÁ
acyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ Á
nd

apānnidhi radhiṣṭhānamapramattaḥ pratiṣṭhitaḥ Á Á 35 ÁÁ


skandasskandadharō dhuryō varadō vāyuvāhanaḥ Á
vāsudēvō bṛhadbhānurādidēvaḥ purandaraḥ Á Á 36 ÁÁ
aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ Á
anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ Á Á 37 ÁÁ
www.prapatti.com 8 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

padmanābhō’ravindākṣaḥ padmagarbhaḥ śarīrabhṛt Á

ām om
kid t c i
maharddhirṛddhō vṛddhātmā mahākṣō garuḍadhvajaḥ Á Á 38 ÁÁ

er do mb
atulaḥ śarabhō bhīmaḥ samayajñō havirhariḥ Á
sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ Á Á 39 ÁÁ
vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ Á


mahīdharō mahābhāgō vēgavānamitāśanaḥ Á Á 40 ÁÁ

i
udbhavaḥ kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ Á

b
karaṇaṃ kāraṇaṃ kartā vikartā gahanō guhaḥ Á Á 41 ÁÁ
su att ki
vyavasāyō vyavasthānaḥ saṃsthānaḥ sthānadō dhruvaḥ Á
pararddhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ Á Á 42 ÁÁ
ap der

rāmō virāmō viratō mārgō nēyō nayō’nayaḥ Á


vīraśśaktimatāṃ śrēṣṭhō dharmō dharmaviduttamaḥ Á Á 43 ÁÁ
i
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇamaḥ pṛthuḥ Á
hiraṇyagarbhaśśatrughnō vyāptō vāyuradhōkṣajaḥ Á Á 44 ÁÁ
pr sun

ṛtussudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ Á


ugrassaṃvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ Á Á 45 ÁÁ
vistāraḥ sthāvarasthāṇuḥ pramāṇaṃ bījamavyayam Á
nd

arthō’narthō mahākōśō mahābhōgō mahādhanaḥ Á Á 46 ÁÁ


anirviṇṇaḥ sthaviṣṭhō bhūrdharmayūpō mahāmakhaḥ Á
nakṣatranēmirnakṣatrī kṣamaḥ kṣāmassamīhanaḥ Á Á 47 ÁÁ
yajña ijyō mahējyaśca kratussatraṃ satāṅgatiḥ Á
sarvadarśī nivṛttātmā sarvajñō jñānamuttamam Á Á 48 ÁÁ
www.prapatti.com 9 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

suvrataḥ sumukhassūkṣmaḥ sughōṣaḥ sukhadaḥ suhṛt Á

ām om
kid t c i
manōharō jitakrōdhō vīrabāhurvidāraṇaḥ Á Á 49 ÁÁ

er do mb
svāpanassvavaśō vyāpī naikātmā naikakarmakṛt Á
vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ Á Á 50 ÁÁ
dharmagubdharmakṛddharmī sadakṣaramasatkṣaram Á


avijñātā sahasrāṃśuḥ vidhātā kṛtalakṣaṇaḥ Á Á 51 ÁÁ

i
gabhastinēmissattvasthassiṃhō bhūtamahēśvaraḥ Á

b
ādidēvō mahādēvō dēvēśō dēvabhṛdguruḥ Á Á 52 ÁÁ
su att ki
uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ Á
śarīrabhūtabhṛdbhōktā kapīndrō bhūridakṣiṇaḥ Á Á 53 ÁÁ
ap der

sōmapō’mṛtapaḥ sōmaḥ purujitpurusattamaḥ Á


vinayō jayaḥ satyasandhō dāśārhaḥ sātvatāṃ patiḥ Á Á 54 ÁÁ
i
jīvō vinayitā sākṣī mukundō’mitavikramaḥ Á
ambhōnidhiranantātmā mahōdadhiśayō’ntakaḥ Á Á 55 ÁÁ
pr sun

ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ Á


ānandō nandanō nandaḥ satyadharmā trivikramaḥ Á Á 56 ÁÁ
maharṣiḥ kapilācāryaḥ kṛtajñō mēdinīpatiḥ Á
nd

tripadastridaśādhyakṣō mahāśṛṅgaḥ kṛtāntakṛt Á Á 57 ÁÁ


mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī Á
guhyō gabhīrō gahanō guptaścakragadādharaḥ Á Á 58 ÁÁ
vēdhāḥ svāṅgō’jitaḥ kṛṣṇō dṛḍhaḥ saṅkarṣaṇō’cyutaḥ Á
varuṇō vāruṇō vṛkṣaḥ puṣkarākṣō mahāmanāḥ Á Á 59 ÁÁ
www.prapatti.com 10 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

bhagavān bhagahā nandī vanamālī halāyudhaḥ Á

ām om
kid t c i
ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ Á Á 60 ÁÁ

er do mb
sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ Á
divispṛksarvadṛgvyāsō vācaspatirayōnijaḥ Á Á 61 ÁÁ
trisāmā sāmagaḥ sāma nirvāṇaṃ bhēṣajaṃ bhiṣak Á


sannyāsakṛcchamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam Á Á 62 ÁÁ

i
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ Á

b
gōhitō gōpatirgōptā vṛṣabhākṣō vṛṣapriyaḥ Á Á 63 ÁÁ
su att ki
anivartī nivṛttātmā saṅkṣēptā kṣēmakṛcchivaḥ Á
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ Á Á 64 ÁÁ
ap der

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ Á


śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmān lōkatrayāśrayaḥ Á Á 65 ÁÁ
i
svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ Á
vijitātmā vidhēyātmā satkīrtiśchinnasaṃśayaḥ Á Á 66 ÁÁ
pr sun

udīrṇaḥ sarvataścakṣu ranīśaḥ śāśvatasthiraḥ Á


bhūśayō bhūṣaṇō bhūtiraśōkaḥ śōkanāśanaḥ Á Á 67 ÁÁ
arciṣmānarcitaḥ kumbhō viśuddhātmā viśōdhanaḥ Á
nd

aniruddhō’pratirathaḥ pradyumnō’mitavikramaḥ Á Á 68 ÁÁ
kālanēminihā śauriḥ śūraḥ śūrajanēśvaraḥ Á
trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ Á Á 69 ÁÁ
kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ Á
anirdēśyavapurviṣṇuḥ vīrō’nantō dhanañjayaḥ Á Á 70 ÁÁ
www.prapatti.com 11 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

brahmaṇyō brahmakṛdbrahmā

ām om
kid t c i
brahma brahmavivardhanaḥ Á

er do mb
brahmavidbrāhmaṇō brahmī
brahmajñō brāhmaṇapriyaḥ Á Á 71 ÁÁ
mahākramō mahākarmā mahātējā mahōragaḥ Á
mahākraturmahāyajvā mahāyajñō mahāhaviḥ Á Á 72 ÁÁ


stavyaḥ stavapriyaḥ stōtraṃ stutaḥ stōtā raṇapriyaḥ Á

i
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ Á Á 73 ÁÁ

b
su att ki
manōjavastīrthakarō vasurētā vasupradaḥ Á
vasupradō vāsudēvō vasurvasumanā haviḥ Á Á 74 ÁÁ
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ Á
ap der

śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ Á Á 75 ÁÁ


i
bhūtāvāsō vāsudēvaḥ sarvāsunilayō’nalaḥ Á
darpahā darpadō’dṛptō durdharō’thāparājitaḥ Á Á 76 ÁÁ
pr sun

viśvamūrtirmahāmūrtiḥ dīptamūrtiramūrtimān Á
anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ Á Á 77 ÁÁ
ēkō naikaḥ savaḥ kaḥ kiṃ yattatpadamanuttamam Á
lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ Á Á 78 ÁÁ
nd

