śrī-hiraṇyakaśipur uvāca
vyaktaṁ tvaṁ martu-kāmo ’si
yo ’timātraṁ vikatthase
mumūrṣūṇāṁ hi mandātman
nanu syur viklavā giraḥ 11 sb7.8
the blessed Hiraṇyakaśipu said; vyaktam—evidently; tvam—you; martu-kāmaḥ—desirous
of death; asi—are; yaḥ—one who; atimātram—without limit; vikatthase—are boasting
(as if you had conquered your senses whereas your father could not do so);
mumūrṣūṇām—of persons who are about to meet immediate death; hi—indeed; manda-ātman
—O unintelligent rascal; nanu—certainly; syuḥ—become; viklavāḥ—confused; giraḥ—the
words.
yas tvayā manda-bhāgyokto
mad-anyo jagad-īśvaraḥ
kvāsau yadi sa sarvatra
kasmāt stambhe na dṛśyate 12 sb 7.8
yaḥ—the one who; tvayā—by you; manda-bhāgya—O unfortunate one; uktaḥ—described;
mat-anyaḥ—besides me; jagat-īśvaraḥ—the supreme controller of the universe; kva—
where; asau—that one; yadi—if; saḥ—He; sarvatra—everywhere (all-pervading); kasmāt—
why; stambhe—in the pillar before me; na dṛśyate—not seen.
so ’haṁ vikatthamānasya
śiraḥ kāyād dharāmi te
gopāyeta haris tvādya
yas te śaraṇam īpsitam 13 sb 7.8
saḥ—he; aham—I; vikatthamānasya—who are speaking such nonsense; śiraḥ—the head;
kāyāt—from the body; harāmi—I shall take away; te—of you; gopāyeta—let Him protect;
hariḥ—the Supreme Personality of Godhead; tvā—you; adya—now; yaḥ—He who; te—your;
śaraṇam—protector; īpsitam—desired.
evaṁ duruktair muhur ardayan ruṣā
sutaṁ mahā-bhāgavataṁ mahāsuraḥ
khaḍgaṁ pragṛhyotpatito varāsanāt
stambhaṁ tatāḍātibalaḥ sva-muṣṭin 14 sb 7.8
evam—thus; duruktaiḥ—by harsh words; muhuḥ—constantly; ardayan—chastising; ruṣā—
with unnecessary anger; sutam—his son; mahā-bhāgavatam—who was a most exalted
devotee; mahā-asuraḥ—Hiraṇyakaśipu, the great demon; khaḍgam—sword; pragṛhya—taking
up; utpatitaḥ—having gotten up; vara-āsanāt—from his exalted throne; stambham—the
column; tatāḍa—struck; ati-balaḥ—very strong; sva-muṣṭinā—by his fist.
TEXT 15
tadaiva tasmin ninado ’tibhīṣaṇo
babhūva yenāṇḍa-kaṭāham asphuṭat
yaṁ vai sva-dhiṣṇyopagataṁ tv ajādayaḥ
śrutvā sva-dhāmātyayam aṅga menire
SYNONYMS
tadā—at that time; eva—just; tasmin—within (the pillar); ninadaḥ—a sound; ati-
bhīṣaṇaḥ—very fearful; babhūva—there was; yena—by which; aṇḍa-kaṭāham—the covering
of the universe; asphuṭat—appeared to crack; yam—which; vai—indeed; sva-dhiṣṇya-
upagatam—reaching their respective abodes; tu—but; aja-ādayaḥ—the demigods, headed
by Lord Brahmā; śrutvā—hearing; sva-dhāma-atyayam—the destruction of their abodes;
aṅga—my dear Yudhiṣṭhira; menire—thought.
TEXT 16
sa vikraman putra-vadhepsur ojasā
niśamya nirhrādam apūrvam adbhutam
antaḥ-sabhāyāṁ na dadarśa tat-padaṁ
vitatrasur yena surāri-yūtha-pāḥ
SYNONYMS
saḥ—he (Hiraṇyakaśipu); vikraman—exhibiting his prowess; putra-vadha-īpsuḥ—desirous
of killing his own son; ojasā—with great strength; niśamya—hearing; nirhrādam—the
fierce sound; apūrvam—never heard before; adbhutam—very wonderful; antaḥ-sabhāyām—
within the jurisdiction of the great assembly; na—not; dadarśa—saw; tat-padam—the
source of that tumultuous sound; vitatrasuḥ—became afraid; yena—by which sound;
sura-ari-yūtha-pāḥ—the other leaders of the demons (not only Hiraṇyakaśipu).
