मुख्यपृष्ठम्

शास्त्रीयलेखाः

कौटलीयम् अर्थशास्त्रम् अर्थशास्त्रग्रन्थस्य रचयिता कौटल्यः। केचन अस्य नाम "कौटिल्य" इति वदन्ति। तन्न साधु। यतः अस्य नाम कुटिलार्थकं न भवितुमर्हति। कामन्दकनीतिसारस्य "जयमङ्गलायां व्याख्यायाम् उक्तम् यत् -कौटल्य इति गोत्रनिबन्धना विष्णुगुप्तस्य संज्ञा इति। एतेन कुटलगोत्रापत्यं पुमान् "कौटल्यः" इति निरुच्यते। तथा च केशवस्वामिनः नानार्थार्णवसंक्षेपग्रन्थे "अथ स्यात् कुटलो गोत्रकृत्त्रषौ पुंसि नप् पुनः। विद्यादाभरणेऽथत्रिः कुटिलं कुञ्चिते भवेत् ॥" इत्युक्तम्। तस्मात् कौटल्यः इत्ये समीचीनम् नाम। अयं मगधेषु जातः। क्रिस्तात् पूर्वं द्वितीये तृतीये वा शतमाने कौटल्यः अर्थशास्त्रं चकारेति चरित्रकाराः वदन्ति। चणकनाम्नः ब्राह्मणस्य पुत्रः तस्मात् चाणक्यः इति अस्य नामान्तरम्। (अधिकवाचनाय »)



आधुनिकलेखः

आशा भोंसले इति अनुपमां भारतीयगायिकां प्रन्तीयभेदेन आषा, आशा भोसले, आशा भोस्ले, इत्यादिभिः नामभिः अभिजानाति। अस्याः जन्म क्रि.श.१९३३तमवर्षस्य सेप्टम्बर् मासस्य अष्टमे दिने अजयत। एषा भारतीयबहुभाषाणां ख्याता गायिका अस्ति। मूलभूतरूपेण एषा हिन्दीभाषायाः चलच्चित्रस्य निपथ्यगायिका इति सुप्रसिद्धा अस्ति। अस्य वृत्तिजीवनं क्रि.श.१९४२तमे वर्षे आरब्धम्। तस्याः वृत्तेः एव षष्ट्यब्दम् अभवत्। सामान्यतः १००० हिन्दीचलच्चित्रस्य नेपथ्यगानानि गीतवती। अपि च अनेकानि गीतगुच्छार्थं गीतवती। भरते अन्यदेशेषु च अस्याः अगणिताः गानगोष्ट्यः अभवन्। (अधिकवाचनाय »)




ज्ञायते किं भवता?

दश अवताराः के ?

  • मत्स्यः
  • कूर्मः
  • वराहः
  • नरसिंहः
  • वामनः
  • परशुरामः
  • श्रीरामः
  • कृष्णः
  • बुद्धः
  • कल्किः

अयं च श्लोक: -

मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बौद्धः कल्किः नमोऽस्तु ते ॥



वार्ताः

मुम्बई
मुम्बई
  • पाकिस्थानस्य किशोरः चेन्नै-नगरे जीवनरक्षकं हृदयप्रत्यारोपणं प्राप्नोति।
  • मुम्बईनगरे प्रथमः तटीयमार्गः प्राप्यते ।
  • बिहारस्य आरामण्डले माहुली-गंगा-नद्याः उपरि अभिनवः प्लवमाना गृहनौका अस्ति ।
  • मोहम्मद शमी, पैरा-आर्चर शीतल देवी च अर्जुनपुरस्कारम् अलभताम्।

अद्यतनं सुभाषितम्

रूपयौवनसम्पन्ना विशालकुलसम्भवाः।

विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥

हितोपदेशः ३९

रूपेण यौवनेन च युक्ताः उत्तमकुले सञ्चाताः अपि जनाः विद्याविहीनाः यदि भवेयुः तर्हि ते गन्धरहितानि किंशुकपुष्पाणि इव न शोभन्ते। विद्या एव वस्तुतः व्यक्तेः शोभां वर्धयति। विद्याविहीनाः पुरुषाः तु सुगन्धविहीनानि पुष्पाणि इव आकर्षणरहितानि भवन्ति।


सहपरियोजनाः

भाषा