suvarṇavarṇō hēmāṅgō varāṅgaścandanāṅgadī Á


vīrahā viṣamaḥ śūnyō ghṛtāśīracalaścalaḥ Á Á 79 ÁÁ
amānī mānadō mānyō lōkasvāmī trilōkadhṛt Á
sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ Á Á 80 ÁÁ

www.prapatti.com 12 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

tējō vṛṣō dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ Á

ām om
kid t c i
pragrahō nigrahō vyagrō naikaśṛṅgō gadāgrajaḥ Á Á 81 ÁÁ

er do mb
caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ Á
caturātmā caturbhāvaścaturvēdavidēkapāt Á Á 82 ÁÁ
samāvartō nivṛttātmā durjayō duratikramaḥ Á


durlabhō durgamō durgō durāvāsō durārihā Á Á 83 ÁÁ

i
śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ Á

b
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ Á Á 84 ÁÁ
su att ki
udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōcanaḥ Á
arkō vājasaniḥ śṛṅgī jayantaḥ sarvavijjayī Á Á 85 ÁÁ
ap der

suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ Á
mahāhṛdō mahāgartō mahābhūtō mahānidhiḥ Á Á 86 ÁÁ
i
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pavanō’nilaḥ Á
amṛtāśō’mṛtavapuḥ sarvajñaḥ sarvatōmukhaḥ Á Á 87 ÁÁ
pr sun

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ Á


nyagrōdhōdumbarō’śvatthaḥ cāṇūrāndhraniṣūdanaḥ Á Á 88 ÁÁ
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ Á
nd

amūrtiranaghō’cintyō bhayakṛdbhayanāśanaḥ Á Á 89 ÁÁ
aṇurbṛhatkṛśaḥ sthūlō guṇabhṛnnirguṇō mahān Á
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśō vaṃśavardhanaḥ Á Á 90 ÁÁ
bhārabhṛtkathitō yōgī yōgīśaḥ sarvakāmadaḥ Á
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇō vāyuvāhanaḥ Á Á 91 ÁÁ
www.prapatti.com 13 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

dhanurdharō dhanurvēdō daṇḍō damayitā’damaḥ Á

ām om
kid t c i
aparājitaḥ sarvasahō niyantā niyamō yamaḥ Á Á 92 ÁÁ

er do mb
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ Á
abhiprāyaḥ priyārhō’rhaḥ priyakṛtprītivardhanaḥ Á Á 93 ÁÁ
vihāyasagatirjyōtiḥ surucirhutabhugvibhuḥ Á


ravirvirōcanaḥ sūryaḥ savitā ravilōcanaḥ Á Á 94 ÁÁ

i
ananta hutabhugbhōktā sukhadō naikadō’grajaḥ Á

b
anirviṇṇaḥ sadāmarṣī lōkādhiṣṭhāna madbhutaḥ Á Á 95 ÁÁ
su att ki
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ Á
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ Á Á 96 ÁÁ
ap der

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ Á


śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ Á Á 97 ÁÁ
i
akrūraḥ pēśalō dakṣō dakṣiṇaḥ kṣamiṇāṃ varaḥ Á
vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ Á Á 98 ÁÁ
pr sun

uttāraṇō duṣkṛtihā puṇyō duḥsvapnanāśanaḥ Á


vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ Á Á 99 ÁÁ
anantarūpō’nantaśrīrjitamanyurbhayāpahaḥ Á
nd

caturasrō gabhīrātmā vidiśō vyādiśō diśaḥ Á Á 100 ÁÁ


anādirbhūrbhuvō lakṣmīḥ suvīrō rucirāṅgadaḥ Á
jananō janajanmādiḥ bhīmō bhīmaparākramaḥ Á Á 101 ÁÁ
ādhāranilayō dhātā puṣpahāsaḥ prajāgaraḥ Á
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ Á Á 102 ÁÁ
www.prapatti.com 14 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