TEXT 17
satyaṁ vidhātuṁ nija-bhṛtya-bhāṣitaṁ
vyāptiṁ ca bhūteṣv akhileṣu cātmanaḥ -- swami avatar
adṛśyatātyadbhuta-rūpam udvahan
stambhe sabhāyāṁ na mṛgaṁ na mānuṣam
SYNONYMS
satyam—true; vidhātum—to prove; nija-bhṛtya-bhāṣitam—the words of His own servant
(Prahlāda Mahārāja, who had said that his Lord is present everywhere); vyāptim—the
pervasion; ca—and; bhūteṣu—among the living entities and elements; akhileṣu—all; ca
—also; ātmanaḥ—of Himself; adṛśyata—was seen; ati—very; adbhuta—wonderful; rūpam—
form; udvahan—taking; stambhe—in the pillar; sabhāyām—within the assembly; na—not;
mṛgam—an animal; na—nor; mānuṣam—a human being.
TEXT 18
sa sattvam enaṁ parito vipaśyan
stambhasya madhyād anunirjihānam
nāyaṁ mṛgo nāpi naro vicitram
aho kim etan nṛ-mṛgendra-rūpam
saḥ—he (Hiraṇyakaśipu, the King of the Daityas); sattvam—living being; enam—that;
paritaḥ—all around; vipaśyan—looking; stambhasya—of the pillar; madhyāt—from the
midst; anunirjihānam—having come out; na—not; ayam—this; mṛgaḥ—animal; na—not; api—
indeed; naraḥ—human being; vicitram—very wonderful; aho—alas; kim—what; etat—this;
nṛ-mṛga-indra-rūpam—the form of both a man and the king of the beasts, the lion.
TEXTS 19–22
mīmāṁsamānasya samutthito ’grato
nṛsiṁha-rūpas tad alaṁ bhayānakam
pratapta-cāmīkara-caṇḍa-locanaṁ
sphurat saṭā-keśara-jṛmbhitānanam
karāla-daṁṣṭraṁ karavāla-cañcala-
kṣurānta-jihvaṁ bhrukuṭī-mukholbaṇam
stabdhordhva-karṇaṁ giri-kandarādbhuta-
vyāttāsya-nāsaṁ hanu-bheda-bhīṣaṇam
divi-spṛśat kāyam adīrgha-pīvara-
grīvoru-vakṣaḥ-sthalam alpa-madhyamam
candrāṁśu-gauraiś churitaṁ tanūruhair
viṣvag bhujānīka-śataṁ nakhāyudham
durāsadaṁ sarva-nijetarāyudha-
praveka-vidrāvita-daitya-dānavam
SYNONYMS
mīmāṁsamānasya—of Hiraṇyakaśipu, who was contemplating the wonderful form of the
Lord; samutthitaḥ—appeared; agrataḥ—in front; nṛsiṁha-rūpaḥ—the form of Nṛsiṁhadeva
(half lion and half man); tat—that; alam—extraordinarily; bhayānakam—very fearful;
pratapta—like molten; cāmīkara—gold; caṇḍa-locanam—having fierce eyes; sphurat—
flashing; saṭā-keśara—by His mane; jṛmbhita-ānanam—whose face was expanded; karāla—
deadly; daṁṣṭram—with a set of teeth; karavāla-cañcala—waving like a sharp sword;
kṣura-anta—and as sharp as a razor; jihvam—whose tongue; bhrukuṭī-mukha—due to His
frowning face; ulbaṇam—dreadful; stabdha—motionless; ūrdhva—extending upward;
karṇam—whose ears; giri-kandara—like the caves of a mountain; adbhuta—very
wonderful; vyāttāsya—with a widely opened mouth; nāsam—and nostrils; hanu-bheda-
bhīṣaṇam—causing fear due to the separation of the jaws; divi-spṛśat—touching the
sky; kāyam—whose body; adīrgha—short; pīvara—fat; grīva—neck; uru—broad; vakṣaḥ-
sthalam—chest; alpa—small; madhyamam—middle portion of the body; candra-aṁśu—like
the rays of the moon; gauraiḥ—whitish; churitam—covered; tanūruhaiḥ—with hairs;
viṣvak—in all directions; bhuja—of arms; anīka-śatam—with a hundred rows; nakha—
having nails; āyudham—as fatal weapons; durāsadam—very difficult to conquer; sarva—
all; nija—personal; itara—and other; āyudha—of weapons; praveka—by use of the best;
vidrāvita—caused to run; daitya—by whom the demons; dānavam—and the rogues
(atheists).