pramāṇaṃ prāṇanilayaḥ prāṇadhṛtprāṇajīvanaḥ Á

ām om
kid t c i
tattvaṃ tattvavidēkātmā janmamṛtyujarātigaḥ Á Á 103 ÁÁ

er do mb
bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ Á
yajñō yajñapatiryajvā yajñāṅgō yajñavāhanaḥ Á Á 104 ÁÁ
yajñabhṛdyajñakṛdyajñī yajñabhugyajñasādhanaḥ Á


yajñāntakṛdyajñaguhyamannamannāda ēva ca Á Á 105 ÁÁ

i
ātmayōniḥ svayaṃjātō vaikhānaḥ sāmagāyanaḥ Á

b
dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ Á Á 106 ÁÁ
su att ki
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ Á
rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ Á Á 107 ÁÁ
ÁÁ
ap der

śrīsarvapraharaṇāyudha ōṃ nama iti

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī Á


i
śrīmān nārāyaṇō viṣṇurvāsudēvō’bhirakṣatu ÁÁ
śrīvāsudēvō’bhirakṣatu ōṃ nama iti ÁÁ
pr sun

phalaśrutiślōkāḥ

itīdaṃ kīrtanīyasya kēśavasya mahātmanaḥ Á


nāmnāṃ sahasraṃ divyānāmaśēṣēṇa prakīrtitam Á Á 1 ÁÁ
nd

ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayēt Á


nāśubhaṃ prāpnuyāt kiñcit sō’mutrēha ca mānavaḥ Á Á 2 ÁÁ
vēdāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavēt Á
vaiśyō dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt Á Á 3 ÁÁ

www.prapatti.com 15 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt Á

ām om
kid t c i
kāmānavāpnuyāt kāmī prajārthī cāpnuyāt prajāḥ Á Á 4 ÁÁ

er do mb
bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ Á
sahasraṃ vāsudēvasya nāmnāmētat prakīrtayēt Á Á 5 ÁÁ
yaśaḥ prāpnōti vipulaṃ jñāti prādhānyamēva ca Á


acalāṃ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam Á Á 6 ÁÁ

i
na bhayaṃ kvacidāpnōti vīryaṃ tējaśca vindati Á

b
bhavatyarōgō dyutimān balarūpaguṇānvitaḥ Á Á 7 ÁÁ
su att ki
rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt Á
bhayānmucyēta bhītastu mucyētāpanna āpadaḥ Á Á 8 ÁÁ
ap der

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam Á


stuvannāmasahasrēṇa nityaṃ bhaktisamanvitaḥ Á Á 9 ÁÁ
i
vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ Á
sarvapāpaviśuddhātmā yāti brahma sanātanam Á Á 10 ÁÁ
pr sun

na vāsudēvabhaktānāmaśubhaṃ vidyatē kvacit Á


janmamṛtyujarāvyādhibhayaṃ naivōpajāyatē Á Á 11 ÁÁ
imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ Á
nd

yujyētātmasukhakṣānti śrīdhṛtismṛtikīrtibhiḥ Á Á 12 ÁÁ
na krōdhō na ca mātsaryaṃ na lōbhō nāśubhā matiḥ Á
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣōttamē Á Á 13 ÁÁ
dyauḥ sacandrārkanakṣatrā khaṃ diśō bhūrmahōdadhiḥ Á
vāsudēvasya vīryēṇa vidhṛtāni mahātmanaḥ Á Á 14 ÁÁ
www.prapatti.com 16 Sunder Kidāmbi
śrī viṣṇusahasranāmastōtram

sasurāsuragandharvaṃ sayakṣōragarākṣasam Á

ām om
kid t c i
jagadvaśē vartatēdaṃ kṛṣṇasya sacarācaram Á Á 15 ÁÁ

er do mb
indriyāṇi manō buddhiḥ sattvaṃ tējō balaṃ dhṛtiḥ Á
vāsudēvātmakānyāhuḥ kṣētraṃ kṣētrajña ēva ca Á Á 16 ÁÁ
sarvāgamānāmācāraḥ prathamaṃ parikalpitaḥ Á


ācāraprathamō dharmō dharmasya prabhuracyutaḥ Á Á 17 ÁÁ

i
ṛṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ Á

b
jaṅgamājaṅgamaṃ cēdaṃ jagannārāyaṇōdbhavam Á Á 18 ÁÁ
su att ki
yōgajñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma ca Á
vēdāḥ śāstrāṇi vijñānamētatsarvaṃ janārdanāt Á Á 19 ÁÁ
ap der

ēkō viṣṇurmahadbhūtaṃ pṛthagbhūtānyanēkaśaḥ Á


trīn lōkān vyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ Á Á 20 ÁÁ
i
imaṃ stavaṃ bhagavatō viṣṇōrvyāsēna kīrtitam Á
paṭhēdya icchēt puruṣaḥ śrēyaḥ prāptuṃ sukhāni ca Á Á 21 ÁÁ
pr sun

viśvēśvaramajaṃ dēvaṃ jagataḥ prabhavāpyayam Á


bhajanti yē puṣkarākṣaṃ na tē yānti parābhavam Á Á 22 ÁÁ
na tē yānti parābhavam ōṃ nama iti Á
nd

arjuna uvāca
padmapatraviśālākṣa padmanābha surōttama Á
bhaktānāmanuraktānāṃ trātā bhava janārdana Á Á 1 ÁÁ
śrībhagavānuvāca
yō māṃ nāmasahasrēṇa stōtumicchati pāṇḍava Á

www.prapatti.com 17 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

sōha’mēkēna ślōkēna stuta ēva na saṃśayaḥ Á Á 2 ÁÁ

ām om
kid t c i
stuta ēva na saṃśaya ōṃ nama iti ÁÁ

er do mb
vyāsa uvāca
vāsanādvāsudēvasya vāsitaṃ tē jagattrayam Á
sarvabhūtanivāsō’si vāsudēva namō’stu tē Á Á 3 ÁÁ
ÁÁ


śrīvāsudēva namō’stu ta ōṃ nama iti

pārvatyuvāca

i
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam Á

b
su att ki
paṭhyatē paṇḍitairnityaṃ śrōtumicchāmyahaṃ prabhō Á Á 4 ÁÁ
īśvara uvāca
śrīrāma rāma rāmēti ramē rāmē manōramē Á
ap der

sahasranāmatattulyaṃ rāmanāma varānanē Á Á 5 ÁÁ


śrīrāmanāma varānana ōṃ nama iti ÁÁ
i
brahmōvāca
pr sun

namō’stvanantāya sahasramūrtayē
sahasrapādākṣiśirōrubāhavē Á
sahasranāmnē puruṣāya śāśvatē
sahasrakōṭīyugadhāriṇē namaḥ Á Á 6 ÁÁ
sahasrakōṭīyugadhāriṇa ōṃ nama iti ÁÁ
nd

sañjaya uvāca
yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ Á
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama Á Á 7 ÁÁ

www.prapatti.com 18 Sunder Kidāmbi


śrī viṣṇusahasranāmastōtram

śrībhagavānuvāca

ām om
kid t c i
ananyāścintayantō māṃ yē janāḥ paryupāsatē Á

er do mb
tēṣāṃ nityābhiyuktānāṃ yōgakṣēmaṃ vahāmyaham Á Á 8 ÁÁ
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām Á
dharmasaṃsthāpanārthāya saṃbhavāmi yugē yugē Á Á 9 ÁÁ


ārtā viṣaṇṇāḥ śithilāśca bhītāḥ
ghōrēṣu ca vyādhiṣu vartamānāḥ Á

i
saṅkīrtya nārāyaṇaśabdamātraṃ

b
su att ki
vimuktaduḥkhāḥ sukhinō bhavanti Á Á 10 ÁÁ
kāyēna vācā manasēndriyairvā
buddhyā’’tmanā vā prakṛtēḥ svabhāvāt Á
ap der

karōmi yadyat sakalaṃ parasmai


nārāyaṇāyēti samarpayāmi Á Á 11 ÁÁ
i
ÁÁ iti śrī viṣṇusahasranāmastōtraṃ samāptam ÁÁ
pr sun
nd

www.prapatti.com 19 Sunder Kidāmbi


Á Á śrī pañcāyudhastōtram Á Á

ām om
kid t c i
sphuratsahasrāraśikhātitīvraṃ

er do mb
sudarśanaṃ bhāskarakōṭitulyam Á
suradviṣāṃ prāṇavināśi viṣṇōḥ
cakraṃ sadā’haṃ śaraṇaṃ prapadyē Á Á 1 ÁÁ


viṣṇōrmukhōtthānilapūritasya
yasya dhvanirdānava darpahantā Á

b i
taṃ pāñcajanyaṃ śaśikōṭiśubhraṃ
su att ki
śaṅkhaṃ sadā’haṃ śaraṇaṃ prapadyē Á Á 2 ÁÁ
hiraṇmayīṃ mērusamānasārāṃ
kaumōdakīṃ daityakulaikahantrīm Á
ap der

vaikuṇṭhavāmāgrakarābhimṛṣṭāṃ gadāṃ
sadā’haṃ śaraṇaṃ prapadyē Á Á 3 ÁÁ
i
rakṣō’surāṇāṃ kaṭhinōgrakaṇṭha -
cchēdakṣaracchōṇitadigdhadhāram Á
pr sun

taṃ nandakaṃ nāma harēḥ pradīptaṃ


khaḍgaṃ sadā’haṃ śaraṇaṃ prapadyē Á Á 4 ÁÁ
yajjyāninādaśravaṇāt surāṇāṃ
cētāṃsi nirmuktabhayāni sadyaḥ Á
nd

bhavanti daityāśanibāṇavarṣi
śārṅgaṃ sadā’haṃ śaraṇaṃ prapadyē Á Á 5 ÁÁ
imaṃ harēḥ pañcamahāyudhānāṃ
stavaṃ paṭhēdyō’nudinaṃ prabhātē Á
śrī pañcāyudhastōtram

samastaduḥkhāni bhayāni sadyaḥ

ām om
kid t c i
pāpāni naśyanti sukhāni santi Á Á 6 ÁÁ

er do mb
vanē raṇē śatrujalāgnimadhyē
yadṛcchayāpatsu mahābhayēṣu Á
idaṃ paṭhan stōtramanākulātmā
sukhī bhavēt tatkṛtasarvarakṣaḥ Á Á 7 ÁÁ

dāÁÁ iti śrī pañcāyudhastōtraṃ samāptam ÁÁ

b i
su att ki
ap der
i
pr sun
nd

www.prapatti.com 21 Sunder Kidāmbi


Á Á śrī dvādaśanāmapañjarastōtram Á Á

ām om
kid t c i
purastāt kēśavaḥ pātu cakrī jāmbūnadaprabhaḥ Á

er do mb
paścānnārāyaṇaḥ śaṅkhī nīlajīmūtasannibhaḥ Á Á 1 ÁÁ
indīvaradaḻaśyāmō mādhavōrdhvaṃ gadādharaḥ Á
gōvindō dakṣiṇē pārśvē dhanvī candraprabhō mahān Á Á 2 ÁÁ


uttarē halabhṛdviṣṇuḥ padmakiñjalkasannibhaḥ Á

i
āgnēyyāmaravindābhō musalī madhusūdanaḥ Á Á 3 ÁÁ

b
su att ki
trivikramaḥ khaḍgapāṇirnirṛtyāṃ jvalanaprabhaḥ Á
vāyavyāṃ vāmanō vajrī taruṇādityadīptimān Á Á 4 ÁÁ
aiśānyāṃ puṇḍarīkābhaḥ śrīdharaḥ paṭṭasāyudhaḥ Á
ap der

vidyutprabhō hṛṣīkēśō hyavācyāṃ diśi mudgarī Á Á 5 ÁÁ


hṛtpadmē padmanābhō mē sahasrārkasamaprabhaḥ Á
i
sarvāyudhaḥ sarvaśaktiḥ sarvajñaḥ sarvatōmukhaḥ Á Á 6 ÁÁ
pr sun

indragōpakasaṅkāśaḥ pāśahastō’parājitaḥ Á
sa bāhyābhyantaraṃ dēhaṃ vyāpya dāmōdaraḥ sthitaḥ Á Á 7 ÁÁ
ēvaṃ sarvatra macchidraṃ nāmadvādaśapañjaram Á
praviṣṭō’haṃ na mē kiñcidbhayamasti kadācana Á
nd

bhayaṃ nāsti kadācana ōṃ nama iti Á Á 8 ÁÁ


ÁÁ iti śrī dvādaśanāmapañjarastōtraṃ samāptam ÁÁ
Á Á āpaduddhāraka śrīrāmastōtram Á Á

ām om
kid t c i
ōṃ āpadāmapahartāraṃ dātāraṃ sarvasaṃpadām Á

er do mb
lōkābhirāmaṃ śrīrāmaṃ bhūyō bhūyō namāmyaham Á Á 1 ÁÁ
ārtānāmārtihantāraṃ bhītānāṃ bhītināśanam Á
dviṣatāṃ kāladaṇḍaṃ taṃ rāmacandraṃ namāmyaham Á Á 2 ÁÁ


namaḥ kōdaṇḍahastāya sandhīkṛtaśarāya ca Á

i
khaṇḍitākhiladaityāya rāmāyā’’pannivāriṇē Á Á 3 ÁÁ

b
su att ki
rāmāya rāmabhadrāya rāmacandrāya vēdhasē Á
raghunāthāya nāthāya sītāyāḥ patayē namaḥ Á Á 4 ÁÁ
agrataḥ pṛṣṭhataścaiva pārśvataśca mahābalau Á
ap der

ākarṇapūrṇadhanvānau rakṣētāṃ rāmalakṣmaṇau Á Á 5 ÁÁ


sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā Á
i
gacchan mamāgratō nityaṃ rāmaḥ pātu salakṣmaṇaḥ Á Á 6 ÁÁ
pr sun

acyutānantagōvinda nāmōccāraṇabhēṣajāt Á
naśyanti sakalā rōgāssatyaṃ satyaṃ vadāmyaham Á Á 7 ÁÁ
satyaṃ satyaṃ punassatyamuddhṛtya bhujamucyatē Á
vēdācchāstraṃ paraṃ nāsti na daivaṃ kēśavātparam Á Á 8 ÁÁ
nd

śarīrē jarjharībhūtē vyādhigrastē kaḻēbarē Á


auṣadhaṃ jāhnavītōyaṃ vaidyō nārāyaṇō hariḥ Á Á 9 ÁÁ
ālōḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ Á
idamēkaṃ suniṣpannaṃ dhyēyō nārāyaṇō hariḥ Á Á 10 ÁÁ
āpaduddhāraka śrīrāmastōtram

kāyēna vācā manasēndriyairvā

ām om
kid t c i
buddhyātmanā vā prakṛtēḥ svabhāvāt Á

er do mb
karōmi yadyat sakalaṃ parasmai
nārāyaṇāyēti samarpayāmi ÁÁ
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yadbhavēt Á
tatsarvaṃ kṣamyatāṃ dēva nārāyaṇa namō’stu tē ÁÁ


visargabindumātrāṇi padapādākṣarāṇi ca Á

i
nyūnāni cātiriktāni kṣamasva puruṣōttama ÁÁ

b
su att ki
ÁÁ iti āpaduddhāraka śrīrāmastōtraṃ samāptam ÁÁ
ap der
i
pr sun
nd

www.prapatti.com 24 Sunder Kidāmbi

You might also like